संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ११४

खण्डः २ - अध्यायः ११४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
जीवः प्रविष्टो गर्भे तु कललं प्रति तिष्ठति॥
मूढस्तु कलले तस्मिन्मासमात्रं हि तिष्ठति ॥१॥
द्वितीयं तु तदा मासं घनीभूतः स तिष्ठति॥
तस्यावयवनिर्माणं तृतीये मासि जायते ॥२॥
त्वक्चर्मपञ्चमे मासि षष्ठे रोम्णां समुद्भवः॥
सप्तमे च तथा मासि प्रबोधश्चास्य जायते ॥३॥
स जीवोऽपि हि माण्डूकः शीते शीतादितोभ्यसुः॥
मूढस्तिष्ठति धर्मज्ञ षण्मासान्गर्भगस्तथा ॥४॥
मातुराहारपीतं तु सप्तमे मास्युपाश्नुते॥
अष्टमे नवमे मासि भृशमुद्विजते तदा ॥५॥
जरायुवेष्टितो देहो मूर्ध्नि बद्धाञ्जलिः सदा॥
मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा ॥६॥
तिष्ठत्युत्तरभागे तु पृष्ठस्याभिमुखस्तथा॥
यस्यां तिष्ठति सा योनौ तां तु वेत्ति न संशयम् ॥७॥
सर्वं स्मरति वृत्तान्तं त्वारभ्य जन्मतस्तथा॥
अन्धकारे च महति पीडां विन्दति भार्गव ॥८॥
कीटगन्धेन महता कल्मषं विन्दते परम्॥
मात्रानीते जले पीते परं शीतमुपाश्नुते ॥९॥
उष्णे भुक्ते तदा दाहं परमाप्नोति भार्गव॥
व्याधिभिः परमां पीडां तीव्रां प्राप्नोति दुःसहाम् ॥१०॥
व्यायामे च तथा मातुः क्लमं महदुपाश्नुते॥
व्याधितायां तथा तीव्रां वेदनां समुपाश्नुते ॥११॥
भवन्ति व्याधयश्चास्य तत्र घोराः पुनःपुनः॥
न च माता पिता वेत्ति तदा कश्चिच्चिकित्सकः ॥१२॥
सौकुमार्याद्रुजं तीव्रां जनयन्ति तु तस्य ताः॥
आधिभिर्व्याधिभिश्चैव पीड्यमानस्य दारुणैः ॥१३॥
स्वल्पमध्येऽथ तत्कालं याति वर्षशतोपमम्॥
सन्तप्यते तथा गर्भे कर्मभिश्च पुरातनैः ॥१४॥
मनोरथानि कुरुते सुकृतार्थं पुनःपुनः॥
जन्म चेदहमाप्स्यामि मानुष्ये दैवयोगतः ॥१५॥
ततः कर्म करिष्यामि येन मोक्षो भवेन्मम॥
नास्ति मोक्षं विना सौख्यं गर्भवासे कथञ्चन ॥१६॥
गर्भवासश्च सुमहल्लोके दुःखैककारणम्॥
एवं विचिन्तयानस्य तस्य वर्षशतोपमम् ॥१७॥
मासत्रयं तद्भवति गर्भस्थस्य प्रपीड्यतः॥
ततस्तु काले सम्पूर्णे प्रबलैः सूतिमारुतैः ॥१८॥
भवत्यवाङ्मुखो जन्तुः पीडामनुभवन्पराम्॥
अधोमुखः संकटेन योनिद्वारेण वायुना ॥१९॥
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः॥
योनिनिष्क्रमणात्पीडां चर्मोत्कर्तनसन्निभाम् ॥२०॥
प्राप्नोति च ततो जातः तीव्रं शीतमसंशयम्॥
जन्मज्वराभिभूतस्य विज्ञानं तस्य नश्यति ॥२१॥
करसंस्पर्शनान्मातुर्न च जानात्यसौ तदा॥
करपत्रस्य संस्पर्शान्मासमात्रं विमोहितः ॥२२॥
संभवमेतद्गर्भे प्रोक्तं जन्तोर्मया तुभ्यम्॥
क्रमतो वच्मि तवाहं तत्सत्यं ब्रूहि धर्मज्ञ ॥२३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने सम्भववर्णनन्नाम चतुर्दशोत्तरशततमोऽध्यायः ॥११४॥

N/A

References : N/A
Last Updated : December 16, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP