संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०८२

खण्डः २ - अध्यायः ०८२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
आजीवं तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा॥
जीवेत्क्षत्रियधर्मेण सा ह्यस्य वृत्त्यनन्तरा ॥१॥
उभाभ्यामप्यजीवन्वै वैश्यवृत्तिं समाचरेत्॥
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रवृत्तिं विवर्जयेत् ॥२॥
शूद्रो ब्राह्मणवृत्तिं च विशेषेण विवर्जयेत्॥
आजीवत्सु स वृत्या च मध्यवृत्तिं समाचरेत् ॥३॥
ब्राह्मणः क्षत्रियो वापि वैश्यवृत्त्या तु वर्तयन्॥
अयः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ॥४॥
क्षीरं क्षौद्रं दधि घृतं तैलं मज्जां गुडं कुशम्॥
मद्यं नीलं च लाक्षां च लवणं प्राणिनोऽपि च ॥५॥
विक्रीणीत तिलान्नैव पक्वान्नं गोरसांस्तथा॥
रसा रसैर्निहन्तव्या गन्धेन लवणं रसैः ॥६॥
कृतान्नं च कृतान्नेन तिलधान्येन तत्समम्॥
वैश्यो वा क्षत्त्रियो वापि वर्जयेद्द्विजजीविकाम् ॥७॥
सद्यः पतति मांसेन लाक्षया लवणेन च॥
त्र्यहाच्च शूद्रो भवति ब्राह्मणः क्षीरविक्रयी ॥८॥
इतरेषां हि पण्यानां विक्रयां मनुजोत्तम॥
ब्राह्मणः सप्तरात्रेण वैश्यभावं हि गच्छति ॥९॥
क्षिप्राणि यानि रूक्षाणि चराणि च मृदूनि च॥
वाणिज्ये तानि शस्यन्ते तिथिं रिक्तां विवर्जयेत् ॥१ ० ॥
द्विकं शतं तु गृह्णीयात्कुसीदेनापि वर्धयन्॥
ततोऽधिकं तु गृह्णानश्चौरस्याप्नोति किल्बिषम् ॥११॥
प्रतिपद्द्वादशी षष्ठी नक्षत्राणि ध्रुवाणि च॥
कुसीदे वर्जनीयानि नित्यं सूर्यसुतस्य च ॥१२॥
कृषिभूमिपतेर्भागं दत्त्वा कुर्याद्यथोदितम्॥
ध्रुवाणि सौम्यं मैत्रं च वायव्यं पौष्ण्माश्विनम् ॥१३॥
वासवं श्रवणं चित्रा विशाखा मूलमेव च॥
कृष्यारम्भे प्रशस्यन्ते तथा पुष्यपुनर्वसू ॥१४॥
कृष्यारम्भे प्रयत्नेन तिथिं रिक्तां विवर्जयेत॥
अङ्गारकदिनं वर्ज्यं दिवसं सूर्यजस्य च ॥१५॥
नक्षत्राणां यथोक्तानां मुहूर्तेषु च कारयेत्॥
मुहुर्ते यदि वा ब्राह्मे सर्वकर्मसु पूजिते ॥१६॥
वराहं पूजेयद्देवं शेषं पृथ्वीं तथैव च॥
पर्जन्यं भास्करं वायुं देवेशं शशिनं तथा ॥१७॥
फालं च गोयुगं चैव गन्धमाल्यान्नसम्पदा॥
ततोऽग्निहवनं कुर्यात्सुसमिद्धे हुताशने ॥१८॥
देवतानां यथोक्तानां जुहुयाच्च घृताहुतीः॥
गावो भग इति द्वाभ्यां सीरां युञ्जन्त्यतस्त्रिभिः ॥१९॥
फालं शुनां सुफालेति लाङ्गलं च तथेति वै॥
हुत्वा विप्रान्समभ्यर्च्य दक्षिणाभिर्यथाविधि ॥२०॥
पूर्वोदक्प्रवणां भूमिं वाहयेत्प्राग्घलेन तु॥
सीरायुञ्जन्त इत्येतदृक्त्रयं कीर्तयेद्बुधः ॥२१॥
या ओषधय इत्येवं बीजं तदनु मन्त्रयेत्॥
कृत्वा सुवर्णतोयाक्तं लक्षण्यो वापयेत्पुमान् ॥२२॥
प्राङ्मुखैर्वाहयेद्गोभिः प्राङ्मुखैश्चैव वापयेत्॥
शंखपुण्याहघोषेण बीजवापः प्रशस्यते ॥२३॥
बीजवापे तथा मन्त्रं निबोध गदतो मम॥
प्रजापते कश्यपाय देवलाय नमः सदा ॥२४॥
सदा मे ऋद्धतां देवी बीजेषु च धनेषु च॥
भोजयेद्ब्राह्मणांश्चात्र तथैव च कृषीवलान् ॥२५॥
कालश्च सर्वः पूर्वोक्तः संग्रहेऽपि प्रशस्यते॥
देवतानां पितॄणां च कृत्वा तत्रापि पूजनम् ॥२६॥
नववस्त्रपरीधानः श्वेतमाल्यानुलेपनः॥
प्राङ्मुखः प्राशनं कुर्यात्पात्रे सौवर्णराजते ॥२७॥
तत्रापि भोजयेद्विप्रांस्तथैव च कृषीवलान्॥
कृष्ये विशेषतः कार्यं फलयज्ञं भृगूद्वह ॥२८॥
यूपोयं निहितो मध्ये पेषीवासैषकार्षकैः॥
तस्मादतन्द्रितो दद्यादन्नं धान्यार्थदक्षिणा ॥२९॥
भूमिं भित्त्वौषधीश्छित्त्वा हत्वा कीटपिपीलिकम्॥
पुनन्ति खलु यज्ञेन कर्षिका नात्र संशयः ॥३०
अष्टागवं धर्महलं षड्गवं जीवितार्थिनाम्॥
चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥३१॥
आपदं च समुत्तीर्य त्यक्त्वा वित्तं च कर्मणा॥
यदर्जितं ततः कुर्यात्प्रायश्चित्तं विचक्षणः ॥३२॥
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्॥
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३३॥
ऋतेन जीवेदनृतेन जीवेन्मितेन जीवेत्प्रमितेन जीवेत्॥
सत्यानृताभ्यामथवापि जीवेच्छ्ववृत्तिमेकां परिवर्जयेत्तु ॥३४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आपद्धर्मो नाम द्व्यशीतितमोऽध्याय ॥८२॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP