संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १३४

खण्डः २ - अध्यायः १३४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
अद्भुतानां फलं देव शमनं च तथा वद॥
त्वं हि वेत्सि विशालाक्ष ज्ञेयं सर्वमशेषतः ॥१॥
पुष्कर उवाच॥
अत्र ते वर्णयिष्यामि यदुवाच महातपाः॥
अत्र यो वृद्धगर्गस्तु सर्वधर्मभृतां वरः ॥२॥
सरस्वत्यां सुखासीनं गर्गं स्रोतसि भार्गव॥
पप्रच्छात्रिर्महातेजा गर्गं मुनिजनप्रियम् ॥३।
अत्रिरुवाच॥
नश्यतां पूर्वरूपाणि जनानां कथयस्व मे॥
नगराणां तथा राज्ञां त्वं हि सर्वविदुच्यसे ॥४॥
गर्ग उवाच॥
पुरुषापचारान्नियतमपरज्यन्ति देवताः॥
ततोपरागाद्देवानामुपसर्गः प्रवर्तते ॥५॥
दिव्यान्तरिक्षभौमं तत्त्रिविधं परिकीर्तितम्॥
गृहर्क्षं वैकृतं दिव्यमांतरिक्षं निबोध मे ॥६॥
उल्कापातो दिशां दाहः परिवेषस्तथैव च॥
गन्धर्वनगरं चैव वृष्टिस्तु विकृता च या ॥७॥
एवमादीनि लोकेस्मिन्नांभसानि विनिर्दिशेत्॥
चरस्थिरभयं भूमौ भूकलामपि भूमिजम् ॥८॥
जलाशयानां वैकृत्यं भूमौ तदपि कीर्तितम्॥
भौमं याम्यफलं ज्ञेयं चिरेण भुवि पश्यते ॥९॥
नाभसं मध्यफलदं मध्यकालफलप्रदम्॥
दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारि तथैव च ॥२१३४१०॥
अद्भुते तु समुत्पन्ने यदि वृष्टिः शिवा भवेत्॥
सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं हि तत् ॥११॥
अद्भुतस्य विपाकश्चेद्विना शान्तेर्न दृश्यते॥
त्रिभिर्वर्षैस्तथा ज्ञेयं सुमहद्भयकारकम् ॥१२॥
राज्ञः शरीरे लोके च पुरदारे पुरोहिते॥
पाकमायाति पुत्रेषु तथा वै कोशवाहने ॥३३॥
दत्तस्वभावजा ये च भवन्त्यद्भुतसंज्ञका॥
शुभावहास्ते विज्ञेयास्ताँश्च मे गदतः शृणु ॥१४॥
वज्राशनिमहीकम्पसन्ध्यानिर्वातनिस्वनाः॥
परिवेषं रजो धूमं रक्तार्कोस्तमनोदये ॥१५॥
द्रुमेभ्यो वरयश्चेह बहुपुष्पफलापगाः॥
गोपक्षमधुवृद्धिश्च शुभानि मधुमाधवे ॥१६॥
तारोल्कापातकलुषं कपिलार्कं तु मण्डलम्॥
अनग्निज्वलनास्फोटधूमरेष्वनिलावहम् ॥१७॥
रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम्॥
सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥१८॥
शक्रायुधं परीवेशं विधुशुष्कविरोहणम्॥
कम्पोद्वेलनवैकृत्यं त्रसनं दारुणं क्षितेः ॥१९॥
नद्योदपानसरसां वृद्ध्यश्वतरण प्लवाः॥
शीर्णता चाह्नि गेहानां वर्षासु च भविष्यति ॥२१३४२०॥
दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम्॥
ग्रहनक्षत्रताराणां दर्शनं च दिवाकरे ॥२१॥
गीतवादित्रनिर्घोषो वनपर्वतसानुषु॥
रसवृद्धीरसोत्पत्तिः शरत्काले शुभाः स्मृताः ॥२२॥
शीतालुलत्तुपारत्वं नन्दनं गृहपक्षिणाम्॥
रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥२३॥
दिशो धूम्रान्धकारश्च शरभोधनपर्वताः॥
उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥२४॥
हिमपातानिलोत्पातौ विरूपाद्भुतदर्शनम्॥
कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् ॥२५॥
चित्रगर्भोद्भवं स्त्रीषु गोजाश्वमृगपक्षिषु॥
पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ॥२६॥
ऋतुस्वभावेन विनाद्भुतस्य जातस्य दृष्टस्य तु शीघ्रमेव॥
कृत्वा शमं शान्तिरनन्तरं तु कार्या यथोक्ता वसुधाधिपेन ॥२७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने नानाविधोत्पातकथनो नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ॥१३४॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP