संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १०१

खण्डः २ - अध्यायः १०१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
स्नानमन्यत्समाचक्ष्व भगवन्पुष्टिकारकम्॥
येन नित्यं कृतेनेह पुरुषः पुष्टिमाप्नुयात् ॥१॥
पुष्कर उवाच॥
श्रवणर्क्षमनुप्राप्ते देवदेवे निराकरे।
भक्त्या समाचरेत्स्नानं नदीद्वितयसङ्गमे ॥२॥
निम्नगायां सरसि या नदीसागरसङ्गमे॥
स्नातः संपूजयेद्देवं विष्णुं माल्यानुलेपनैः ॥३॥
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा॥
शाल्यन्नं दधिसंयुक्तं विष्णवे विनिवेदयेत् ॥४॥
पौरुषेण च सूक्तेन पायसं जुहुयात्ततः॥
रजतं दक्षिणां दद्याद्ब्राह्मणाय भृगूत्तम॥
उपवास विनाप्येतत्स्नानं पुष्टिप्रदं परम् ॥५॥
स्नातः समाप्नोति सदा मनुष्यः कामानभीष्टाञ्छ्रवणर्क्षयोगे॥
पापं समस्तं विजहाति राम धर्मं समाप्नोति यशश्च मुख्यम् ॥६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुष्टिकारक श्रवणस्नानकथनन्नामैकोत्तरशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : December 13, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP