संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १६२

खण्डः २ - अध्यायः १६२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


॥राम उवाच ॥
संवत्सराभिषेकं च कथयस्व महीभृतः॥
तत्र मे संशयं देव त्वं हि सर्वं विपश्यसि ॥१॥
पुष्कर उवाच॥
राजाभिषेकनक्षत्रे प्रतिसंवत्सरं द्विजः॥
पूर्वाभिषेकविधिना कर्तव्यमभिषेचनम् ॥२॥
धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पुष्टिविवर्धनं च॥
वर्षाभिषेकं नृपतेः प्रदिष्टं सौख्यावहं राज्यविवृद्धिदं च ॥३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने संवत्सराभिषेकाध्यायो नाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥१६२॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP