संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १६०

खण्डः २ - अध्यायः १६०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राम उवाच॥
छत्राश्च केतुकरिणां पताका खड्गचर्मणाम्॥
तथा दुन्दुभिचापानां ब्रूहि मन्त्रान्ममानघ ॥१॥
पुष्कर उवाच॥
शृणु मन्त्रान्महाभाग भगवान्यत्पराशरः॥
गालवाय पुरोवाच सर्वधर्मभृतां वरः ॥२॥
पराशर उवाच॥
यथाम्बुदश्छादयति शिवायेमां वसुन्धराम॥
तथाच्छादय राजानं विजयारोग्यवृद्धये ॥३॥
इति च्छत्रमन्त्रः॥
पराशर उवाच॥
गन्धर्वकुलराजस्त्वं मा भूयाः कुलदूषकः॥
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥४॥
प्रभावश्च हुताशस्य भवस्य त्वं तुरङ्गम॥
तेजसा चैव सूर्यस्य मुनीनां तपसां तथा ॥५॥
रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च॥
स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ॥६॥
यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा॥
भूम्यर्थेऽनृतवादी च क्षत्त्रियश्च पराङ्मुखः ॥७॥
सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम्॥
व्रजेत्त्वेतां गतिं क्षिप्रं तच्च पापं भवेत्तव ॥८॥
विकृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम॥
रिपून्विजित्य समरे सहभर्त्रा सुखी भव ॥९॥
इत्यश्वमन्त्रः॥
पराशर उवाच॥
शक्रकेतो महावीर सुपर्णस्तत्सुताश्रितः॥
पतत्रिराट् वैनतेयस्तथा नारायणध्वजः ॥१०॥
काश्यपेयोऽमृताहर्ता नागारिर्विष्णुवाहनः॥
अप्रमेयो दुराधर्षो रणे चैवारिसूदनः ॥११ ॥
गरुत्मान्मारुतगतिः त्वयि सन्निहितः स्थितः॥
साश्ववर्मायुधान्योधान्रक्षास्माकं महद्रिपून् ॥१२॥
इति ध्वजमन्त्रः॥
पराशर उवाच॥
कुमुदैरावणौ पद्मः पुष्पदन्तोथ वामनः॥
सुप्रतीकोञ्जनो नील एतेष्टौ देवयोनयः ॥१३॥
तेषां पुत्राश्च पौत्राश्च धनान्यष्टौ समाश्रिताः॥
भद्रो मन्दो मृगश्चैव गजः संकीर्ण एव च ॥१४॥
वनेवने प्रसृतास्ते स्मर योनिं महागज॥
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ॥१५॥
भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम्॥
अवाप्नुहि जयं युद्धे गमने स्वस्ति नो व्रज ॥१६॥
श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोऽनिलात्॥
स्थैर्यं मेरोर्जयं रुद्राद्यशो देवात्पुरन्दरात् ॥१७॥
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः॥
अश्विभ्यां सह गन्धर्वा पान्तु त्वां सर्वतः सदा ॥१८॥
इति हस्तिमंत्रः॥
पराशर उवाच॥
हुतभुग्वसवो रुद्रा वायुः सोमो महर्षयः॥
नागकिन्नरगन्धर्वयज्ञभूतगणग्रहाः ॥१९॥
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सहः॥
शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ॥२०॥
प्रदहन्तु रिपून्सर्वान्राजा विजयमिच्छतु॥
यानि प्रयुक्तान्यरिभिर्दूषणानि समन्ततः ॥२१॥
पतन्तूपरि शत्रूणां हतानि तव तेजसा॥
कालनेमिवधे यद्वद्यश्च त्रिपुरपातने ॥२२॥
हिरण्यकशिपोर्यद्वद्वधे सर्वासुरेषु च॥
शोभितासि तथैवाद्य शोभस्व समयं स्मर ॥२३॥
नीलाञ्श्वेतानिमान्दृष्ट्वा नश्यंत्वाशु नृपारयः॥
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ॥२४॥
पूतना रेवती नाम्ना कालरात्रीति पठ्यते॥
दहत्वाशु रिपून्सर्वान्पताके त्वामुपाश्रिता ॥२५॥
इति पताकामन्त्रः॥
पराशर उवाच॥
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः॥
श्रीगर्भो विजयश्चैव धर्माचारस्तथैव च ॥२६॥
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा॥
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥२७॥
रोहिण्याश्च शरीरं ते दैवतं तु जनार्दनः॥
पिता पितामहो देवः स त्वं पालय सर्वदा ॥२८॥
इति खड्गमन्त्रः॥
पराशर उवाच॥
वर्मप्रदस्त्वं समरे धर्मसैन्याय मानद॥
रक्ष मां रक्षणीयोऽहं तवानघ नमोस्तु ते ॥२९॥
इति वर्ममन्त्रः॥
पराशर उवाच॥
दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकंपनः ॥३०॥
तव भूमिपसैन्यानां तथा विजयवर्धनः॥
यथा जीमूतघोषेण हृष्यन्ति शरवारणाः॥
तथा च तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे ॥३१॥
इति दुन्दुभिमंत्रः॥
पराशर उवाच॥
सर्वायुधमहामात्र सर्वदेवारिसूदन॥
चापस्त्वं सर्वदा रक्ष साकं शरवरैः सदा ॥३२॥
इति चापमन्त्रः॥
पुष्कर उवाच॥
मंत्रास्तवैतेऽभिहिता नृवीर सम्मंत्रणे वैजयिका यथावत्॥
एतैस्तु मंत्रैरभिमन्त्रितानां चलत्यमोघं बलमप्रमृष्यम् ॥३३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने मन्त्राध्यायवर्णनो नाम षष्ट्युत्तरशततमोध्यायः ॥१६०॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP