संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १२२

खण्डः २ - अध्यायः १२२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
एतच्छ्रुत्वा यदुश्रेष्ठ रामो रतिकरः पितुः॥
पपात भुवि निश्चेष्टश्छिन्नमूल इव द्रुमः ॥१॥
तं विसंज्ञं महाभाग पीनोन्नतपयोधराः॥
सचन्दनैः शीतजलैः सिषिचुर्देवयोषितः ॥२॥
वारुणेराज्ञया चान्यास्तालवृन्तैर्मनोरमैः॥
वीजयन्ति महाभाग रामं धर्मभृतां वरम् ॥३॥
लब्धसंज्ञं मुहूर्तेन भार्गवं चित्तविह्वलम्॥
आश्वासयामास तदा वारुणिः परवीरहा ॥४ ॥
समाश्वस्तस्ततो रामः पप्रच्छ वरुणात्मजम्॥
दुर्गातितरणं वीरो रामो धर्मभृतां वरः ॥५॥
राम उवाच ॥
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः॥
दुर्गाण्यतितरेद्येन ब्रूहि मे वरुणात्मज ॥६॥
पुष्कर उवाच॥
आश्रमेषु यथोक्तेषु यथोक्तं ते द्विजातयः॥
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥७॥
ये दम्भान्न जहतीह येषां वृत्तिश्च संवृता॥
विषयाँश्च न गृह्णन्ति दुर्गाण्यतितरन्ति ते ॥८॥
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः॥
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥९॥
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः॥
वर्जयन्ति दिवास्वापं दुर्गाण्यतितरन्ति ते ॥१०॥
स्वेषु दारेषु वर्तन्ते न्यायवृत्तिमृतावृतौ॥
अग्निहोत्रपराः सन्तो दुर्गाण्यति तरन्ति ते ॥११॥
आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम्॥
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते ॥१२॥
ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा॥
निक्षिप्तदण्डा भूतानां दुर्गाण्यतितरन्ति ते ॥१३॥
कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः॥
येषामर्थश्च साध्वर्थो दुर्गाण्यतितरन्ति ते ॥१४॥
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः॥
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥१५॥
येषां न कश्चित्त्रसति त्रस्यन्ति न च कस्यचित्॥
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ॥१६॥
परश्रिया न तप्यन्ते सन्तः पुरुषसत्तमाः॥
ग्राम्यास्वाद निवृत्ताश्च दुर्गाण्यतितरन्ति ते ॥१७॥
सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते॥
ये श्रद्दधानाः पुरुषा दुर्गाण्यतितरन्ति ते ॥१८॥
ये न लोभान्नयन्त्यर्थान्राजानो रजसा वृताः॥
विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते ॥१९॥
ये न मानितुमिच्छन्ति मानयन्ति च ये नरान्॥
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥२०॥
ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः॥
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ॥२१॥
ये क्रोधं नैव कुर्वन्ति क्रोधार्तं शमयन्ति च॥
न च कुप्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते ॥२२॥
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः॥
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥२३॥
यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम्॥
वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ॥२४॥
तडागारामकर्तारस्तथान्ये वृक्षरोपकाः॥
कूपानां ये च कर्तारो दुर्गाण्यतितरन्ति ते ॥२५॥
गवां ग्रासप्रदातारो गवां कण्डूयकाश्च ये॥
भक्तिमन्तो गवां ये च दुर्गाण्यति तरन्ति ते ॥२६॥
पूजयन्ति सदा विप्रान्साधूनपि गुरूँस्तथा॥
तपस्विनश्च धर्मज्ञ दुर्गाण्यतितरन्ति ते ॥२७॥
गायत्रीजापनिरतास्तीर्थयात्रारताश्च ये॥
ये चैकमाश्रितास्तीर्थं दुर्गाण्यतितरन्ति ते ॥२८॥
ये चैकमाश्रिता देवं सर्वभावेन भार्गव॥
धर्मज्ञाश्च विनीताश्च दुर्गाण्यति तरन्ति ते ॥२९॥
सायं प्रातश्च भुञ्जानाः पिबन्त्यापस्तु ये नराः॥
सदोपवासिनो राम दुर्गाण्यतितरन्ति ते ॥३०॥
उपवासरता नित्यं नित्यं व्रतपरायणाः॥
नित्यं संयतचित्ताश्च दुर्गाण्यतितरन्ति ते ॥३३॥
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च॥
कथयन्ति च विप्रेभ्यो दुर्गाण्यति तरन्ति ते ॥३२॥
ईश्वरः सर्वभूतानां जगतां प्रभवोऽप्ययः॥
भक्ता नारायणे चैव दुर्गाण्यतितरन्ति ते ॥३३॥
भक्तानां केशवे राम न भयं विद्यते क्वचित्॥
तथा गीतश्च श्लोकोऽयं यमेन शृणु भार्गव ॥३४॥
पृथ्वीशतस्करभुजङ्गहुताशविप्रदुःस्वप्नदुष्टगतमृत्युसपत्नजातम्॥
संविद्यते न हि भयं भुवनैकभर्तुर्भक्ताश्च ये मधुरिपोर्मनुजेषु तेषु ॥३५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने दुर्गातितरणवर्णनन्नाम द्वाविंशत्युत्तरशततमोध्यायः ॥१२२॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP