संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०९३

खण्डः २ - अध्यायः ०९३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव॥
ग्रहणं तु भवेत्तत्र न पूर्वं भोजनक्रिया ॥१॥
नाचरेत्सग्रहे तस्मिंस्तथैवास्तमुपागते॥
यावत्स्यादुदयं तस्य नाश्नीयात्तावदेव तु ॥२॥
गोब्राह्मणश्चोपरागे न चाश्नीयात्प्रयत्नतः॥
न राज्ञो विप्लवेऽश्नीयात्सुरार्चाविप्लवे तथा ॥३॥
न हुत्वा न च दत्त्वा च नाशौचे न च गर्हितम्॥
नापथ्यं न च बालानां तथा भार्गव पश्यताम् ॥४॥
प्रार्थितं बालकानां च दातव्यं स्यात्प्रयत्नतः॥
बालानां प्रार्थितं दत्त्वा नाकलोके महीयते ॥५॥
बालका लालनीयाश्च धर्मकामैः सदा नरैः॥
तेषां भोज्यप्रदानेन गोदानफलमाप्नुयात् ॥६॥
तेषां क्रीडनकं दत्त्वा मोदते नन्दने चिरम्॥
आह्लादं यान्ति सततं यस्मिन्दृष्ट्वा तु बालकाः ॥७॥
सौभाग्यं महदाप्नोति यत्रयत्राभिजायते॥
तस्मात्सर्वप्रयत्नेन बालानग्रे तु भोजयेत् ॥८॥
अभुक्तवत्सु बालेषु न चाश्नीयात्कथञ्चन॥
यो न दद्यान्न चाश्नी यात्कदाचिदपि तन्मयम् ॥९॥
य एको मिष्टमश्नाति न ततोऽन्योऽस्ति पातकी॥
नैकवासास्तथाश्नीयाद्भिन्नभाण्डे न मानवः ॥१०॥
भिन्नासनोपविष्टश्च शयनीयगतस्तथा॥
अनार्द्रपाणिपादान्तस्तथा चैवार्द्रमस्तकः ॥११॥
नोत्सङ्गे भक्षयेद्भक्ष्यान्न पाणौ लवणं तथा॥
सकृद्दानं पृथक्पानं मांसेन पयसा निशि ॥१२॥
दन्तच्छेदनमुष्णं च सप्तकन्तु सुवर्जयेत्॥
दधि रात्रौ न चाश्नीयाज्जलन्नाञ्जलिना पिबेत् ॥१३॥
सर्वं तैलसमृद्धं च नाद्यादस्तमिते रवौ॥
वर्जनीया दिवा धानाः कोविदारः सदैव तु ॥१४॥
दिवा धानाः स्वरं हन्ति रात्रौ च दधि सक्तुषु॥
अलक्ष्मीः कोविदारेषु नित्यमेव कृतालया ॥१५॥
निःशेषकृत्तथा राम न स्यादन्यत्र माक्षिकात्॥
क्षीरस्य राम सक्तूनां पाथसस्योदकस्य च ॥१६॥
शेषं तु कार्यमन्यस्य न तु निःशेषकृद्भवेत्॥
शूद्राय दद्यान्नोच्छिष्टं नोच्छिष्टश्च घृतं स्पृशेत् ॥१७॥
मूर्धानं न स्पृशेद्राम न स्पृशेच्च हुताशनम्॥
नानुकुत्सा च कर्तव्या सुमनास्तन्मनास्तथा ॥१८॥
भुञ्जीत प्रयतो भूत्वा दिशश्चानवलोकयन्॥
वामहस्तेन पानीयं पीतोच्छिष्टं तथैव च ॥१९॥
न पिबेन्न तथाश्नीयात्कृत्वा पर्यस्तिकं नरः॥
पादप्रसारणं कृत्वा न च वेष्टितमस्तकः ॥२०॥
आचम्य तु ततः कार्यं दन्तकाष्ठस्य भक्षणम्॥
भूयोऽप्याचम्य कर्तव्यं ततस्ताम्बूलधारणम् ॥२१॥
श्रवणं चेतिहासस्य ततः कुर्यात्समाहितः॥
शास्त्रान्वेषा च कर्तव्या ततः सम्यग्भृगूत्तम ॥२२॥
शास्त्रान्ववेक्षणं कृत्वा कृत्वा चंक्रमणं ततः॥
उपास्य पश्चिमां सन्ध्यां तिष्ठेत्प्रयतमानसः ॥२३॥
पूर्वां सन्ध्यां जपंस्तिष्ठेदुपविष्टश्च पश्चिमाम्॥
अर्क्कस्योदयनात्तावद्यावद्भास्करदर्शनम् ॥२४॥
पूर्वां सन्ध्यां जपेत्स्नातः पश्चिमां सति भास्करे॥
उपविष्टो जपेत्तावद्यावत्तारकदर्शनम् ॥२५॥
सम्पूजनं देववरस्य कृत्वा ततश्च कुर्यात्खलु वैश्वदेवम्॥
भुक्त्वा ततोऽन्नं लघु यच्च हृद्यं ततः स्वपेद्भार्गववंशमुख्य ॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भोजनविधिर्नाम त्रिनवतितमोध्यायः॥९३॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP