संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०८६

खण्डः २ - अध्यायः ०८६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः॥
आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥१॥
प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः॥
भक्त्या गुरोस्तु कुर्वीत अभिगम्याभिवादनम् ॥२॥
गुरोस्तु वामं चरणं वामहस्तेन संस्पृशेत्॥
दक्षिणं दक्षिणेनैव स्वनाम परिकीर्तयन् ॥३॥
अनुज्ञातस्तु गुरुणा ततोऽध्ययनमाचरेत्॥
कृत्वा ब्रह्माञ्जलिं पश्यन्गुरोर्वदनमानतः ॥४॥
ब्रह्मावसाने प्रारम्भे प्रणवं चैव कीर्तयेत्॥
अनध्यायेष्वध्ययनं वर्जयेत्तु प्रयत्नतः ॥५॥
भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि॥
गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया ॥६॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः॥
श्रियः प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥७॥
हितं प्रियं गुरोः कुर्याद्भक्त्याहंकारवर्जितः॥
अन्वास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् ॥८॥
अभिवाद्य गुरुं पश्चाद्गुरोर्वचनकृद्भवेत्॥
मधुमांसाञ्जनं श्राद्धं गीतं नृत्यं च वर्जयेत् ॥९॥
हिंसां परापवादं च अश्लीलं च विशेषतः॥
मेखलामजिनं दण्डं धारयेत्प्रयतः सदा ॥१०॥
विनष्टानप्सु निक्षिप्य तथान्यान्धारयेत्पुनः॥
आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् ॥११॥
समाप्ते तु व्रतं कुर्यात्त्रिरात्रेणैव शुद्ध्यति॥
अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः ॥१२॥
एवं मतं तु कुर्वीत वेदस्वीकरणं द्विजः॥
गुरवे दक्षिणां दत्त्वा स्नायाच्च तदनन्तरम् ॥१३॥
आशरीरविमोक्षाद्वा वसेद्गुरुकुले सदा॥
नैष्ठिको ब्रह्मचारी च वायुभूतः खमूर्तिमान् ॥१४॥
तत्पदं समवाप्नोति यत्र गत्वा न शोचति॥
स्नाने चैव सगोदाने कालः पूर्वो विधीयते॥
पूजनं वासुदेवस्य सर्वत्र च विधीयते ॥१५॥
संपूज्य देवं गुरवे च दत्त्वा धनं यथावत्परिपूर्णविद्यः॥
गृहाश्रमी स्याद्विधिवन्नृसिंह यत्रास्य लोकद्वितयं प्रदिष्टम् ॥१६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने ब्रह्मचर्यवर्णनो नाम षडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP