संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १२१

खण्डः २ - अध्यायः १२१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
नरकाद्यान्ति तिर्यक्त्वं ततो मानुष्यमेव च॥
तेषां चिह्नानि मे ब्रूहि मानुष्ये वरुणात्मज ॥१॥
पुष्कर उवाच ॥मणिमुक्ताप्रवालानि रत्नानि विविधानि च॥
अपहृत्य नरो राम जायते हेमकर्तृषु ॥२॥
यद्वा तद्वा परद्रव्यमपहृत्य नरो बलात्॥
प्राप्नोति भृगुशार्दूल मानुष्ये भारवाहिताम् ॥३॥
यं कञ्चिद् घातयित्वापि प्राणिनं भृगुनन्दन॥
मांसं भुक्त्वा तु धर्मज्ञ भवतीह गदातुरः ॥४॥
सुवर्णचोरः कुनखी सुरापः श्यावदन्तकः॥
ब्रह्महा क्षयरोगी स्याहुश्चर्मा गुरुतल्पगः ॥५॥
पिशुनः पूतिनासः स्यात्सूचकः पूतिवक्त्रकः॥
धान्यचौरोङ्गहीनः स्यादव्यङ्गो मिश्रहृद्भवेत् ॥६॥
व्याधितश्चान्नहर्ता स्यान्मूको वागपहारकः॥
वस्त्रापहारकः श्वित्री पङ्गुश्चाश्वापहारकः ॥७॥
खल्वाटो मत्सरी राम नास्तिको वेदनिन्दकः॥
भूय एव समाप्नोति तथा नास्तिकतां द्विज ॥८॥
अन्धो दीपापहारी स्यात्काणो निर्वापकस्तथा॥
अन्धो भवति गोघ्नस्तु घाण्टिकस्तैलिकस्तथा ॥९॥
दरिद्रः परवित्तघ्नो उन्मत्तश्च तथाग्निदः॥
प्रतिकूलो गुरोर्यस्तु सोऽपस्मारी प्रजायते ॥१०॥
मिष्टाश्येको महाभाग वातगुल्मी भवेन्नरः॥
खगभक्ष्यस्तु कुण्डाशी दीर्घरोगी च पीडकः ॥११॥
भवतीह मृगव्याधस्त्वविक्रेयस्य विक्रयात्॥
श्लीपदी चावकीर्णी स्यान्मूर्खश्चाक्रोशको भवेत् ॥१२॥
उक्तास्तु मुख्या हि मया तिरश्चां या योनयो यानि च लक्षणानि॥
शक्यं न कार्त्स्येन मया प्रवक्तुं या यातनाश्चैव नराधमानाम् ॥१३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० नारकिचिह्नवर्णनन्नामैकविंशत्युत्तरशततमोऽध्यायः ॥१२१॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP