संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०७९

खण्डः २ - अध्यायः ०७९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच ॥
मृन्मयं भाजनं सर्वं पुनः पाकेन शुध्यति॥
मद्यैर्मूत्रपुरीषैर्वा ष्ठीवनैः पूयशोणितैः ॥१॥
संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम्॥
एतैरेव तथा स्पृष्टं ताम्रसौवर्णराजतम् ॥२॥
शुध्यत्यातापितं पश्चादन्यथा केवलाम्भसा॥
अम्लोदकेन ताम्रस्य सीसस्य त्रपुसस्तथा ॥३॥
क्षारेण शुद्धिं कांस्यस्य लोहस्य च विनिर्दिशेत्॥
मुक्तामणिप्रवालानां शुद्धिः प्रक्षालनेन तु ॥४॥
अन्येषां चैव भाण्डानां सर्वस्याश्ममयस्य च॥
शाकरज्जुमूलफलवैदलानां तथैव च ॥५॥
मार्जनाद्यज्ञभाण्डानां पाणिना चाग्निकर्मणि॥
उष्णाम्भसा तथा शुद्धिः सस्नेहानां विनिर्दिशेत् ॥६॥
शयनासनयानानां स्फ्यशूर्पशकटस्य च॥
शुद्धिः संक्षेपणाज्ज्ञेया पलालेन्धनयोस्तथा ॥७॥
मार्जनाद्वेश्मनां शुद्धिः क्षितौ शोधनतः क्षणात्॥
संमार्जितेन तोयेन वाससां शुद्धिरिष्यते ॥८॥
बहूनां प्रोक्षणाच्छुद्धिः धान्यानां च विनिर्दिशेत्॥
शुद्धिर्द्रुमाणा विज्ञेया नित्यसत्पवनेन तु ॥९॥
प्रोक्षणात्संहतानां तु दारवाणां च तक्षणात्॥
सिद्धार्थकाणां कल्केन शृङ्गदन्तमयस्य च ॥१०॥
गोवालैः फलपत्राणामस्थ्नां स्याच्छृङ्गवस्तथा॥
निर्यासानां गुडानां च लवणानां तथैव च ॥११॥
कुसुम्भकुंकुमानां च ऊर्णाकार्पासयोस्तथा॥
प्रोक्षणात्कथिता शुद्धिरित्याह भगवान् हि सः ॥१२॥
भूमिष्ठमुदकं शुद्धं तथैव च शिलागतम्॥
वर्णगन्धरसैर्दुष्टैर्वर्जितं यदि तद्भवेत् ॥१३॥
शुद्धं नदीगतं तोयं सर्व एव तथाकराः॥
शुद्धं प्रसारितं पण्यं शुद्धे चाश्वाजयोर्मुखे ॥१४॥
मुखवर्जं च गौः शुद्धा मार्जारः श्वा च नो शुचिः॥
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमण्डलुः ॥१५॥
आत्मनः कथितं शुद्धं न परस्य कथञ्चन॥
नारीणां चैव वत्सानां शकुनीनां शुनां मुखम् ॥१६॥
रतौ प्रस्रवणे वृक्षे मृगयायां सदा शुचिः॥
शुद्धा भर्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला ॥१७॥
दैवकर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति॥
कृत्वा मूत्रपुरीषं वा स्नात्वा भोक्तुमनास्तथा ॥१८ ।!
भुक्त्वा क्षुत्त्वा तथा सुप्त्वा पीत्वा चाम्भोऽवगाह्य च॥
रथ्यामाक्रम्य वाचामेद्वासो विपरिधाय च ॥१९॥
कृत्वा मूत्रपुरीषं च लेपगन्धापहं बुधः॥
उद्धृतेनाम्भसा शौचं मृदा शौचं समाचरेत् ॥२०॥
मेहने मृत्तिकाः पञ्च लिङ्गे द्वे परिकीर्तिते॥
एकस्मिन्विंशतिर्हस्ते द्वयो ज्ञेयाश्चतुर्दश ॥२१॥
तिस्रस्तु मृत्तिका ज्ञेयाः कृत्वा तु नखशोधनम्॥
तिस्रस्तिस्रः पादयोश्च शौचकामैस्तु नित्यदा ॥२२॥
शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम्॥
त्रिगुणं तु वनस्थानां यतीनां च चतुर्गुणम् ॥२३॥
मृत्तिका च विनिर्दिष्टा त्रिपूर्वं पूर्यते यया॥
शुद्धिश्च काचभाण्डानां केवलेन तथाम्भसा ॥२४॥
श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः॥
शुद्धिः पद्माक्षतोयेन मृगलोम्नां प्रकीर्तिता॥
पुष्पाणां चन्दनानां च प्रोक्षणाच्छुद्धिरिष्यते ॥२५॥
सिद्धार्थकैः शुद्धिमुदाहरन्ति लोम्नां तथा भार्गववंशमुख्य॥
सर्वस्य जीवस्य विशुद्धिरुक्ता मृदा च तोयेन विगन्धलेपात् ॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने द्रव्यशुद्धिर्नामैकोनशीतितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP