संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०७५

खण्डः २ - अध्यायः ०७५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
प्रेतशुद्धिं समाचक्ष्व सूतिकाशुद्धिमेव च॥
द्रव्यशुद्धिं च भगवंस्त्वं हि वेत्सि यथातथा ॥१॥
पुष्कर उवाच॥
दशाहं शावमाशौचं सपिण्डेषु विधीयते॥
जनने च तथाप्येवं ब्राह्मणानां भृगूत्तम ॥२॥
द्वादशाहेन राजन्यः पक्षाद्वैश्यो विशुध्यति॥
मासेन शुद्धिमाप्नोति तथा शूद्रोऽपि भार्गव ॥३॥
आनुलोम्येन पत्नीनां दासीनां च भृगूत्तम॥
स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौतुकम् ॥४॥
षड्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु॥
ब्राह्मणः शुद्धिमाप्नोति नात्र कार्या विचारणा ॥५॥
विट्शूद्रयोनौ शुद्धिः स्यात्क्षत्त्रियस्य तथैव च॥
षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रस्तथा विशः ॥६॥
अदन्तजातबाले तु सद्यः शौचं विधीयते॥
बाले त्वकृतचूडे च विशुद्धिर्नैशिकी स्मृता ॥७॥
तथा चानुपनीते तु त्रिरात्राच्छुद्धिरिष्यते॥
ततः परं दशाहेन शुद्धेयुस्तस्य बान्धवाः ॥८॥
ऊनत्रिवार्षिके शुद्धे पञ्चाहा शुद्धिरिष्यते॥
द्वादशाहेन शुद्धिः स्यादतीते वत्सरत्रये ॥९॥
गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता॥
स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ॥१०॥
तथा हि कृतचूडानां त्र्यहाच्छुध्यन्ति बान्धवाः॥
विवाहितासु नाशौचं पितृपक्षे विधीयते ॥११॥
पितृगृहे प्रसूतायां विशुद्धिर्नैशिकी स्मृता॥
सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ॥१२॥
विवाहिताऽपि चेत्कन्या म्रियते पितृवेश्मनि॥
तस्यास्त्रिरात्राच्छुध्यन्ति बान्धवा नात्र संशयः ॥१३॥
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता॥
तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥१४॥
सस्नानं खलु शौचं च प्रथमेन समापयेत्॥
असमानं द्वितीयेन धर्मराजवचो यथा ॥१९॥
देशान्तरस्था: श्रुत्वा तु कुल्यानां मरणोद्भवौ॥
यच्छेषं दशरात्रस्य तावदेव शुचिर्भवेत् ॥१६॥
अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत्॥
तथा संवत्सरेऽतीते स्नात एव च शुद्ध्यति ॥१७॥
मातामहे तथातीते आचार्ये च तथा मृते॥
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥१८॥
परपूर्वासु भार्यासु त्रिरात्राच्छुद्धिरिष्यते॥
निवासे राजनि प्रेते मातुले श्वशुरे तथा ॥१९॥
आचार्यपत्नीपुत्रेषु शिष्ये सब्रह्मचारिणि॥
एकरात्रमशौचं स्यादन्नदाने तथा मृते ॥२०॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनम्॥
सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥२१॥
दशरात्रेण शुद्धयन्ति द्वादशाहेन भूमिपाः॥
वैश्यः पञ्चदशाहेन शूद्रो मासेन भार्गव ॥२२॥
भृग्वग्न्यनाशनांभोभिर्मृतानामात्मघातिनाम्॥
पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥२३॥
सती व्रती ब्रह्मचारी नृपकारकदीक्षिताः॥
नाशौचभाजः कथिता राजकार्यकराश्च ये ॥२४॥
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा॥
सवासा जलमाप्लुत्य घृतं प्राश्य विशुध्यति॥
मैथुने कटधूमे च सद्यः स्नानं विधीयते ॥२५॥
जननमरणयोः शुचिर्दशाहेन भवति शौचविधेर्न विप्रयोज्यम्॥
न च भवति प्रतिग्रहेषु दोषो द्विपद चतुष्पदधान्यदक्षिणासु ॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने शौचविधिर्नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP