संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०४०

खण्डः २ - अध्यायः ०४०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


सावित्र्युवाच॥
सर्वधर्मविधानज्ञः सर्वधर्मप्रवर्तकः॥
त्वमेव जगतां नाथः प्रजासंयमनो यमः ॥१॥
कर्मणामानुरूप्येण यस्माद्यमयसि प्रजाः॥
तस्मात्त्वमुच्यसे देव यम इत्येव नामतः ॥२॥
धर्मेणेमाः प्रजाः सर्वा यथा रञ्जयसे प्रभो॥
तस्मात्ते धर्मराजेति नाम सत्यं निगद्यते ॥३॥
सुकृतं दुष्कृतं चोभे पुरोधाय यथा जनाः॥
त्वत्सकाशमथायान्ति तस्मात्त्वं मृत्युरुच्यसे ॥४॥
सर्वेषामथ भूतानां यस्मादन्तकरो भवान्॥
तस्मात्वमन्तकः प्रोक्तः सर्वदेवैर्महाद्युते ॥५॥
विवस्वतस्त्वं तनयः प्रथमः परिकीर्तितः॥
तस्माद्वैवस्वतो नाम्ना सर्वदेवेषु कथ्यसे ॥६॥
कालं कलाद्यं कलयन्सर्वेषां त्वं हि तिष्ठसि॥
तस्मात्कालेति ते नाम प्रोच्यते तत्सुदर्शिभिः ॥७॥
आयुष्ये कर्मणि क्षीणे गृह्णासि प्रसभं जनम्॥
तस्मात्त्वं कथ्यसे लोके सर्वप्राणहरेति वै ॥८॥
तव प्रसादाद्देवेश धर्मे तिष्ठन्ति जन्तवः॥
तव प्रसादाद्देवेश सङ्करो नैव जायते ॥९॥
सतां सदा गतिर्देव त्वमेव परिकीर्तितः॥
जगतोऽस्य जगन्नाथ मर्यादापरिपालकः ॥१०॥
पाहि मां त्रिदशश्रेष्ठ दुःखितां शरणागताम्॥
पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ॥११॥
यम उवाच॥
स्तुतेन भक्त्या धर्मज्ञे मया तुष्टेन सत्यवान्॥
तव भर्ता विमुक्तोऽयं लब्धकामा व्रजाबले ॥१२॥
राज्यं कृत्वा त्वया सार्धं वत्सराशीतिपञ्चकम्॥
नाकपृष्ठमथारुह्य त्रिदशैस्सह रंस्यते ॥१३॥
स्तोत्रेणानेन धर्मज्ञे कल्यमुत्थाय यश्च माम्॥
कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ॥१४॥
पुष्कर उवाच ॥एतावदुक्त्वा भगवान्यमस्तु विमुच्य तं राजसुतं महात्मा॥
अदर्शनं तत्र जगाम राम कालेन सार्धं सह मृत्युना च ॥१५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने चत्त्वारिंशत्तमोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP