संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १०५

खण्डः २ - अध्यायः १०५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
स्नानमन्यत्समाचक्ष्व भगवन्दुरितापहम्॥
विनायकोपसृष्टानां सर्वकर्मप्रसाधकम् ॥१॥
पुष्कर उवाच॥
विनायकः कर्मविघ्नसिध्यर्थं विनियोजितः॥
गणानामधिपत्ये च केशवेन पितामहैः ॥२॥
तेनोपसृष्टो यस्तस्य लक्षणानि निबोध मे॥
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डं च पश्यति ॥३॥
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति॥
अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ॥४॥
व्रजमानस्तथात्मानं मन्यतेऽनुगतं परैः॥
विमना विफलारम्भः संसीदन्ननिमित्ततः ॥५॥
तेनोपसृष्टो लभते न राज्यं राजनन्दनः॥
या कुमारी च भर्तारमपत्यं गर्भमङ्गना ॥६॥
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा॥
वणिङ् न लाभमाप्नोति न कृषिं तु कृषीवलः ॥७॥
स्नपनं तस्य कर्तव्यं पुण्येह्नि विधिपूर्वकम्॥
हस्तपुष्याश्वयुक्सौम्यवैष्णवान्यतमे शुभे ॥८॥
नक्षत्रे च मुहूर्ते च मैत्रे वा ब्रह्मदैवते॥
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं भवेत् ॥९॥
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजोत्तमान्॥
गौरसर्षपकल्केन मेध्येनोत्सादितस्य च ॥१०॥
सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा॥
चतुर्भिः कलशैः कार्यं स्नपनं मन्त्रसंयुतम् ॥११॥
तथैकवर्णाः कलशाः कर्तव्यास्ते ह्रदाम्भसा॥
अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्धृदात् ॥१२॥
मृत्तिकां रोचनं गन्धान्गुग्गुलं तेषु निक्षिपेत्॥
सर्वौषधीश्च बीजानि स्नानमन्त्रानतः शृणु ॥१३॥
सहस्राक्षं शतधारमृषिभिः पावनं कृतम्॥
तेन त्वामभिषिञ्चामः पावमानीः पुनन्तु ते ॥१४॥
भगं ते वरुणो राजा भगं शुक्रो बृहस्पतिः॥
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥१५॥
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि॥
ललाटकर्णयोरक्ष्णोरापस्तद्धन्तु ते सदा ॥१६॥
दर्भपिञ्जलमादाय वामहस्ते ततो गुरुः॥
स्नातस्य सार्षपं तैलं सुवेणौदुम्बरेण तु ॥१७॥
जुहुयान्मूर्ध्नि धर्मज्ञ चतुर्थ्यन्तैश्च नामभिः॥
ॐकारपूतैर्धर्मज्ञ स्वाहाकारसमन्वितैः ॥१८॥
मिताय संमितायाथ सालङ्कटकटाय च॥
कूष्माण्डराजपुत्राय तथैव च महात्मने ॥१९॥
नामभिर्बलिमन्त्रैश्च वषट्कारसमन्वितैः॥
दद्याच्चतुष्पथे शीर्षे कुशानास्तीर्य सर्वतः ॥२० ॥।
कृतरक्तांस्तण्डुलांश्च पललौदनमेव च॥
मत्स्यान्पक्वांस्तथैवामान्मांसमेतावदेव तु ॥२१॥
पुष्पं चित्रं सुगन्धं तु सुरां च त्रिविधामपि॥
मूलकं पूरिकापूपास्तथैवैण्डर्यकाणि च ॥२२॥
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः॥
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ॥२३॥
रूपं देहि यशो देहि सौभाग्यं सुभगे मम॥
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥२४॥
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः॥
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ॥२५॥
विनायकस्नानमिदं यशस्यं रक्षोहणं विघ्नविनाशकारि॥
सर्वामयघ्नं रिपुनाशकं च कर्तव्यमेतन्नियमेन राम ॥२६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने विनायकस्नानवर्णनन्नाम पञ्चोत्तरशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : December 13, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP