संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १४७

खण्डः २ - अध्यायः १४७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
अभिमन्येत नृपतिरनेन मम विग्रहे॥
अनर्थायानुबन्धः स्यात्सन्धिना च तथा भवेत् ॥१॥
साम लज्जास्पदं चात्र दानं चात्र क्षयार्थकम्॥
भेदे दण्डेऽनुबन्धः स्यात्तदा पक्षं समाश्रयेत् ॥२॥
अवज्ञोपहतस्तत्र राज्ञा कार्यो रिपुर्भवेत्॥
उपेक्षयैव धर्मज्ञ श्रेयसे तत्र सा स्मृता ॥३॥
उपेक्षया यत्र तु शक्यमर्थं क्षयव्यवाया समता न तत्र॥
कार्यं भवेद्ब्राह्मणविग्रहेण लज्जास्पदेनाप्यथ सन्धिना वा ॥४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उपेक्षावर्णनो नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४७॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP