संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ००२

खण्डः २ - अध्यायः ००२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


N/Aमार्कण्डेय उवाच॥
सुखासीनो नरश्रेष्ठः पुष्करस्य निवेशने॥
पप्रच्छ पुष्करं रामो धर्मनित्यो जितेन्द्रियः ॥१॥
राम उवाच॥
राष्ट्रस्य किं कृत्यतमं तन्माचक्ष्व पृच्छतः॥
आदावेव महाभाग यादोगणनृपात्मज ॥२॥
पुष्कर उवाच॥
राष्ट्रस्य कृत्यं धर्मज्ञ राज्ञ एवाभिषेचनम्॥
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत ॥३॥
अराजकेषु राष्ट्रेषु धर्मावस्था न विद्यते॥
वर्णानामाश्रमाणां च व्यवस्थानं च भार्गव ॥४॥
अराजकेषु राष्ट्रेषु नैव कन्या प्रदीयते॥
विद्यते मम ता नैव तथा वित्तेषु कस्यचित् ॥५॥
स्वात्म्यो न्यायः प्रवर्तेत विश्वलोपस्तथैव च॥
लोके न कश्चिद्विद्येत गुरोर्वचनकारकः ॥६॥
नाधीयीरँस्त्रयीं विद्यां त्रयो वर्णा द्विजातयः॥
देवानां यजनं न स्यादनावृष्टिस्ततो भवेत् ॥७॥
नृलोकसुरलोकौ च स्यातां संशयितावुभौ॥
जनमारी भवेद्घोरा यदि राजा न पालयेत् ॥८॥
प्रजानां रक्षणार्थाय विष्णुतेजोपबृंहितः॥
मानुष्ये जायते राजा देवसत्त्ववपुर्धरः ॥९॥
यस्मिन्प्रसन्ने देवस्य प्रसादस्तूपजायते॥
यस्मिन्क्रुद्धे जनस्यास्य क्रोधः समुपजायते ॥१०॥
महद्भिः पुण्यसम्भारैः पार्थिवो राम जायते॥
यस्यैकस्य जगत्सर्वं वचने राम तिष्ठति ॥११॥
चातुर्वर्ण्यं स्वधर्मस्थं तेषु देशेषु जायते॥
येषु देशेषु राजेन्द्र राजा भवति धार्मिकः ॥१२॥
(मारकं न च दुर्भिक्षं नाग्निचौरभयं तथा॥
न च व्यालभयं तेषां येषां धर्मपरो नृपः) ॥१३॥
आदौ विन्देत नृपतिं ततो भार्यां ततो धनम्॥
कुराजनि जनस्यास्य कुतो भार्या कुतो धनम् ॥१४॥
तस्मात्सर्वप्रयत्नेन राष्ट्रमुख्ये नरेश्वरः॥
परीक्ष्य पूर्वैः कर्तव्यो धार्मिकः सत्य सङ्गरः ॥१५॥
येषां हि राजा भुवि धर्मनित्यस्तेषां न लोके भयमस्ति किञ्चित्॥
तस्मात्प्रयत्नेन नरेन्द्र कार्यो राष्ट्रप्रधानैर्नृपतिर्विनीतः ॥१६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये राजप्रशंसा नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : December 05, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP