संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १३३

खण्डः २ - अध्यायः १३३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राम उवाच॥
काका शान्तिर्भवेत्का वा कस्मिन्कस्मिंस्तथाद्भुते॥
एतन्मे संशयं छिन्धि देवारिबलसूदन ॥१॥
पुष्कर उवाच॥
सर्वोत्पातप्रशमिनी ह्यमृता चाभया स्मृता॥
सौम्या चैव महाशांतिः सर्वकर्मफलप्रदा ॥२॥
विशेषेण तु भौमेषु शान्तिः कार्यामृता भवेत्॥
अभया चान्तरिक्षेषु सौम्या दिव्येषु भार्गव ॥३॥
विजिगीषुः परान्राजा भूमिकामश्च योजयेत्॥
आरोग्यधनकामश्च सौम्यां तां कारयेत्सदा ॥४॥
विजिगीषुः परानेवमभियुक्तस्तथा परैः॥
तथाभिचारशङ्कायां शत्रूणामपि शासने ॥५॥
भये महति च प्राप्ते त्वभया शान्तिरिष्यते॥
राजयक्ष्माभिभूतस्य क्षतक्षीणस्य चाप्यथ ॥६॥
सौम्या प्रशस्यते शान्तिर्यज्ञकामस्य चैव हि॥
भूमिकम्पे समुत्पन्ने प्राप्ते चान्नक्षये तथा ॥७॥
अतिवृष्ट्यामनावृष्ट्यां शलभाखुभयेषु च॥
प्रपन्नेषु च चौरेषु वैष्णवीशान्तिरिष्यते ॥८॥
पशूनां मरणे प्राप्ते नराणामपि दारुणे॥
भूतेषु दृश्यमानेषु रौद्री शान्तिस्तथेष्यते ॥९॥
भविष्यत्यभिषेके च परचक्रभयेषु च॥
स्वराष्ट्रभेदेऽरिवधे शान्तिरैन्द्री प्रशस्यते ॥१०॥
त्र्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते॥
वैकृते वातजे व्याधौ वायवी शान्तिरिष्यते ॥११॥
अनावृष्टिभये जाते जाते विकृतवर्षणे॥
जलाशयविकारे च वारुणी शांतिरिष्यते ॥१२॥
अभिशापभये प्राप्ते भार्गवी च तथा द्विज॥
जाते प्रसववैकृत्यं प्राजापत्या महाभुज ॥१३॥
उपस्कराणां वैकृत्यं त्वाष्ट्री भार्गवनन्दन॥
बालानां शान्तिकामस्य कौमारी च तथा शुभा ॥१४॥
आग्नेयीं कारयेच्छान्तिं सम्प्राप्ते वह्निवैकृते॥
कार्या मारुद्गणी शान्तिर्दुर्बलेन महीक्षिता ॥१५॥
आज्ञाभंगे तथा जाते जाते भृत्यादिसंक्षये॥
अश्वानां शांतिकामस्य तद्विकारे तथोत्थिते ॥१६॥
गजान्कामयमानस्य गान्धर्वी शांतिरिष्यते॥
गजानां शांतिकामस्य तद्विकारे तथोत्थिते ॥१७॥
गजान्कामयमानस्य शान्तिराङ्गिरसी भवेत्॥
पिशाचाधिभये जाते शान्तिर्वै नैर्ऋती मता ॥१८॥
अपमृत्युभये जाते दुःस्वप्ने च तथा द्विज॥
काम्यां तु कारयेच्छांतिं प्राप्ते तु मरके तथा ॥१९॥
धननाशे समुत्पन्ने कौबेरी शांतिरिष्यते॥
वृक्षाणां च तथार्च्चानां वैकृते समुपस्थिते ॥२०॥
भूमिकामस्तथा शांतिं पार्थिवीं संप्रयोजयेत्॥
प्रथमे दिनयामे च रात्रौ च मनुजोत्तम ॥२१॥
हस्ते स्वातौ च चित्रायामादित्ये चाश्विने तथा॥
अर्यम्णे सौम्यजातेषु वायव्यां त्वद्भुतेषु च ॥२२॥
द्वितीये दिनयामे च रात्रौ च भृगुनन्दन॥
पुष्याग्नेयविशाखासु पित्र्यासु भरणीषु च ॥२३॥
उत्पातेषु तथा भाग्ये त्वाग्नेयी शान्तिरिष्यते॥
तृतीयदिनयामे च रात्रौ च भृगुनन्दन ॥२४॥
रोहिण्यां वैष्णवे ब्राह्मे वासवे विश्वदैवते॥
ज्येष्ठायां च तथा मैत्रे ये भवंत्यद्भुताः क्वचित् ॥२५॥
ऐन्द्री तेषु प्रयोक्तव्या शान्तिर्भृगुकुलोद्भव॥
चतुर्थे दिनयामे वा रात्रौ च भृगुनन्दन ॥२६॥
सार्पे पौष्णे तथार्द्रायां त्वाहिर्बुध्न्ये च दारुणे॥
मूले वरुणदैवत्ये ये भवन्त्यद्भुतास्तथा ॥२७॥
वारुणी तेषु कर्तव्या महाशांतिर्महीक्षिता॥
भिन्नमण्डलवेलासु ये भवन्त्यद्भुताः क्वचित् ॥२८॥
तेषु शांतिद्वयं कार्यं निमित्ते सति नान्यथा॥
निर्निमित्ता कृता शांतिर्निमित्तायोपजायते ॥२९॥
बाणप्रहारा न भवंति यद्वन्नृणां रणे सन्नहनैर्युतानाम्॥
दैवोपघाता न भवंति तद्वद्धर्मात्मनां शांतिपरायणानाम् ॥३०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अद्भुतेषु शान्तिकर्मवर्णनो नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥१३३॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP