संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०७४

खण्डः २ - अध्यायः ०७४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि॥
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोध मे ॥१॥
पौरुषेण तु सूक्तेन जप्यहोमैर्दविजोत्तमाः॥
मासेनैकेन मुच्यन्ते पातकैः संयतेन्द्रियाः ॥२॥
सव्याहृतीकप्रणवाः प्राणायामास्तु षोडश॥
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥३॥
कौत्सं जप्त्वाप इत्येतद्वसिष्ठं प्रति च त्र्यृचम्॥
माहेशं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥४॥
सकृज्जप्त्वास्यवामीयं शिवसंकल्पमेव च॥
अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ॥५॥
हविष्मतीयमस्येति ततः संहा इतीति च॥
जप्त्वा च पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥६॥
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम्॥
अवेत्र्यृचं जपेदब्दं यत्किञ्चिदपि तानि चेत् ॥७॥
प्रतिगृह्याप्रतिगृह्यं भुक्त्वा चान्नं विगर्हितम्॥
जपंस्तरत्समंदीयं प्रयतो मानवस्त्र्यहम् ॥८॥
सोमारौद्रं तु वह्नीनां जपन्सत्यस्य शुध्यति॥
स्रवन्त्यामाचरेत्स्नानं पर्यस्यमिति वा त्र्यृचम् ॥९॥
अद्वा रसानमित्येतदेनस्वी सप्तकं जपेत्॥
अप्रकाशं तु कृत्वेनो मासमासीत भैक्ष्यभुक् ॥१०॥
मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः॥
सुगुर्वप्यपहन्त्येनो जप्त्वा वामन इष्यते ॥११॥
द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता॥
अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ॥१२॥
महापातकसंयुक्तो न गच्छेद्गाः समाहितः॥
स्वभ्यस्य पावमानीयं भैक्ष्याहारो विशुध्यति ॥१३॥
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम्॥
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥१४॥
त्र्यहं तूपवसेद्युक्तस्त्रिरहोऽभ्युपयन्नपः॥
मुच्यते पातकैः सर्वैर्जप्त्वा त्रिरघमर्षणम् ॥१५॥
यथाश्वमेधः सुतरां सर्वपापापनोदनः॥
तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥१६॥
हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः॥
ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन ॥१७॥
ऋक्संहितां समभ्यस्य यजुषां वा समाहितः॥
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥१८॥
यथा महाह्रदं प्राप्य क्षिप्रं लोष्ठो विनश्यति॥
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥१९॥
ऋचो यजूंषि चाद्यानि सामानि विविधानि च॥
एष ज्ञेयस्त्रिवृद्वेदो यो वै वेद स वेदवित् ॥२०॥
आद्यं वै त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता॥
स गुह्योऽन्यस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥२१॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियासमः॥
नाशयन्त्याशु पापानि महापातकजान्यपि ॥२२॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात्॥
तथा ज्ञानाग्निना पापं क्षिप्रं दहति वेदवित् ॥२३॥
ये वासुदेवं जगतामधीशं भक्त्या गताः सर्वजगत्प्रधानम्॥
ते पातकान्याशु विधूय लोके भवन्ति चन्द्रार्कसमप्रभावाः ॥२४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० प्रायश्चित्तो नाम चतुःसप्ततितमोऽध्यायः ॥७४॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP