संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०६८

खण्डः २ - अध्यायः ०६८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
परस्परं तु ये दुष्टाः क्रुद्धा भीतावमानिताः॥
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥१॥
ये तु येनैव दोषेण परस्माद्राम बिभ्यति॥
ते तु तद्दोषपालेन भेदनीया भृशं ततः ॥२॥
आत्मीयाद्दर्शयेदाशां परस्माद्दर्शयेद्भयम्॥
एवं हि भेदयेद्भिन्नान्यथावद्वशमानयेत् ॥३॥
संहिता हि विना भेदं शक्रेणापि सदःसहा॥
भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥४॥
स्वमुखेनाथ यद्धेदं भेदं परमुखेन च॥
परीक्ष्य साधु मन्येऽहं भेदं परमुखाच्छ्रुतम् ॥५॥
भेद्या स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः॥
भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः ॥६॥
अन्तःकोपबहिःकोपौ यत्र स्यातां महीक्षिताम्॥
अन्तःकोपो महांस्तत्र नाशनः पृथिवी क्षिताम् ॥७॥
सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो मनीषिभिः॥
महिषीभ्लवराजाभ्यां तथा सेनापतेर्द्विज ॥८॥
अमात्यान्मन्त्रिपुत्राच्च राजपुत्रात्तथैव च॥
अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ॥९॥
बहिःकोपे समुत्पन्ने सुमहत्यपि पार्थिवः॥
शुद्धान्तस्तु महाभाग शीघ्रमेव जयेदरीन् ॥१०॥
अपि शक्रसमो राजा कोपेनान्तर्विनश्यति॥
स्वान्तःकोपं प्रयत्नेन तस्माद्यत्नात्परीक्षता ॥११॥
परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा॥
रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथात्मनः ॥१२॥
ज्ञातयः परितप्यन्ते सततं यद्यपि श्रिया॥
तथापि तेषां कर्तव्यं सुगम्भीरेण चेतसा ॥१३॥
ग्राहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः॥
नाज्ञातिरनुगृह्णाति नाज्ञातिः स्नेहमिच्छति ॥१४॥
ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः ॥१५॥
भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सेन्येन निहन्तुमाजौ॥
सुसंहितेनाथ ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः ॥१६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भेदविधानन्नामाष्टषष्टितमोऽध्यायः ॥६८॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP