संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १७०

खण्डः २ - अध्यायः १७०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


स्फुटग्रहं लिप्तीकृतम् अष्टभिः शतैर्विभजेत् ।
लब्धं ग्रहेण भुक्तान्यश्विन्याद्यानि नक्षत्राणि शेषं स्फुटभुक्त्या विभजेत् ।
लब्धं दिनादिः काला नक्षत्रप्रविष्टस्य अवशेषमष्टभ्यः शतेभ्यः संशोध्यावमेषात प्राग्घतकालो नक्षत्रस्थितेः राशौ भुक्ता अभुक्ता वा स्फुटभुक्ता विभजेत ।
लब्धं दिनादिः संक्रान्तेर्गतैष्यः कालः अथ योजनकर्णान्तं सर्वांत्याविशेषकर्णाद्यन्तं व्यस्तं व्यासार्धेन विभजेत् ।
लब्धं स्फुटयोजनकर्णार्था ग्रहा प्रमाणविष्कभयोजनानि व्यासाधेहतानि स्फुटयोजनकर्णार्धेन विभजेत् ।
लब्धं स्फुटग्रहाप्रमाणव्यासकलाः स्फुटान्यर्ककर्णार्धयोजनति पांचसाहस्रिकस्यपरिधेः कर्णोनानि तेनैव गुणितानि रविन्यासे न तद्गणेन विभजेत् ।
लब्धं भूच्छाया स्फुटराशिकर्णार्धोनपाञ्चसाहस्रिकस्य ।
परिधेः कर्णहतां भूच्छायया विभजेत् ।
लब्धं व्यासार्धगुणं चन्द्रस्फुटयोजनकर्णार्धेन विभजेत् लब्धं राहुमानकलाः ।
ग्रहमानार्धकलाः षष्टिगुणा भुक्त्या विभजेत् ।
लब्धं संक्रांतिकालात्प्रागपरेण च पुण्यकालः ।
अर्कोनाच्चन्द्राल्लिप्तीकृतात् वयमागतभक्ताच्छुक्लप्रतिपदाद्या तिथिः ।
शेषात्षष्टिगुण्याद्भुक्तान्तरहृताद्घटिकादिः कालः कृष्णचतुर्दशांतः सदैव शकुनिः अमाया आद्यर्धे चतुष्पात् द्वितीये नागः प्रतिपदाद्यर्धे किंस्तुघ्नम अर्कोनचन्द्रलिप्ताः खरदाग्निभिर्विभजेत्।
अवशेषात्तिथिवत्कालः लब्धादेकोनात्सप्तमहृतादवशेषं बवाद्यं करणं चन्द्रार्कयोगे चन्द्रार्धयोरासनेघातवै
धृते तेन चन्द्रार्कयोः क्रान्तिसाम्ये ।
तत्र व्यतीपातौर्भिन्ननयने गोलैकत्वे च वैधृतः समायने गोलभेदे च ध्रुवकार्कचन्द्रयोगान्तरं चन्द्रार्कभुक्तियोगेन विभजेत् ।
लब्धेन ध्रुवकादित्ये चन्द्रार्कयोगाधिकाविति ।
ततोर्कात्क्रान्तिस्तात्कालिकपातेन चन्द्रात्स्वकान्तिः प्रथमतृतीयपादान्तस्थे चन्द्रस्य क्रान्तेः चन्द्रक्रान्तिर्यदोना भवति तदा क्रांतिसाम्यारावाः प्रथमतृतीयपदस्थे चन्द्रमसि तदपक्रममर्कापक्रमादूने एष्यः क्रान्तिसाम्यकालोन्यथातीतः। द्वितीयचतुर्थपदस्थान्यथाविक्षेपेण स्वक्रान्तिदिगुत्पत्तौ चन्द्रापक्रममधिकृतं कल्पयेत्।
क्रांतेर्युतिरन्यदिशोरेकदिशोरन्तरं व्यतीपातेन्यथा वैधृतिप्रथमाख्यः।
एवमिष्टकालिकैरर्कचन्द्रपातैर्द्वितीयादयस्ततः प्रथमद्वितीयकालयोः द्वयोरेष्योतीतो वा पातस्तदा तयोरन्तरम्।
अन्यथा योगो भागापहारः प्रथमगुणितस्येष्टकालस्य ते कालस्य तेन कालेनांसकृत् द्वितीयं कृत्वा विशेषकर्मणा स्फुटकालः साध्यः स व्यतीपातपातमध्यकालः ।
आदित्यचन्द्रमानयोगः षष्टिगुणो भुक्त्यन्तरेण हृतो लब्धा स्थितिरिति॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मार्कण्डेयवज्रसंवादे तिथिनक्षत्रप्रकरणं नाम सप्तत्युत्तरशततमोऽध्यायः ॥१७०॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP