संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०२२

खण्डः २ - अध्यायः ०२२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
मंत्रेण येन धर्मज्ञ कुर्याद्राज्ञोऽभिषेचनम्॥
तमहं श्रोतुमिच्छामि त्वत्तो वरुणनन्दन ॥१॥
 ॥पुष्कर उवाच॥
शृणुष्वाव हितो मन्त्रं राम कल्मषनाशनम्॥
येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति ॥२॥
राज्ञोऽभिषेकशब्दान्ते दैववित्कुशवारिणा॥
कुम्भादभ्युक्षणं कुर्यान्मन्त्रान्ते सकलं न्यसेत् ॥३॥
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः॥
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥४॥
प्रद्युम्नश्चानिरुद्धस्तु भवन्तु विजयाय ते॥
आखण्डलोग्निर्भगवान्यमो वै नैर्ऋतिस्तथा ॥५॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः॥
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥६॥
भद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च पार्थिव॥
भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ॥७॥
सनत्कुमारश्च तथा भगवानपि चाङ्गिरा॥
पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥८॥
एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः॥
प्रभासुरा बर्हिषदो ह्यग्निष्वात्तास्तथैव च ॥९॥
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः॥
एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥१०॥
लक्ष्मीर्देवी सती ख्यातिरनसूया तथा स्मृतिः॥
संभूतिस्सन्नतिश्चैव क्षमा प्रीतिस्तथैव च ॥११॥
स्वाहा स्वधा च त्वा राजन्नभिषिञ्चन्तु मातरः॥
कीर्तिलक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥१२॥
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिश्च पार्थिव॥
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः ॥१३॥
अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती॥
संकल्पा च मुहूर्ता च साध्या विश्वास्तथैव च ॥१४॥
धर्मपत्न्यस्तथान्यास्त्वामभिषिञ्चन्तु पार्थिव॥
अदितिश्च दितिस्ताम्रा ह्यरिष्टा सुरसा मुनिः ॥१५॥
कद्रूः क्रोधवशा प्राधा विनता सुरभिस्त्रिभिः॥
एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥१६॥
पत्नी ते बहुपुत्रस्य सुप्रभा या च भामिनी॥
समायात्वभिषेकाय विजयाय च पार्थिव ॥१७॥
कृशाश्वपत्नी च तथा सुप्रभा च जया तथा॥
अस्त्रग्रामस्तयोः पुत्रो विजयं विदधातु ते ॥१८॥
मनोरमा भानुमती विशाला या च बाहुदा॥
अरिष्टनेमी पत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥१९॥
कृत्तिका रोहिणी दैवी इल्वला बाहुरेव च॥
पुनर्वसुश्च तिष्यश्च तथाश्लेषा च पार्थिव ॥२०॥
मघा च फाल्गुनी पूर्वा तथैवोत्तरफाल्गुनी॥
हस्तश्चित्रा तथा स्वातिर्विशाखा च नराधिप ॥२१॥
अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप॥
आषाढा च तथा पूर्वा तथैव नृप चोत्तरा ॥२२॥
अभिजिच्च तथाश्वत्थो धनिष्ठा च नराधिप॥
तथा शतभिषक्चैव पूर्वाभाद्रपदा च या ॥२३॥
उत्तरा रेवती राजन्नश्विनी भरणी तथा॥
एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥२४॥
मृगी च मृगमन्दा च श्वेता भद्रासना हरिः॥
भूता च कपिशा दंष्ट्री सुरसा सरमा तथा ॥२५॥
एताः पुलहपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव॥
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ॥२६॥
पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः॥
आयतिर्नियतिश्चैव रात्रिर्निद्रा तथैव च ॥२७॥
एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः॥
उमा मेना शची चैव घ्रूम्रोर्णा निवृतिस्तथा ॥२८॥
गौरी शिवा च सिद्धिश्च वेला चैवाथ नड्वला॥
असिक्नी च तथा ज्योत्स्ना या च देवी वनस्पतेः ॥२९॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः॥
महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च ॥३०॥
संवत्सराणि सर्वाणि तथा चैवायनद्वयम्॥
ऋतवश्च तथा मासाः पक्षौ रात्र्यहनी तथा ॥३१॥
संध्याश्च तिथयश्चैव मुहूर्ताः करणानि च॥
एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥३२॥
आदित्यश्चन्द्रमा भौमो बुधो जीवः सितार्कजौ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥३३॥
स्वायम्भुवो मनुः पूर्वमनुः स्वारोचिषस्तथा॥
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥३४॥
वैवस्वतो यथाकर्णो दक्षो ब्रह्मसुतावुभौ॥
धर्मपुत्रो रुद्रपुत्रो रोच्यो भौत्यश्च यो मनुः ॥३५॥
एते त्वामभिषिञ्चन्तु मनवश्च चतुर्दश॥
विश्वभुक्च विपश्चिच्च सुशान्तिश्च शिखी विभुः ॥३६॥
मनोजवस्तथोजस्वी बहिरद्भुतशान्तिकौ॥
वृषश्च ऋतधामा च दिवस्पाच्छुचिरेव च ॥३७॥
एते त्वामभिषिञ्चन्तु देवनाथाश्चतुर्दश॥
रैवतश्च कुमारश्च तथा वर्चाविनायकः ॥३८॥
वीरभद्रश्च नन्दी च विश्वकर्मा मनोजवः॥
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ॥३९॥
आत्मा चायुर्मनोदक्षो ह्यापः प्राणस्तथैव च॥
हविष्मांश्च गविष्ठश्च ऋतः सत्यश्च पार्थिव ॥४०॥
अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसा दश॥
क्रतुर्दक्षो वसुस्सत्यः कालः कामो मुनिस्तथा ॥४१॥
कुरवोन्मनुजश्चैव रोचमानस्तथैव च॥
एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश ॥४२॥
अङ्गारकस्तथा सर्पो निर्ऋतिश्च तथा घसः॥
अजैकपादहिर्बुध्न्यो धूमकेतुस्तथा द्विजः ॥४३॥
भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः॥
एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ॥४४॥
भुवनो भावनश्चैव सुजन्यः सुजनस्तथा॥
क्रतुः सर्वश्च मूर्धा च त्याज्यश्चैव स्तुतस्तथा ॥४५॥
प्रसवश्चाव्ययश्चैव दक्षश्च मनुजाधिप॥
एते त्वामभिषिञ्चन्तु भृगवो नाम देवताः ॥४६॥
मनो मन्ता च प्राणश्च नरोऽपानश्च वीर्यवान्॥
विनिर्भयो नयश्चैव हंसो नारायणस्तथा ॥४७॥
विभुश्चापि प्रभुश्चापि देवश्रेष्ठा जगद्धिताः॥
एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ॥४८॥
धाता मित्रोऽर्यमा पूषा शक्रेशौ वरुणो भगः॥
त्वष्टा विवस्वान्सविता विष्णुर्द्वादशमस्तथा ॥४९॥
एते त्वामभिषिञ्चन्तु कश्यपादितिसम्भवाः॥
एकज्योतिश्च द्विज्योतिस्त्रिचतुर्ज्योतिरेव च ॥५०॥
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः॥
इन्द्राश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तया ॥५१॥
मितश्च सम्मितश्चैव अमितश्च महाबलः॥
ऋतजित्सत्यजिच्चैव सुषेणः सत्यजित्तथा ॥५२॥
अतिमित्रो नमित्रश्च पुरुमित्रः पुरानितः॥
ऋतश्च ऋतधाता च विधाता धारणो ध्रुवः ॥५३॥
विधारणो महातेजा वासवस्य परः सखा॥
ईदृक्षश्चाप्यदृक्षश्च एतादृगमिताशनः ॥५४॥
क्रीतिनः प्रसदृक्षश्च सरभश्च महा यशाः॥
धातुरुग्रोध्वनिर्भीमो ह्यतियुक्तः क्षिपः सहः ॥५५॥
द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट्॥
एते त्वामभिषिञ्चन्तु मरुतस्ते समा गताः ॥५६॥
देवा एकोनपञ्चाशन्महाबलपराक्रमाः॥
चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् ॥५७॥
ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान्॥
धृतराष्ट्रश्च गोपश्च सूर्यावर्तस्तथैव च ॥५८॥
युगपस्त्रणयः कार्ष्णिर्नंदश्चित्रस्तथैव च॥
कलिः शालिः शिरा राजन्पर्जन्यो नारदस्तथा ॥५९॥
वृषपर्वा च हंसश्च तथा चैव हहा हूहूः॥
विश्वावसुस्तुम्बुरुश्च तथा च सुरुचिश्च यः ॥६०॥
एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते॥
आहुत्यस्ता भवत्यश्च वर्गवत्यस्तथैव च ॥६१॥
आयुर्वत्यस्तथोर्जाश्च तथा वै कुरवाः स्तवाः॥
बह्वायुश्चामृतायुश्च भुवश्चैव रुचस्तथा ॥६२॥
भीरवः शोभयंत्यश्च दिव्या याश्चाप्सरोगणाः॥
एते त्वामभिषिञ्चन्तु समागत्य महीपते ॥६३॥
अनवद्या सत्यकामा चानूना वरुणा प्रिया॥
अनूपा सुभगा चैव सुकेशा च मनोवती ॥६४॥
मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला॥
कृतस्थला घृताची च विश्वाची पूर्वचित्यपि ॥६५॥
प्रम्लोचा चाप्यनुम्लोचा रंभा चैवोर्वशी तथा॥
पञ्चचूडा सानुमती चित्रलेखा च पार्थिव ॥६६॥
मिश्रकेशी मरीचिश्च विद्युत्पर्णा तिलोत्तमा॥
अद्रिका लक्ष्मणा क्षेपा असिता रुचिका तथा ॥६७॥
सुहेमा चाथ हेमा च शाड्वली च वपुस्तथा॥
सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा ॥६८॥
पुण्डरीका सुदाना चासुदाना सुरसा तथा॥
हेमा शारद्वती चैव सूनृता कमलालया ॥६९॥
सुमुखी हंसपादी च वारुणी रतिलालसा॥
एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः ॥७०॥
प्रह्लादश्च महातेजास्तथा राजन्विरोचनः॥
बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः॥
अभिषिञ्चन्तु दैत्यास्त्वां दिव्येनाप्यम्भसा स्वयम्॥
विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः ॥७२॥
अभिषिञ्चन्तु राजेन्द्र राजराज्येन सत्वराः॥
हेतिश्चैव प्रहेतिश्च माली शङ्कुस्तथैव च ॥७३॥
सुकेशी पौरुषेयश्च यज्ञहा पुरुषाधमः॥
विद्युत्स्फूर्जस्तथा व्याघ्रो वधश्च रसनस्तथा ॥७४॥
एते त्वामभिषिञ्चन्तु समागम्याद्य राक्षसाः॥
सिद्धार्थो मणिभद्रश्च सुमनो नन्दनस्तथा ॥७५॥
काण्डभिः पञ्चमश्चैव मणिमानुयमाँस्तथा॥
सर्वानुभूतः शंखश्च पिङ्गाक्षश्चस्तरस्तथा ॥७६॥
यशो मन्दरशोभी च पद्मचन्द्रप्रभङ्कराः॥
मेघवर्णः सुभद्रश्च प्रद्योतश्च महाघसः ॥७७॥
द्युतिमान्केतुमांश्चैव मौलिमांश्च सुदर्शनः॥
श्वेतश्च विपुलश्चैव पुष्पदन्तो जयावहः ॥७८॥
पद्मवर्णो बलाकश्च कुमुदश्च बलाहकः॥
पद्मनाभः सुगन्धश्च प्रवीरो विजयः कृतिः ॥७९॥
पूर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान्॥
एते त्वामभिषिञ्चन्तु राजन्यक्षेन्द्र सत्तमाः ॥८०॥
शंखपद्मस्तु राजेन्द्र मकरः कच्छपस्तथा॥
एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥८१॥
पलगाश्चैव वक्राश्च ये च सूचीमुखा नृप॥
दुःपूरणा विषादाश्च ज्वलनाङ्गारकास्तथा ॥८२॥
कुम्भपाताः प्रतुण्डाश्च तपवीरा उलूखलाः॥
अकर्णाश्च कुषण्डाश्च तथा ये पात्र पाणयः ॥८३॥
पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा॥
एते त्वामभिषिञ्चन्तु पिशाचानाञ्च जातयः ॥८४॥
ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शिनः॥
नानाप्रकारवदना नानाबाहुशिरोधराः॥८५॥
चतुष्पथपुराट्टालशून्यालयनिकेतनाः॥
मधुरत्वे भवेदेवं ये गता मनुजेश्वराः ॥८६॥
ते त्वामद्याभिषिञ्चन्तु भूता भूतपतेः स्वयम्॥
महाकालं पुरस्कृत्य नरसिंहं च मातरः ॥८७॥
सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप॥
गुहः स्कन्दो विशाखश्च नैगमेयस्तथैव च ॥८८॥
अभिषिञ्चन्तु राजँस्त्वां सर्वे स्कन्दग्रहाः शुभाः॥
डाकिन्यो याश्च योगिन्यः खेचरीभूचरीश्च याः ॥८९॥
सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर॥
गरुडश्चारुणश्चैव आरुणिश्च महाखगः ॥९०॥
संपाती विनतश्चैव विष्णुगन्धः कुमारकः॥
एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते ॥९१॥
अनन्तश्च महानागः शेषो वासुकितक्षकौ॥
सपर्णीरश्च कुम्भश्च वामनश्चाञ्जनस्तथा ॥९२॥
ऐरावतो महानागः कम्बलाश्वतरावुभौ॥
ऐलमन्त्रश्च शंखश्च कर्कोटकधनञ्जयौ ॥९३॥
महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ॥
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥९४॥
सूचीमुखो दधिमुखः कालियः शालिपिण्डकः॥
बिल्वपादः पाण्डुरको नागश्चापूरणस्तथा ॥९५॥
कपिलश्चाम्बरीषश्च कुमारश्चाथ कश्यपः॥
प्रह्रादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः ॥९६॥
नहुषः खररोमा च शंखपालस्तथैव च॥
पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः ॥९७॥
नागास्त्वामभिषिञ्चन्तु राजराज्येन पार्थिव॥
कुमुदैरावणौ पद्मः पुष्प दन्तोऽथ वामनः ॥९८॥
सुप्रतीकोञ्जनो नीलः पान्तु त्वां सर्वतः सदा॥
चक्रं त्रिशूलं वज्रश्च नन्दकोस्त्राणि चाप्यथ ॥९९॥
पैतामहास्तथा हंसा वृषभः शङ्करस्य च॥
दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा ॥१००॥
उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप॥
कौस्तुभः शंखराजश्च पान्तु त्वां सर्वतः सदा ॥१०१॥
सर्वेऽभिषेकं दत्त्वा ते दिशन्तु विजयं धुवम्॥
धर्मश्च व्यवसायश्च सत्यो दानं तपस्तथा ॥१०२॥
यमो यज्ञस्तथा वायुर्ब्रह्मचर्य दमः शमः॥
एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव ॥१०३॥
दण्डश्च पिङ्गलश्चैव मृत्युकालावुभौ तथा॥
वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते ॥१०४॥
दिग्धेनवश्चतस्रस्त्वां सुराभिश्च तथा नृप॥
अभिषिञ्चन्तु सर्वाभिर्गोभिः सार्धं नरेश्वर ॥१०५॥
वेदव्यासश्च वाल्मीकिः कमठोऽथ पराशरः॥
देवलः पर्वतश्चैव दुर्वासाश्च तथा मुनिः ॥१०६॥
याज्ञवल्क्यश्च जाबालिः जमदग्निः शुचिश्रवाः॥
विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः ॥१०७॥
एकतश्च द्वितश्चैव त्रितो गौतमगालवौ॥
शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः ॥१०८॥
बृहदश्वः कुटिशठो जटाजानुर्घटोदरः॥
यवक्रीतोऽर्थरैत्यश्च आत्मवानथ जैमिनिः ॥१०९॥
ऋषिः शार्ङ्गरवश्चैव तथागस्त्यो महातपाः॥
उन्मुवुर्मुमुवुश्चैव इध्मबाहुर्महोदयः ॥११०॥
कात्यायनश्च कण्वश्च वल्वकाम्बोरुनन्दनः॥
एते त्वामभिषिञ्चन्तु ऋषयः पार्थिवोत्तम ॥१११॥
पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्बली॥
मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः ॥११२॥
मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः॥
आयुश्च नहुषश्चैव ययातिरपराजितः ॥११३॥
इक्ष्वाकुश्च यदुश्चैव पुनर्भूरिश्रवास्तथा॥
अम्बरीषश्च नाभागो बृहदश्वो महाहनुः ॥११४॥
प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः॥
एते चान्ये च राजानस्तव राजन्दिवङ्गताः ॥११५॥
समायान्त्वभिषेकाय विजयाय तथा श्रिये॥
पर्जन्याद्यास्तथा सर्वे वास्तुदेवास्समासतः ॥११६॥
द्रुमाश्चौषधयो रत्नबीजानि विविधानि च॥
सर्वे त्वामभिषिञ्चन्तु राजन्राज्येन सत्वराः ॥११७॥
पुरुषश्चाप्रमेयात्मा महाभूतानि यानि च॥
पृथिवीवायुराकाशमापो ज्योतिस्तथैव च ॥११८॥
मनोबुद्धिस्तथैवात्मा अव्यक्तश्च महीपते॥
एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ॥११९॥
रुक्मभौमः शिलाभौमः पातालो नीलमृत्तिकः॥
पीतो रक्तक्षितिश्चैव श्वेतभौमस्तथैव च ॥१२०॥
एते त्वामभिषिञ्चन्तु विजयाय महीपते॥
भूलोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महज्जनः ॥१२१॥
तपः सत्यश्च राजेन्द्र विजयाय भवन्तु ते॥
जम्बूशाककुशक्रौञ्चाः शाल्मलिद्वीप एव च ॥१२२॥
गोमेधः पुष्करश्चैव स्वसाम्यं प्रदिशन्तु ते॥
उत्तराः कुरवः पुण्या रम्या हैरण्वतस्तथा ॥१२३॥
भद्राश्वः केतुमालश्च वर्षश्चैव इलावृतः॥
हरिवर्षः किंपुरुषो वर्षो भारतसंज्ञिकः ॥१२४॥
एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप॥
इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥१२५॥
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा॥
अयं चरुवसस्तेषां स्वसाम्यं प्रदिशन्तु ते ॥१२६॥
हिमवान्हेमकूटश्च निषधो नीलपर्वतः॥
श्वेतश्च शृङ्गवान्मेरुर्माल्यवान्गन्धमादनः ॥१२७॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा॥
विन्ध्यश्च पारियात्रश्च सर्व एव महीधराः ॥१२८॥
समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप!॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च ॥१२९॥
अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव॥
इतिहासो धनुर्वेदो गन्धर्वश्चायुस्संज्ञितः ॥१३०॥
वेदोपवेदाश्च तथा विजयाय भवन्तु ते॥
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ॥१३१॥
छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥१३२॥
धर्मशास्त्रं पुराणञ्च विद्या एताश्चतुर्दश॥
सांख्ययोगः पञ्चरात्रं वेदाः पाशुपतं तथा ॥१३३॥
कृतान्नपञ्चकं ह्येतच्छास्त्राणि विविधानि च॥
गायत्री पापशमनी दुर्गा देवी महाशिवा ॥१३४॥
गन्धारी च तथा विद्या विजयं प्रदिशन्तु ते॥
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥१३५॥
ऋषयो मनवो गावो देवमातर एव च॥
देवपत्न्यो द्रुमा नागाः दैत्याश्चाप्सरसाङ्गणाः ॥१३६॥
शस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च॥
औषधानि च रत्नानि कालस्यावयवास्तथा ॥१३७॥
स्थानानि च समस्तानि पुण्यान्यायतनानि च॥
जीमूतानि च सर्वाणि तद्विकाराश्च ये तथा ॥१३८॥
उक्तानि चाप्यऽनुक्तानि विजयाय भवन्तु ते॥
लवणः क्षारतोयश्च घृतमण्डोदकस्तथा ॥१३९॥
दधिमण्डोदकश्चैव सुरोदश्च नराधिप॥
तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥१४०॥
गर्भोदश्च स्वतोयैस्त्वामभिषिञ्चन्तु पार्थिव॥
चत्वारस्सागराश्चैव स्वेन तोयेन पार्थिव ॥१४१॥
समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते॥
पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥१४२॥
तथा ब्रह्मसरः पुण्यं गयाशीर्षं च पार्थिव॥
कालोदको नन्दिकुण्डः तथैवोत्तरमानसः ॥१४३॥
स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः॥
भृगुतीर्थं चौजसश्च तथैवामरकण्टकः ॥१४४॥
आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः॥
गोपतीर्थं चापतीर्थं विमलः स्वर्ग एव च ॥१४५॥
जम्बूमार्गश्च राजेन्द्र पुण्यस्तण्डुलिकाश्रमः॥
कपिलस्य तथा तीर्थं तीर्थे वाटिकषण्डिके ॥१४६॥
महासरस्तथागस्त्यः कुमारी तीर्थ एव च॥
गङ्गातीरः कुशावर्तो बिल्वको नीलपर्वतः ॥१४७॥
वराहपर्वतश्चैव तीर्थः कनखलस्तथा॥
स्वर्गन्धा वशकुम्भा च तथा शाकम्भरी च या ॥१४८॥
भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमम् ॥१४९॥
चमसोद्भेदनः पुण्यस्तथा विनशनः शुभः॥
अजतुङ्गश्च सोमश्च अजोगन्धश्च पार्थिव॥
कालिञ्जरश्च केदारो रुद्रकोटिस्तथैव च ॥१५०॥
महालग्नश्च राजेन्द्र वदनाश्रम एव च॥
नन्दा च सूर्यतीर्थं च सोमतीर्थं शतक्रतोः ॥१५१॥
अश्विनोर्वरुणस्यापि वायोवैर्श्रवणस्य च॥
ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य च ॥१५२॥
विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप॥
ऋषीणां च वसूनां च साध्यानां मरुतां तथा ॥१५३॥
आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप॥
विश्वेदेवभृगूणां च गन्धर्वाणां च मानद ॥१५४॥
प्लक्षप्रस्रवणश्चैव सुषेणश्च नराधिप॥
शालिग्रामसरश्चैव वाराहो वामनस्तथा ॥१५५॥
कामश्रमस्त्रिकूटश्च चित्रकूटस्तथैव च॥
सप्तर्चः क्रतुसारश्च तथा विष्णुपदं सरः ॥१५६॥
कपिलस्य तथा तीर्थं वासुकेस्तीर्थमेव च॥
सिन्धूत्तमं तपो दानं तथा शूर्पाकरः शुभः ॥१५७॥
पौण्डीरकश्च राजेन्द्र गङ्गासागरसङ्गमः॥
सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः ॥१५८॥
तथा कुन्दावसुन्धश्च मानसं च महत्सरः॥
तथा बिन्दुसरः पुण्यं सरश्चाच्छोदकं तथा ॥१५९॥
धर्मारण्यं फल्गुतीर्थं सविमुक्तं तथैव च॥
लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः ॥१६०॥
तीर्थं सप्तऋषीणां च वह्नितीर्थं च पार्थिव॥
वस्त्रापथस्ततो मेषश्छागलेशश्च पार्थिव ॥१६१॥
पुष्पन्यासस्सकामेशस्तीर्थो हंसपदस्तथा॥
अश्वशीर्षः स कृष्णाख्यो मणिभद्रस्तथैव च ॥१६२॥
देविका सिन्धुमार्गश्च स्वर्णबिन्दुस्तथैव च॥
आहल्यकस्तथा तीर्थस्तीर्थश्चैरावतस्तथा ॥१६३॥
ऐरावतिसमुद्भेदे तीर्थं भोगयशस्तथा॥
करवीराश्रमश्चैव नागमोदानिकस्तथा ॥१६४॥
पापमोचनिकश्चैव ऋणमोचनिकस्तथा॥
उद्वेजनस्तथा पुण्यः पुण्यश्च हरिशेश्वरः ॥१६५॥
देवब्रह्मसरः पुण्यं सर्पिर्दर्वी च पार्थिव॥
एते चान्ये च बहवः पुण्यसङ्कीर्तनाः शुभाः ॥१६६॥
तोयैस्त्वामभिषिञ्चन्तु सर्वपातकनाशनैः॥
गङ्गा महानदी पुण्या ह्रादिनी ह्लादिनी तथा ॥१६७॥
पावनी च तथा सीता चक्षुः सिन्धुश्च नर्मदा॥
सुप्रभा कातराक्षी च शिथिला मानसी ह्रदा ॥१६८॥
सरस्वत्योघनादा च सुवेणुर्विमलोदका॥
सिप्रा शोणः शतद्रुश्च सरयूर्गण्डकी तथा ॥१६९॥
अच्छोदा च विपाशा च चन्द्रभागा इरावती॥
वितस्ता देविका रम्भा पीता देवह्रदा शिवा ॥१७०॥
तथैवेक्षुमती पुण्या कौशिकी यमुना तथा॥
गोमती धूतपापा च बाहुदा च दृषद्वती ॥१७१॥
निःशीरा च तृतीया च लौहित्यश्च महानदः॥
वेदस्मृतिर्वेदसिनी वेत्रघ्नी वरदा तथा ॥१७२॥
वर्णा मा चन्दना चैव बहुनीरा कुमुद्वती॥
पारा चर्मण्वती रूपा विदिशा वेणुवत्यपि ॥१७३॥
अवन्ती च तथा कुन्ती सुरसा च पलाशिनी॥
मन्दाकिनी दशार्णा च चित्रकूटा दृषद्वती ॥१७४॥
तमसा पिप्पला सेनी करमोदा पिशाचिका॥
चित्रोपला चित्त्रवर्णा मंजुला वालुकावती ॥१७५॥
शुक्तीमती सिली रन्ध्रा सङ्कुणात्ययकाप्ततः॥
तापी पयोष्णी निर्विन्ध्या सिता च निषधावती ॥१७६॥
वेणा वैतरणी भीमा चर्मा रामा तथा कुहुः॥
तोया चैव महागौरी दुर्गा मतुशिला तथा ॥१७७॥
गोदावरी भीमरथी कृष्णा वेणा च वंजुला॥
तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च ॥१७८॥
कृतमाला ताम्रपर्णी पुष्पजा ह्युत्पलावती॥
त्रिसमा ऋषिकुल्या च पृथुका त्रिदिवालया ॥१७९॥
लाङ्गूलिनी वंशधरा सुकुमारा कुलावती॥
ऋषिका करिवेगा च मन्दगा मन्दवाहिनी ॥१८०॥
कृपी दर्वी दया व्योमा परोष्णी कोलवाहिनी॥
कम्पना च विशल्या च करतोयांशुवाहिनी ॥१८१॥
ताम्रारुणा वेत्रवती गोमती चाथ नद्यपि॥
अद्रिणी त्रिकसा चैव सुप्रकारा हिरण्वती ॥१८२॥
आपगा चालका भासी सन्ध्या च मडवा नदी॥
नन्दा चालकनन्दा च शुद्धा च वसुवाहिनी ॥१८३॥
एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विमलोदकाः॥
सर्वपापप्रशमनास्सर्वलोकस्य मातरः॥
स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥१८४॥
एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम्॥
ससागरां भुंक्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव चास्तु ॥१८५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भार्गवरामं प्रति पुष्करव्याख्यानेऽभिषेकमन्त्रो नाम द्वाविंशतितमोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP