संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १८१

खण्डः २ - अध्यायः १८१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
जितहस्तो जितमतिर्जितदृग्लक्ष्यसाधक॥
नियतां सिद्धिमासाद्य ततो वाहनमारुहेत् ॥१॥
एष तत्रैव च विधिः कार्त्स्येन परिकीर्तितः॥
अधिकं भ्रमतस्तस्य भागे ग्रहणमेव च ॥२॥
एतेषां चैव योगानां विधिर्यस्त्र्यैषुकस्य च॥
वाहाश्रितस्य वक्ष्यामि सविशेषेण लक्षणम् ॥३॥
पाशासियष्टिदण्डानां विधिर्यः परिनिष्ठितः॥
क्षेप एव यथान्यायं तस्य वक्ष्यामि या क्रिया ॥४॥
दशहस्तो भवेत्पाशो वृतः करमुखस्तथा॥
शणकार्पासपुञ्जानां भग्न स्नाय्वस्थिचर्मणाम् ॥५॥
अन्येषां सुदृढानां च सुकृतं परिवेष्टितम्॥
त्रयस्त्रिंशत्समं चापं बुधः कुर्यात्सुवर्तितम् ॥६॥
कर्तव्या शिबिकैस्तस्य स्थानं कक्ष्यासु वै तदा॥
वामहस्तेन संगृह्य दक्षिणेनोद्धरेत्तु सः ॥७॥
कुण्डलस्याकृतिं कृत्वा ग्रामैकं मस्तकोपरि॥
क्षिपेत्तृणमये तूर्णं पुरुषे चर्मवेष्टिते ॥८॥
चलिते च प्लुतं चैव तथा प्रजवितेषु च॥
समायोगविधिं ज्ञात्वा प्रयुञ्जीत सुशिक्षितः ॥९॥
विजित्य तु यथान्यायं ततो बन्धं समाचरेत्॥
कट्यां बद्ध्वा ततः खड्गं वामपार्श्वावलम्बिनम् ॥१०॥
दृढं विगृह्य वामेन विकर्मे दक्षिणेन तु॥
षडङ्गुलपरीणाहं समहस्तं समुच्छ्रितम् ॥११॥
अयोमयशलाकाश्च चर्माणि विविधानि च॥
अपहस्तं समं चैव तिर्यगूर्द्ध्वहतं तथा ॥१२॥
शोधयेद्विधिना येन तथा मे गदतः शृणु॥
तार्णं चर्मावनद्धाङ्गं स्थापयित्वा नरं दृढम् ॥१३॥
करेणादाय लगुडं दक्षिणाङ्गुष्ठकान्नरः॥
उद्यम्य घातयेद्यस्य नाम्नस्तं शिरसो दृढम्॥
उभाभ्यामपि हस्ताभ्यां कुर्यात्तस्य निपातनम् ॥१४॥
बिम्बोयं विधि सहितो हितः सुमुक्तिः शिष्याणां हितमतिकुर्वता मया ते॥
वाहानां श्रमरणप्रधारणार्थं योग्यार्हं प्रथमतरं बुधेन वध्यम् ॥१५॥
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदविद्याकथनो नामैकाशीत्युत्तरशततमोऽध्यायः ॥१८१॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP