संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०८१

खण्डः २ - अध्यायः ०८१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
आनुलोम्येन वर्णानां जातिर्मातृसमा स्मृता॥
चण्डालो ब्राह्मणीपुत्रः शूद्रः स्यात्प्रतिलोमजः ॥१॥
मागधश्च तथा वैश्याच्छूद्रादायोगवो भवेत्॥
वैश्यायाः प्रातिलोम्येन प्रतिलोमात्सहस्रशः ॥२॥
विवाहसदृशैस्तेषां नोत्तमैर्नाधमैस्तथा॥
चण्डालकर्म निर्दिष्टं वध्यानां घातनं तथा ॥३॥
स्त्रीजीवनं च तद्रक्षा प्रोक्तं वैदेहकस्य च॥
सूतानामश्वसारथ्यं पुक्कसानां च व्याधता ॥४॥
स्तुतिक्रिया मागधानां तथा चायोगवस्य च॥
रङ्गावतरणं प्रोक्तं तथा शिल्पैश्च जीवनम् ॥५॥
सूतानामस्ति संस्कारस्तथा वै याजनक्रिया॥
बहिर्ग्रामनिवासश्च मृतचैलस्य धारणम् ॥६॥
असंस्पर्शस्तथैवान्यैश्चण्डालस्य विधीयते॥
ब्राह्मणार्थे गवार्थे वा देह त्यागानुपस्कृतः ॥७॥
स्त्रीबालाद्युपपत्तौ च बाह्यानां शुद्धिकारणम्॥
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ॥८॥
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः॥
अनार्यता निष्ठुरता पुरतो निष्क्रियात्मता ॥९॥
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्॥
पितुर्वा भजते शीलं मातुर्वोभयमेव वा ॥१०॥
न कथंचन दुर्योनिः प्रकृतिं स्वां न गच्छति॥
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः ॥११॥
स श्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु॥
यत्र त्वेते परिध्वंसा जायन्ते वर्णसङ्कराः ॥१२॥
राष्ट्रियैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति॥
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते॥
अश्रेयाञ्श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात् ॥१३॥
राज्ञा स्वकालं परिरक्षणीयं घोरं नृणां सङ्करमेतदेव॥
आसाद्य घोराणि हि सङ्कराणि नश्यन्ति राष्ट्राणि सराजकानि ॥१४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने सङ्करधर्मोनामैकाशीतितमोऽध्यायः ॥८१॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP