संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ११८

खण्डः २ - अध्यायः ११८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
महापातकिनो ये च ये च पातकिनो जनाः॥
मांसाशिनो नरा ये च तथा येऽगम्यागामिनः॥
परदाररता ये च ते वै निरयगामिनः ॥१॥
अतिक्रामन्ति ये भार्यां पीडयन्ति च ये नरान्॥
ये सभास्ववन्यन्ते ते वै निरयगामिनः ॥२॥
बहुभार्याश्च भार्यासु वर्तन्ते न समं च ये॥
ऋतुकालहरा ये च ते वै निरयगामिनः॥
सम्यग्भर्तृषु या नार्यो वर्तन्ते नावलेपतः॥
अप्रिये च तथा सक्ता ज्ञेयास्ता निरयङ्गमाः ॥४॥
भर्तारमवमन्यन्ते भाषन्ते विप्रियाणि च॥
स्वातन्त्र्येण च वर्तन्ते ज्ञातव्या निरयङ्गमाः ॥५॥
राजशास्त्रोपदेशं ये संत्यज्य वसुधाधिपाः॥
वर्तन्ते सर्वकार्येषु ते वै निरयगामिनः ॥६॥
वर्णाश्रमोक्तं वर्तन्ते धर्मं त्यक्त्वा तु ये नराः॥
बहिःशास्त्रान्महाभाग ते वै निरयगामिनः ॥७॥
अयाज्ययाजिनो ये च कूटसाक्ष्यप्रदाश्च ये॥
तथानृतरता ये च ते वै निरयगामिनः ॥८॥
व्यवहारेषु ये सक्ताः पक्षपाताभिधायिनः॥
असम्यग्दर्शिनो ये च ते वै निरयगामिनः ॥९॥
प्रेक्ष्यमाणे परिजने मिष्टमश्नन्ति ये नराः॥
असंविभज्य धर्मज्ञ ते वै निरयगामिनः ॥१०॥
भृतकास्तु महाभाग कुर्वन्ते नैव ये भृतम्॥
अनिर्दिष्टभुजश्चैव ते वै निरयगामिनः ॥११॥
वञ्चका भृतकानां च तथैवाश्रितवञ्चकाः॥
वञ्चकाश्च तथाऽन्येषां ज्ञेया निरयगामिनः ॥१२॥
कृतघ्ना निर्घृणा ये च परस्वादायिनश्च ये॥
शठाचाराश्च मित्राणां ते वै निरयगामिनः ॥१३॥
गवां पानप्रवृत्तानां ये तथा विघ्नकारिणः॥
तथाऽन्येषां च भूतानां ते वै निरयगामिनः ॥१४॥
धर्मकार्यप्रवृत्तस्य ये नरा विघ्नकारिणः॥
पापप्रोत्साहकाश्चैव ते वै निरयगामिनः ॥१५॥
त्यागिनस्त्वाश्रितानां ये ऋत्विजां त्यागिनश्च ये॥
याज्यानां च गुरूणां च ते वै निरयगामिनः ॥१६॥
त्यागिनो देवतानां च वह्नीनां त्यागिनश्च ये॥
शास्त्राणां त्यागिनो ये च ते वै निरयगामिनः ॥१७॥
बालकातिथिविप्राणां सुराणां चैव मानद॥
ये च पूर्वभुजो नित्यं ते वै निरयगामिनः ॥१८॥
रजस्वलां च ये यान्ति ये च प्रेष्यकरा स्त्रियम्॥
वियोनिं ये च गच्छन्ति ते वै निरयगामिनः ॥१९॥
शुक्रं त्यजन्त्ययोनौ ये तथाकाशे च निर्घृणाः॥
पर्वस्वपि च धर्मज्ञ ते वै निरयगामिनः ॥२०॥
अनध्यायेषु ये राम स्वाध्यायमिह कुर्वते॥
निन्दति च गुरून्ये वै ते वै निरयगामिनः ॥२१॥
देवतानां च वेदानां ब्राह्मणानां च निन्दकाः॥
पुराणचरितानां च ते वै निरयगामिनः ॥२२॥
ये नास्तिका नरा राम ये च श्रद्धाविवर्जिताः॥
अहङ्कारगृहीताश्च ते वै निरयगामिनः ॥२३॥
कुकर्मसक्ता मनुजाः सुकर्मपरिवर्जकाः॥
स्वामिमित्रद्रुहो ये च ते वै निरयगामिनः ॥२४॥
ये च द्रोहरता राज्ञां ब्राह्मणानां गवामपि॥
सुहृदामपि धर्मज्ञ ते वै निरयगामिनः ॥२५॥
ये तु पैशुन्यसंसक्ताः परमर्मस्पृशोऽपि च॥
अशुचश्च तथा मर्त्यास्ते वै निरयगामिनः ॥२६॥
सोमविक्रयिणो ये च बीजविक्रयिणस्तथा॥
आत्मविक्रयिणो ये च ज्ञेया निरयगामिनः ॥२७॥
रजः पश्यन्ति धर्मज्ञ येषां वेश्मनि कन्यकाः॥
शुल्के च दत्ता सा यैश्च ते वै निरयगामिनः ॥२८॥
ब्रह्मेशकेशवानां च ये नरा भेदवादिनः॥
तमोऽभिभूताः परितस्ते वै निरयगामिनः ॥२९॥
कुलजानां सपिण्डानां ये च पिण्डविलोपकाः॥
अश्राद्धदाश्च पूर्वेषां ते वै निरयगामिनः ॥३०॥
कामात्मानो नरा ये च ये तथार्थपरायणाः॥
ये च धर्मद्विषो लोके ते वै निरयगामिनः ॥३१॥
नाभिपश्यन्ति ये शक्त्या दीनमातुरमाश्रितम्॥
आर्तं च नाभिधावन्ति ते वै निरयगामिनः ॥३२॥
ये चावहासं कुर्वन्ति दीनानां मानगर्विताः॥
अनागसं परिभवन्त्येते निरयगामिनः ॥३३॥
पीडामथोत्पाद्य नरस्य राम यथाकथंचिन्नरकं प्रयाति॥
तस्मात्प्रयत्नेन विवर्जनीया परस्य पीडा मनुजेन राम ॥३४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने निरयगामिवर्णनन्नामाष्टादशोत्तरशततमोऽध्यायः ॥११८॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP