संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १५७

खण्डः २ - अध्यायः १५७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
शक्रोच्छ्राये तु यान्मन्त्रान्सोपवासो नृपः पठेत्॥
तानहं श्रोतुमिच्छामि सर्वधर्मभृतां वर ॥१॥
पुष्कर उवाच॥
शृणु मन्त्रानिमान्सम्यक्सर्वकिल्बिषनाशनान्॥
प्राप्ते शक्रध्वजोच्छ्राये यः पठेत्प्रयतो नृपः ॥२॥
वरस्त्विन्द्रजिता मित्रवृत्रहन्पाकशासन॥
देवदेव महाभाग त्वं हि वर्धिष्णुतां गतः ॥३॥
त्वं प्रभुः शाश्वतश्चैव सर्वभूतहिते रतः॥
अनन्ततेजो विरजो यशोविजयवर्धनः॥
अप्रभुस्त्वं प्रभुर्नित्यमुत्तिष्ठ सुरपूजित ॥४॥
ब्रह्मा स्वयंभूर्भगवान्सर्वलोकपितामहः॥
रुद्रः पिनाकभृद्दृप्तश्चतसृद्वयसंस्तुतः ॥५॥
योगस्य नेता कर्ता च तथा विष्णुरुरुक्रमः॥
तेजस्ते वर्धयन्त्वेते नित्यमेव महाबलाः ॥६॥
अनादिनिधनो देवो ब्रह्मा स्रष्टा सनातनः॥
अग्निस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः ॥७॥
कार्तिकेयः शक्तिधरः षड्वक्त्रश्च गदाधरः॥
शतं वरेण्यो वरदस्तेजो वर्धयतां विभुः ॥८॥
देवः सेनापतिः स्कन्दः सुरप्रवरपूजितः॥
आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ ॥९॥
भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः॥
लोकपालास्त्रयश्चैव चन्द्रः सूर्योऽनलोऽनिलः ॥१०॥
देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः॥
समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ॥११॥
तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्तिरेव च॥
प्रवर्धयतु तत्तेजो जय शक्र शचीपते ॥१२॥
तव चापि जयान्नित्यं त्विह संपद्यते शुभम्॥
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥१३॥
तव प्रसादात्पृथिवी नित्यं सस्यवती भवेत्॥
शिवं भवतु निर्विघ्नं शम्यंतामीतयो भृशम् ॥१४॥
नमस्ते देवदेवेश नमस्ते बलसूदन॥
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥१५॥
सर्वेषामेव लोकानां त्वमेका परमा गतिः॥
त्वमेव परमः प्राणः सर्वस्यास्य जगत्पते ॥१६॥
पाशो ह्यसि पथः स्रष्टुं त्वमनल्पं पुरन्दर॥
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोम्बरे ॥१७॥
त्वमत्र मेधा विक्षिप्ता त्वम्मे बाहुः प्रतर्दनम्॥
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥१८॥
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥
त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः ॥१९॥
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥२०॥
त्वमेव चामृतं देवस्त्वं मोक्षः परमार्चितः॥
त्वं मुहूर्तः स्थितिस्त्वं च लवस्त्वं च पुनः क्षणः ॥२१॥
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा॥
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥२२॥
त्वमुत्तमा सगिरिचरा वसुंधरा सभास्करं तिमिरमम्बरं तथा॥
सहोदधिः सतिमिङ्गिलस्तथा सहोर्मिवान्बहुमकरो झषाकुलः ॥२३॥
महद्यशास्त्वमिह सदा च पूज्यसे महर्षिभिर्मुदितमना महर्षिभिः॥
अभिष्टुतः पिबसि च सोममध्वरे हुतान्यपि च हवींषि भूतये ॥२४॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं भेदार्थेष्वष्टसु बलौघ गीयसे त्वम्॥
त्वद्धेतोर्यजनपारायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्ववेदैः ॥२५॥
वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्निहन्ता॥
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ॥२६॥
यं वाजिनं गर्भमपां सुराणां वैश्वानरं वाहनमभ्युपैति॥
नमः सदाऽस्मै त्रिदिवेश्वराय लोकत्रयेशाय पुरन्दराय ॥२७॥
अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः॥
त्वमन्तकः सर्वहरः कृशानुः सहर्षशीर्षा शतमन्युरीड्यः ॥२८॥
कविं सप्तजिह्वं त्रातारमिन्द्रं सवितारं सुरेशम्॥
हृदयाभिशक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरे भवन्तु ॥२९॥
त्रातारमिन्द्रेन्द्रियकारणात्मञ्जगत्प्रधानं च हिरण्यगर्भम्॥
लोकेश्वरं देववरं वरेण्यं चानन्दरूपं प्रणतोस्मि नित्यम ॥३०॥
इमं स्तवं देववरस्य कीर्तयेन्महात्मनस्त्रिदशपतेः सुसंयतः॥
अवाप्य कामान्मनसोभिरामान्स्वर्लोकमायाति च देहभेदे ॥३१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० शक्रस्तववर्णनो नाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥१५७॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP