संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०२५

खण्डः २ - अध्यायः ०२५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
यथानुवर्तितव्यं स्याद्राम राजोपजीविभिः॥
तथा ते कथयिष्यामि निबोध गदतो मम ॥१॥
आज्ञा सर्वात्मना कार्या स्वशक्त्या भृगुनन्दन॥
आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः ॥२॥
अनुकूलं प्रियं तस्य वक्तव्यं जनसन्निधौ॥
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ॥३॥
परार्थमथ वक्तव्यं स्वस्थे चेतसि भार्गव॥
स्वास्थ्यं सुहृद्भिर्वक्तव्यं न स्वयं तु कथंचन ॥४॥
कार्यातिपातकं कार्यै रक्षितव्यं प्रयत्नतः॥
न च हिंस्यधनं किञ्चिन्नियुक्तेन च कर्मणि ॥५॥
नोपेक्ष्यं तस्य मानं च तथा राज्ञा प्रियो भवेत्॥
राज्ञश्च न तथा कार्यं वेशभाषितचेष्टितम् ॥६॥
राजलीला न कर्तव्या तद्दिष्टं च विवर्जयेत्॥
राज्ञस्समाधिकौ वेशौ न तु कार्यौ विजानता ॥७॥
द्यूतादिषु तथैवास्य कौशलं तु प्रदर्शयेत्॥
प्रदर्श्य कौशलं चास्य राजानं न विशेषयेत् ॥८॥
अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः॥
संसर्गं न व्रजेद्राम विना पार्थिवशासनम् ॥९॥
निम्नेहतां चावमानं तत्प्रयुक्तं च गोपयेत्॥
यच्च गुह्यं भवेद्राज्ञस्तन्न लोके प्रकाशयेत् ॥१०॥
नृपेण श्रावितं यत्स्याद्गुह्याद्गुह्यं भृगूत्तम॥
न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत् ॥११॥
आज्ञप्यमाने चान्यस्मिन्समुत्थाय त्वरान्वितः॥
अहं किङ्करवाणीति वाच्यो राजा विजानता ॥१२॥
कार्यावस्थां च विज्ञाय कार्यमेतत्तथा भवेत्॥
सततं क्रियमाणेस्मिँल्लाघवं तु व्रजेद्बुधः ॥१३॥
राज्ञः प्रियाणि वाक्यानि न चात्यर्थं पुनःपुनः॥
न हास्यशीलश्च भवेन्न चापि भृकुटीमुखः ॥१४॥
नातिवक्ता न निर्वक्ता न च मात्सरिकस्तथा॥
आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ॥१५॥
दुष्कृतानि नरेन्द्रस्य न च संकीर्तयेत्क्वचित्॥
वस्त्रं पत्रमलङ्कारं राज्ञा दत्तं तु धारयेत् ॥१६॥
औदार्येण न तद्देयमन्यस्मिन्भूतिमिच्छता॥
न चैवाध्यशनं राज्ञः स्वपनं चापि कारयेत् ॥१७॥
नानिर्दिष्टे तथा द्वारे प्रविशेत कथञ्चन॥
न च पश्येत राजानमयोग्यासु च भूमिषु ॥१८॥
राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेत्तदा॥
पुरस्तात्तु यथा पश्चादासनं तु विगर्हितम् ॥१९॥
जृम्भा निष्ठीवनं कामं कोपं पर्यंकिकाश्रयम्॥
मुकुटं वातमुद्गारं तत्समीपे विवर्जयेत्॥
स्वयं तथा न कुर्वीत स्वगुणाख्यापनं बुधः॥
स्वगुणाख्यापने कुर्यात्परानेव प्रयोजकान् ॥२१॥
हृदयं निर्मलं कृत्वा परं भक्तिमुपाश्रितैः॥
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ॥२२॥
शाठ्यं लौल्यमपैशुन्यं नास्तिक्यं क्षुद्रतां तथा॥
चापल्यं च परित्याज्यं नित्यं राजानुजीविना ॥२३॥
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना॥
राजसेवां ततः कुर्याद्भूतये भीतिवर्धनः ॥२४॥
नमस्कार्यास्सदा चास्य पुत्रवल्लभमन्त्रिणः॥
सचिवैश्चास्य विश्वासं न तु कार्यं कथञ्चन ॥२५॥
अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथापदि॥
हितं पथ्यं च वचनं हितैस्सह सुनिश्चितम् ॥२६॥
चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना॥
भर्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम् ॥२७ ॥
रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता॥
त्यजेद्विरक्तं नृपतिं रक्ताद्वृत्तिं तु कामयेत् ॥२८॥
कर्मोपकारयोर्नाशं विपक्षाभ्युदयं तथा॥
आशासंवर्धनं कृत्वा फलनाशं करोति च ॥२९॥
अकोपोपि प्रकोपाभः प्रसन्नोपि च निष्फलः॥
वाक्यं समन्दं वदति वृत्तिच्छेदं करोति च ॥३०॥
प्रवेशवाक्यानुदितौ न संभावयतीत्यथ॥
आराधनासु सर्वासु सुप्तवच्च विचेष्टते ॥३१॥
कथासु दोषैः क्षिपति वाक्यच्छेदं करोति च॥
लक्ष्यते विमुखश्चैव गुणसङ्कीर्तने कृते ॥०५२॥
दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि॥
विरक्तलक्षणं श्रुत्वा शृणु रक्तस्य लक्षणम् ॥३३॥
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात्॥
कुशलादिपरिप्रश्ने संप्रयच्छति चासनम् ॥३४॥
विविक्तदर्शने चास्य रहस्ये न च शङ्कते॥
जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ॥३५॥
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति॥
उपायनं च गृह्णाति स्तोकमप्यादरात्तथा ॥३६॥
कथान्तरेषु सरति प्रहष्टवदनस्तथा॥
इति रक्तस्य कर्तव्या सेवा भृगुकुलोद्वह॥
आपत्सु न त्यजेत्पूर्वं विरक्तमपि सेवितम् ॥३७॥
मित्रं न चापत्सु तथा न भृत्यं व्रजन्ति ये निर्गुणमप्रमेयम्॥
प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामासुरवृन्द जुष्टम् ॥३८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अनुजीविवृत्तं नाम पञ्चविंशोध्यायः ॥२५॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP