संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १६६

खण्डः २ - अध्यायः १६६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


श्रीमार्कण्डेय उवाच॥
अथ भार्गवो रामो वरुणनन्दनं पुष्करं नाम पप्रच्छ॥
भगवञ्ज्योतिश्शास्त्रं श्रोतुमिच्छामि॥
तमुवाच वारुणिः॥
पुरा सुरर्षिगणमध्यगतं भगवन्तमतिशयं सर्वजगत्पालनसंहारकरं श्रीब्रह्माणं भृगुर्विज्ञापयामास॥
भगवञ् ज्योतिषामयनं श्रोतुमिच्छामि॥
तमुवाच भगवान्पितामहः॥
यदा मे त्वं कल्पादौ हृदयाज्जातस्तदा मया ते श्लोकानां चतुर्विंशतिलक्षं ज्योतिरयनमुक्तं तदेवास्मिन्वारुणे यज्ञे महादेव शापेन ज्वालां भित्त्वा विनिर्गतस्य जन्मान्तरोत्पन्नस्यातिसंक्षिप्तं वक्ष्यामि॥
तच्छ्रुत्वा सर्वमेव ते पूर्वजन्माभिहितं ज्योतिर्ज्ञानमाविर्भविष्यति॥
अथ भगवान्सहस्ररश्मिर्विमलो विमलमयूखः क्षेमाय शिखिपत्राकारः स्तवग्रहाय चन्द्र इव दृष्टिगम्यो राज्यस्याप्तये चन्द्रमाः समागमे ग्रहाणामुदङ्मध्यगतश्च दृश्यते ।
यथासंभवं च नक्षत्राणां समागमे नक्षत्रादीन्यपि शस्यन्ते॥
अथ यस्मिन्नक्षत्रे भौम उदयं प्रतिपद्यते तस्मात्सप्ताष्टनवमर्क्षे पूष्णोमुखं नाम वक्त्रं करोति येनाग्निमन्तो ब्राह्मणा अग्निजीविनश्च पीड्यन्ते ।
दशमैकादशद्वादशेऽश्वमुखं नाम मरककारकं करोति ।
त्रयोदशचतुर्दशयोर्व्यालाख्यं व्यालवृद्धिकरम् ।
पञ्चदशषोडशयो रुधिरमुखं संग्रामसूचकम् ।
सप्तदशाष्टादशयोरसिमुखं चौरप्राबल्यकरम्॥
अथ बुधो भरणीकृत्तिकारोहिणीषु विचरन्प्राकृतां गतिं सुभिक्षजननीं विचरति ।
आश्लेषारौद्रपित्र्यषु मिश्रां मिश्रफलदां पुनर्वसुपुष्यभाग्यार्यम्णेषु संक्षिप्तं मिश्रफलदामेव ॥अहिर्बुध्न्याजपौष्णशक्राग्निनाम्नि तीक्ष्णां नाम विग्रहकारिणीं मूलादित्रितयसंयोगात्कान्तिकीर्त्यादिप्रदाम । श्रवणधनिष्ठावारुणीत्वाष्ट्राणि, घोरां घोरफलाम्॥
जीवस्त्रयोदशभिर्मासै-राशिं विचरञ्शुभो भवति, अन्यथा कष्टफलः ।
अथोदयास्तमयचारैः शुक्रस्य यमाद्यं नक्षत्रचतुष्टयमाद्यं मण्डलं सुभिक्षजननं, रौद्राद्यमपि चतुष्टय द्विजभयप्रदं, शक्राद्यं पञ्चर्क्षं रोगजननं, धनिष्ठाद्यं षण्णक्षत्रमतिवृष्टिकरमिति॥
यद्देशद्रव्यपुरुषनक्षत्रेषु सौरो विचरति, तत्पीडा बह्व्यो भवन्ति॥
यस्यां दिशि केतोः शिखा दीप्ता भवति तं देशं नृपतिरभियुञ्ज्यात् ।
उपरागः श्वेतरक्तपीतकृष्णो राहोर्ब्राह्मणक्षत्त्रियविट्शूद्रपीडां करोति ।
अगस्त्यः स्फुरुणो रूक्षतयोपहूतः शिखिशिखास्तोभयाय ।
एवंविधा सप्तर्षयश्च एवंविधे त्रैलोक्यमपि पीड्यते ऐशान्यां दिशि कृत्तिकाभिः सहोदेति कुमारस्तस्मिन्नेवंविधे बालपीडा॥
जीवज्ञसौराः पौराः ।
कुजशुक्रौ यायिग्रहौ ।
चन्द्रार्कौ मध्यमौ ।
तत्रार्केण सह ग्रहाणामस्तमयो भवति ।
चन्द्रेण सह समागमः परस्परं युद्धम् ।
उदङ्मार्गगतः सुप्रभो विजयी भवति ।
यायिग्रहे विजयिनि सरले च राजा परानभियुञ्जीत, अन्यथा पौरेषु बलवत्, यायिनां नाशः स्यात् ।
अगस्त्यवदुपहते नक्षत्रे तद्देशद्रव्यतज्जातपुरुषपीडा ।
वा यस्यां दिशि भूचलो याति तां दिशं राजा यायात् ।
सनिर्घाते दीर्घे राजमरणं स्यात् ।
यां दिशमुल्का याति तां दिशं नृपो यायात् ।
दिवोल्का चन्द्रार्कविनिर्गता उद्धातिन्यतिस्थूला सस्फुलिङ्गा ततोर्ध्वगा राजमृत्यवे स्यात् ।
बहुवर्णे परिवेषे प्रजापीडा स्यात्, यतः खण्डः परिवेषः स्यात्, तां दिशं नृपतिर्यायात् ।
अतिभीमनिर्घातो राजमृत्यवे ।
यां च दिशं याति तां दिशं राजा यायात् ।
गन्धर्वनगरं शक्योद्भूतं महाभयाय ।
रात्राविन्द्रधनुः श्वेतं व्यभ्रे च महाभयाय ।
प्रतिसूर्यं उदग्दक्षिणेनार्काद्वातकृत् ।
उभयस्थितो महावर्षाय उपरि राजमृत्यवे॥
तथाधस्ताज्जनविनाशाय ।
उभयथा महाभयाय सर्वतः त्रिभुवनपीडावहो भवति ।
या दिग्दाहेन दीप्ता स्यात्तां दिशं राजा यायात् ।
अतिदीप्ते छायाव्यञ्जके राजमरणं विन्द्यात्॥
अथ वा ध्रुवदारुणोग्रक्षिप्रचरसाधारणेषु यथा स्वकर्म ध्रुवादिकर्म क्रियमाणं सिद्धिमुपैति ॥व्यतीपातविष्टिवैधृतास्तमितनक्षत्रेषु न किञ्चिदपि ।
तथा चार्कानलराहुधूमितज्वलितदग्धविद्धेषु नक्षत्रेषु तथा च विविधोत्पाताभिहतेषु यत्र यस्मिन्नक्षत्रे पुरुषस्य जन्म तन्नक्षत्रं तस्मान्नक्षत्राच्च दशमं तत एकोनविंशज्जन्मनक्षत्रमिति विन्द्यात् ।
(सर्वस्माज्जन्मनक्षत्राद्द्वितीयं संपत्करम् ।
तृतीयं विपत्करं ।
चतुर्थ क्षेम्यम् ।
पञ्चमं प्रत्यरि ।
षष्ठं साधकम् ।
सप्तमं नैधनम् ।
अष्टमं मैत्रम् ।
नवमं परमं मैत्रं चेति)॥
तत्र सम्पत्करक्षेमसाधक मैत्रातिमैत्रेषु सर्वाणि कर्माणि कुर्यात् ।
दशमर्क्षे च॥
यथा कर्मसु नक्षत्रे तिथिं रिक्तां विना कृतम्॥
सौम्ये दिनकृते वत्स सिद्धिमायात्यसंशयम्॥
इति श्रीविष्णुध० मा० व० सं० द्वि० खण्डे रामं प्रति पुष्करोपाख्याने ज्योतिःशास्त्रे शास्त्रशाखावर्णनो नाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥१६६॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP