संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०६३

खण्डः २ - अध्यायः ०६३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
कल्पना भोजनीयानां गन्धानां या च कल्पना॥
तानहं श्रोतुमिच्छामि त्वत्तो धर्मभृतां वर ॥१॥
पुष्कर उवाच॥
भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पानं तथैव च॥
कल्पना पञ्चधा राम भोज्यस्यैषा प्रकीर्तिता ॥२॥
अभ्यासगम्या चाप्येषा वक्तव्यं तत्र मे शृणु॥
कटुतोयोदकं क्वाथं शोधितानामसंशयम् ॥३॥
पुराणधान्यजातीनां गन्धमाशु विनश्यति॥
श्रेष्ठं सार्षपकं तैलं शाकानां परिशोधने ॥४॥
मांसं काठिन्यमायाति कौमल्यं चार्द्रकाम्बुना॥
वरुणक्षारसंयोगान्मत्स्यस्यास्थि विलीयते ॥५॥
गण्डिकाभिः पलाशस्य क्षीरमायाति पक्वताम्॥
कपित्थचूर्णयोगेन तथा चैव सुजातकैः ॥६॥
घृतैः सुगन्धी भवति दग्धैः क्षिप्तैस्तथा यवैः॥
पद्मवारिणि योगेन काञ्जिकस्याम्लता भवेत् ॥७॥
गुडाद्यं शुद्धिमाप्नोति क्षीरेण च तथा युतम्॥
पद्मरागसमं वर्णं चांशुमत्याः प्रजायते ॥८॥
पानकानां महाभाग यस्याप्यन्यस्य चेच्छति॥
क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति ॥९॥
लवणाधिकविक्षेपं संजातविरसं ध्रुवम्॥
सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् ॥१०॥
चणकक्षारयोगेन पुष्पाणि च फलानि च॥
सर्वाणि द्रुतिमायान्ति द्रुतानां कल्पना भवेत् ॥११॥
गन्धवर्णरसाधानं पानकादिषु सर्वतः॥
यथाकालं यथादेशं यथासात्म्यं च कारयेत् ॥१२॥
नात्यर्थदीप्तेन हुताशनेन नात्यन्तमन्देन च साध्यमन्नम्॥
रसं न चाप्यत्र भवेत्प्रभूतं नात्यल्पमेतत्कथितं मया ते ॥१३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० श्रीपरशुरामं प्रति पुष्करोपाख्याने भोज्यकल्पनो नाम त्रिषष्टितमोध्यायः ॥६३॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP