संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १४९

खण्डः २ - अध्यायः १४९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
चतुरङ्गं बलं राजा मायाजालेन दर्शयेत्॥
सहायार्थमनुप्राप्तान्दर्शयेत्त्रिदिवौकसः ॥१॥
रक्तवृष्टिश्च संदर्श्या परेषां शिवरं प्रति॥
छिन्नानि रिपुशीर्षाणि प्रसादाग्रेषु दर्शयेत् ॥२॥
आधित्सता सन्धिमहीनसत्व कार्यं भवेद्राम महेन्द्रजालम्॥
वक्ष्यामि तच्चोपनिषत्सु तुभ्यं योगानि चान्यानि जयावहानि ॥३॥
इति श्रीविष्णुधर्मोत्तरे मार्कण्डेयवज्रसंवादे इन्द्रजालवर्णनो नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः ॥१४९॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP