संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०७७

खण्डः २ - अध्यायः ०७७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
अशौचे तु व्यतिक्रान्ते स्नातः प्रयतमानसः॥
स्नातानलङ्कृतान्भक्त्या गन्धवस्त्रोज्ज्वलान्द्विजान् ॥३॥
उदङ्मुखान्भोजयीत स्वासीनान्सुसमाहितान्॥
मन्त्रोहाश्चात्र कर्तव्यास्तथैकवचनेन च ॥२॥
उच्छिष्टसन्निधावेकं तथा पिण्डं निवेशयेत्॥
कीर्तयेच्च तथा तस्य नामगोत्रे समाहितः ॥३॥
भुक्तवत्सु च विप्रेषु पूजितेषु तथा धनैः॥
विसृष्टाक्षयतोयेषु गोत्रनामानुकीर्तनैः ॥४॥
चतुरङ्गुलविस्तारमुत्खातं तावदन्तरम्॥
वितस्तिदीर्घं कर्तव्यं कर्षूणां च तथा त्रयम् ॥५॥
कर्षूणां तु समीपे च ज्वालयेज्ज्वलनत्रयम्॥
सोमाय वह्नये राम यमाय च समाहितः ॥६॥
जुहुयादाहुतीः सम्यक् तथैव च त्रयस्त्रयः॥
पिण्डनिर्वपणं कुर्यात्प्राग्वदेव पृथक्पृथक् ॥७॥
अन्नेन दध्ना मधुना तथा मांसेन पूरयेत्॥
मध्ये चेदधिवासः स्यात्कुर्यादभ्यधिकं ततः ॥८॥
अथवा द्वादशाहेन सर्वमेतत्समापयेत्॥
संवत्सरस्य मध्ये चेद्यदि स्यादधिमासकः ॥९॥
ततो द्वादशके श्राद्धे कार्यं तदधिमासिकम्॥
ततो द्वादशके श्राद्धे कार्यं तदधिकं भवेत् ॥१०॥
संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत्॥
प्रेताय तस्मादूर्ध्वं च तस्यैव पुरुषत्रये ॥११॥
पिण्डान्विनिर्वपेच्चात्र चतुरः सुसमाहितः॥
संसृजं पृथिवीं दत्त्वा समानावेति चाप्यथ ॥१२॥
योजयेत्प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव॥
प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् ॥१३॥
पृथक्पृथक् च कर्तव्यं कर्मैतत्कर्मणां त्रये॥
मन्त्रवर्जमिदं कर्म शूद्रस्यापि विधीयते ॥१४॥
अमन्त्रोच्चारणं स्त्रीणां कार्यमेतत्तथा भवेत्॥
यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम्॥
अनेनैव विधानेन भक्त्त्या प्रयतमानसः ॥१५।
प्रेतायान्नं सोदकुम्भं प्रदेयं नित्यं भक्त्या यावदब्दावसानम्॥
एतत्कार्यं बान्धवैर्नैव कार्यः शोकः शोचन्नैव किञ्चित्प्रकुर्यात् ॥१६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये प्रेतक्रिया नाम सप्तसप्ततितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP