संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०८५

खण्डः २ - अध्यायः ०८५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
धर्ममार्गमहं त्वत्तः श्रोतुमिच्छामि मे वद॥
त्वं हि वेत्थ महाभाग सर्वधर्मान्यथाविधि ॥१॥
पुष्कर उवाच॥
षोडशर्तु निशाः स्त्रीणामाद्यास्तिस्रस्तु गर्हिताः॥
व्रजेद्युग्मासु पुत्रार्थी ततः परमिति श्रुतिः ॥२॥
अयुग्मासु तथा राम दुहितार्थी स्त्रियं व्रजेत्॥
विकृष्टयुग्मामुत ये प्रशस्ताः प्रियदर्शनाः ॥३॥
दीर्घायुषो धर्मपरा भवन्तीह धनान्विताः॥
गर्भस्य सृष्टताधाने गर्भाधानिकमिष्यते ॥४॥
पुरा तु स्पर्शनं कार्यं सेवनं तु विचक्षणैः॥
षष्ठेऽष्टमे वा सीमन्तकर्मस्वेतेषु च त्रिषु ॥५॥
पुन्नामधेयं नक्षत्रं पुत्रकामस्य शस्यते॥
आदित्यपुष्यसावित्रसौम्यमूलाः सवैष्णवाः ॥६॥
पुन्नामधेया निर्दिष्टाः स्वातिश्चैवात्र सप्तमम्॥
अङ्गारकदिनं वर्ज्यं तिथिं रिक्तां च वर्जयेत् ॥७॥
अच्छिन्ननाभ्यां कर्तव्यं जातकर्म विचक्षणैः॥
आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ॥८॥
अथवा भार्गवश्रेष्ठ दिने पूजितलक्षणे॥
मृदुध्रुवेषु ऋक्षेषु नामकर्म विधीयते ॥९॥
तत्राप्यङ्गारकदिनं तिथिं रिक्तां च वर्जयेत्॥
नामधेयं तु वर्णानां कर्तव्यं तु समाक्षरम् ॥१०॥
माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलान्वितम्॥
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥११॥
शर्म वर्म धनार्थं तु दासान्तं चानुपूर्वशः॥
नामधेयं तु कर्तव्यं स्वकुलानुगमेन वा ॥१२॥
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम्॥
नाम कार्यं महाभाग न कार्यं विषमाक्षरम् ॥१३॥
बालं तु कृतनामानं पूजितस्य गदाभृतः॥
निवेदयेन्महाभाग तव पुत्रोऽयमित्युत ॥१४॥
शिष्यः प्रेष्यश्च दासश्च संविभाज्यश्च केशवः॥
नित्यं सन्ति विभागेन शुभेन मधुसूदनः ॥१५॥
ततस्तु पूजनं कार्यं ब्राह्मणानां यथाविधि॥
भोजयेद्ब्राह्मणांश्चात्र परमान्नं सदक्षिणम् ॥१६॥
चूडाकर्म ततः कार्यं भृगुपुत्र यथाकुलम्॥
नक्षत्राण्यत्र शस्यन्ते मृदु क्षिप्रचराणि च ॥१७॥
तिथिं विवर्जयेद्रिक्तां सूर्यारार्किदिनान्यपि॥
तत्रापि वासुदेवस्य पूजां कृत्वा विशेषतः ॥१८॥
गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम्॥
गर्भादेकादशे राज्ञः गर्भाच्च द्वादशे विशः ॥१९॥
चूडाकर्मणि यः प्रोक्तः कालः सोऽत्रापि शस्यते॥
नक्षत्राणां यथोक्तानां मुहूर्ताश्च शुभप्रदाः ॥२०॥
षोडशाऽब्दे हि विप्रस्य राजन्यस्य दविविंशतिः॥
विंशतेश्च चतुष्कं तु वैश्यस्य परिकीर्तितम् ॥२१॥
सावित्री नातिवर्तेत अत ऊर्ध्वं निवर्तते॥
विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ॥२॥
सावित्रीपतिता व्रात्या व्रात्यस्तोमक्रमादृते॥
मुञ्जस्य बिल्वजानां च क्रमान्मौञ्जः प्रकीर्तितः ॥२३॥
मार्गवैयाघ्रचर्माणि वस्त्राणि व्रतचारिणाम्॥
पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः ॥२४॥
कचदेशललाटांसतुल्याः प्रोक्ताः क्रमेण तु॥
अवक्रा सत्वचः सर्वे नाग्निशुष्कास्तथैव च ॥२५॥
वासोपवीतकार्पासक्षौमोर्णानां यथाक्रमम्॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ॥२६॥
प्रथमं तत्र भिक्षेत यत्र भिक्षा ध्रुवं भवेत्॥
पूजयेद्वासुदेवं च तत्र देवं विशेषतः ॥२७॥
हृषीकेशं व्रतेशं च सर्वविघ्नेश्वरं प्रभुम्॥
यथोक्तेषु च ऋक्षेषु त्रैविद्यां कारयेद्गुरुः ॥२८॥
नैवाधिकरी वेदे स्याद्विना त्रैविद्यकेन तु॥
स्त्रीणां संस्कारमत्रोक्तं सकृत्कार्यं विजानता ॥२९॥
क्षेत्रसंस्कारमेतद्धि सकृदेव विजायते॥
संस्काराणि पिता कुर्यान्मेखलाबन्धनात्मनः॥
मेखला बन्धनाद्यानि कार्याणि गुरुणा तथा ॥३०॥
सर्वाणि कार्याणि हि लौकिकेऽग्नौ स्वकल्पमालोक्य भृगुप्रधान॥
सर्वेषु पूजा च तथा विधेया तस्याप्रमेयस्य जनार्दनस्य ॥३१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने संस्कारवर्णनोनाम पञ्चाशीतितमोध्यायः ॥८५॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP