संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०५१

खण्डः २ - अध्यायः ०५१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
दुर्गमायुधसंघातं कुञ्जरास्तुरगास्तथा॥
पुरुषैश्च विना राम सर्वमेतदपार्थकम् ॥१॥
तस्मात्प्रयत्नं कुर्वीत पुरुषाणां समर्जने॥
तेषां चैवान्तरज्ञाने मूलमेतद्यतः श्रियः ॥२॥
सुसहायार्थसम्पन्न बलं यस्य महीपतेः॥
संग्रामे तुमुले राम नूनं तस्य जयो भवेत् ॥३॥
सकृद्येन कृतं पापं तस्य राजा न विश्वसेत्॥
पापं तु सुकरं तस्य सुकृतश्चास्य दुष्करम् ॥४॥
यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते॥
तथा चलितवृत्तस्तु वृत्तशेषं न रक्षति ॥५॥
राजा न वेशयेत्कार्ये जनो यो नास्तिको भवेत्॥
आस्तिका अपि तत्सङ्गात्प्राप्नुयुः संशयं द्विज ॥६॥
अनाहार्यप्रभस्यापि त्रैलोक्योद्भासितात्मनः॥
कृष्णता राहुसंसर्गात्किन्न सूर्यस्य वा भवेत् ॥७॥
अकार्यमित्यकार्याणि कुर्यात्कार्यवशेन यः॥
विचिकित्सुर्ध्रुवं राम पश्चादपि निवर्तते ॥८॥
कार्यं बुद्ध्वा त्वकार्याणि यः करोति नराधमः॥
अकार्यकरणे श्रद्धा तस्य भूयोभिवर्धते ॥९॥
लोकः सर्वो महाभाग परलोकनिबन्धनः॥
निरपेक्षस्य तत्रान्या का गतिः स्यान्निबन्धने ॥१०॥
महापातकिनो येऽपि तेभ्योऽपि च महत्तरः॥
पापकृन्नास्तिको लोकस्तस्मात्तं परिवर्जयेत् ॥११॥
आस्तिकानां च साधूनां संग्रहः शस्यते सदा॥
ते सहाया नरेन्द्राणां तथा ये राम पण्डिताः ॥१२॥
न पण्डितो मतो राम बहुपुस्तकधारणात्॥
परलोकभयं यस्य तमाहुः पण्डितं बुधाः ॥१३॥
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्॥
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥१४॥
शीलोपपन्नो नृपतिः सहायैः शरैस्तथाल्पैरपि सम्प्रयुक्तः॥
प्रभूतनागाश्वबलोत्कटानां करोत्यरीणां कदनं रणेषु ॥१५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुरुषप्रशंसा नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP