संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०१३

खण्डः २ - अध्यायः ०१३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
हंसपक्षैर्विरचितं मयूरस्य शुकस्य च॥
पक्षैरथ बलच्छाया च्छत्रं राज्ञः प्रशस्यते ॥१॥
मित्रपक्षं न कर्तव्यं हीनं परिमितं तथा॥
चतुरस्रं तु कर्तव्यं ब्राह्मणस्य भृगूत्तम ॥२॥
वृत्तं राज्ञां प्रशस्तं स्याच्छुक्लवस्त्रविभूषितम्॥
सितं दूकूलसंछन्नं पताकाभिर्विभूषितम् ॥३॥
एतस्मिन्दिग्विभागे तु कार्याश्चन्द्रांशुनिर्मलाः॥
चतस्रस्तस्य धर्मज्ञ पताका रुक्मभूषिताः ॥४॥
दण्डं चामरवत्कार्यं वैणवं च प्रशस्यते॥
त्रिचतुःपञ्चषड्सप्तचाष्टपर्वः प्रशस्यते ॥५॥
दशद्वादशभिर्वापि शेषैस्तु परिवर्जयेत्॥
छत्रं दण्डोग्रपर्वाणं दण्डः सर्वत्र शस्यते ॥६॥
धारयन्ति च दण्डं वै वैणवं गृहमेधिनः॥
राज्ञां प्रशस्तं षड्ढस्तं छत्रदण्डं भृगूत्तम ॥७॥
अथ पञ्चोनहस्तं तु महिषीयुवराजयोः॥
सेनापतिसुराध्यक्षसांवत्सरपुरोहितैः ॥८॥
पञ्चहस्तस्तु कर्तव्यश्छत्रदण्डो भृगूत्तम॥
चतुर्हस्तस्तु कर्तव्यो मया येऽत्र न कीर्तिताः ॥९॥
व्यासो दण्डार्धमानेन सदा छत्रस्य शस्यते॥
छत्रं विभूषयेद्राज्ञां त्वर्धचन्द्रदिवाकरैः ॥१०॥
वज्रेन्द्रनीलैः स्फटिकैश्च राम वैदूर्यमुक्ताफलसत्प्रवालैः॥
विभूषितं रश्मियुतं प्रशस्तं सदातपत्रं तु महीपतीनाम् ॥११॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे छत्रलक्षणं नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP