संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३६४

कृतयुगसन्तानः - अध्यायः ३६४

लक्ष्मीनारायणसंहिता



श्रीलक्ष्मीरुवाच-
पूर्वं श्रुतं मया कृष्ण! भवदाननपंकजात् ।
पतिव्रता त्वया सृष्टिप्रारंभे स्वात् प्रकाशिता ॥१॥
सा तु भूमौ च पाताले स्वर्गे सत्ये तथाऽऽवृतौ ।
वैराजे चाथ वैकुण्ठे चेश्वराणां विभूतिषु ॥२॥
जीवसृष्टावीशसृष्टौ सर्वत्र संस्थिताऽस्ति वै ।
व्यापिनी सा महाशक्तिस्तव सामर्थ्यरूपिणी ॥३॥
आदौ सा कंभरानाम्नी महालक्ष्मीरजायत ।
भवान् साक्षात्परब्रहा गोपालः समजायत ॥४॥
पत्नीव्रताभिधो विप्रः कृष्णनारायणो हरिः ।
स्वयं जातो महाराजः सर्वधर्मप्रवर्तकः ॥५॥
तत्पत्नी कंभरालक्ष्मीर्यद्गृहे मानसः सुतः ।
लक्ष्मीनारायणो जज्ञे कृष्णनारायणः स्वयम् ॥६॥
साऽह लक्ष्मीः स त्वं कृष्णः कृपया ते स्मरामि तत् ।
पतिव्रतात्मको धर्मः सतीधर्मो हि मोक्षदः ॥७॥
सुखदः स्वर्गदश्चापि सर्वकामप्रपूरकः ।
त्वदात्मको मदात्मकः कथं न तारयेज्जनान् ॥८॥
सतां सेवात्मको धर्मः सर्वोपरि प्रवर्तते ।
सत्यः पतिव्रताः साध्व्यस्तरन्ति साधुसेवया ॥९॥
साधुरूपो भवानस्ति सतीरूपोऽस्ति वै भवान् ।
सतीधर्मः साधुधर्मः खड्गधाराऽतिदुस्तरः ॥१०॥
सतीं रूपवतीं श्रुत्वा जनकस्य तु भामिनीम् ।
सतीबलं विशेषेण श्रोतुकामाऽस्मि संवृता ॥११॥
नार्यो भोग्याः कामधर्माः सतीसामर्थ्यसंश्रवात् ।
तरिष्यन्ति भवाम्भोधिं श्रुत्वा पतिव्रताबलम् ॥१२॥
तस्माच्छ्रावय मे विष्णो! कृष्णनारायण! प्रभो! ।
पतिव्रतानामैश्वर्यचमत्कारान् सुखप्रदान् ॥१३॥
भूतान्मध्यान्भूयमानान् श्रोतुमिच्छामि केशव! ।
भवच्छक्तिस्वरूपाणां सतीनां चरितानि वै ॥१४॥
श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! परं जिज्ञासितं शुभम् ।
कल्याणं योषितां कर्तुं मे विभासि दयावती ॥१५॥
कथयामि चमत्कारान् सतीनां योषितां बहून् ।
कुमारीणां लग्नितानां नैष्ठिकीनां च योषिताम् ॥१६॥
सधवानामधवानां त्यागिनीनां सुयोषिताम् ।
योगिनीनां भागवतीस्थितिकानां सुरश्रियः ॥१७॥
आर्षीणां देवपत्नीनां ब्राह्मीणां कृष्णयोषिताम् ।
कथयिष्ये चमत्कारान् शृणु मद्वाङ्मना भव ॥१८॥
गोलोके राधिका याऽस्ति सावित्री या तदंशिका ।
निर्मिता वेधसोऽर्थं वै कृष्णनारायणेन सा ॥१९॥
सृष्ट्यारंभे कृते त्वाद्ये श्वेतद्वीपे स्थिताऽभवत् ।
तस्मिन्नेवाऽन्ववसरे बदरिकाश्रमे नृपः ॥२०॥
प्रियव्रतस्तपस्तेपे तत्रोपेयात्तु नारदः ।
राजा व्योम्नि ऋषिं वीक्ष्य समुत्तस्थौ सुहर्षितः ॥२१॥
तस्याऽऽसनं च पाद्यं च दत्वा पप्रच्छ सादरम् ।
भगवन्! किञ्चिदाश्चर्यमेतस्मिन् कृतसंज्ञिते ॥२२॥
युगे दृष्टं श्रुतं वापि तन्मे कथय नारद! ।
नारदस्तु यथादृष्टमेकमाश्चर्यमाह तम् ॥२३॥
ह्यस्तनेऽहनि राजेन्द्र! श्वेतद्वीपं गतस्त्वहम् ।
तत्र संदृष्टवान् दिव्यं सरः पंकजशोभितम् ॥२४।!
सरसस्तस्य तीरे तु कुमारीं पृथुलोचनाम् ।
दृष्ट्वाऽहं विस्मयापन्नस्तां कन्यामायतेक्षणाम् ॥२५॥
पृष्टवानस्मि राजेन्द्र! तां वै मधुरभाषिणीम् ।
काऽसि भद्रे! कथं वाऽसि किं वा कार्यमिह त्वया ॥२६॥
कर्तव्यं चारुसर्वाङ्गि! तन्ममाऽऽचक्ष्व शोभने! ।
एवमुक्ता मया सा हि मां दृष्ट्वाऽनिमिषेक्षणा ॥२७॥
स्मृत्वा तूष्णीं स्थिता यावत्तावन्मे ज्ञानमुत्तमम् ।
विस्मृतं सर्ववेदाश्च संहिताश्च फलादिकम् ॥२८॥
सर्वं दृष्ट्वैव मे राजन् कुमार्याऽपहृतं क्षणात् ।
ततोऽहं विस्मयाविष्टश्चिन्ताशोकजडोऽभवम् ॥२९॥
तामेव शरणं गत्वा यावत्पश्यामि तां पुनः ।
तावद् दिव्यः पुमाँस्तस्याः शरीरे समदृश्यत ॥३०॥
तस्यापि पुंसो हृद्ये त्वपरस्तस्य चोरसि ।
अन्यो रक्तेक्षणः श्रीमान् द्वादशादित्यसन्निभः ॥३१॥
एवं दृष्टाः पुमांसोऽत्र त्रयः कन्याशरीरगाः ।
क्षणेन ते त्रयो लीनाः कन्यां पश्यामि चैकलाम् ॥३२॥
ततः पृष्टा मया देवी सा कुमारी कथं मम ।
वेदा नष्टा ममाचक्ष्व भद्रे तन्नाशकारणम् ॥३३॥
कन्योवाच तु वेदानां सावित्रीं मातरं तु माम् ।
नैव जानासि येन त्वं ततो वेदा हतास्तव ॥३४॥
इति श्रुत्वा नारदेन पृष्टा के पुरुषा इति ।
कन्योवाच हृदि मेऽयं ऋग्वेदो यो नरायणः ॥३५॥
विष्णुरूपोऽनलो नामोच्चारणात्पापदाहकः ।
तस्य हृदि द्वितीयस्तु यजुर्वेदः पितामहः ॥३६॥
तस्य हृदि तृतीयस्तु सामवेदो हि शंकरः ।
एतावादित्यवत्पापान्याशु दहत आस्मृतौ ॥३७॥
एते त्रयो महावेदा ऋषे! देवास्त्रयस्तु ते ।
गृहाण विप्र! गायत्रीं वैदिकीं जप वैष्णवीम् ॥३८॥
ततो गृहाण वेदांश्च सर्वज्ञत्वं च नारद! ।
एतस्मिन् वेदसरसि स्नानं कुरु च पुत्रक! ॥३९॥
कृते स्नानेऽन्यजन्मीयं येन स्मरसि पुत्रक! ।
अहं स्नात्वा लब्धवाँस्तज्ज्ञानं वर्षसहस्रजम् ॥४०॥
पुष्करपत्तनस्याऽऽसं पुरा सारस्वतो द्विजः ।
सोऽहं वै वेधसः पुत्रो मानसोऽस्मि पुरस्तव ॥४१॥
सावित्री सा मम माता तिरोभावं गता ततः ।
मया सा दिव्यदृष्ट्या तु सत्यलोके विलोकिता ॥४२॥
वेधसो धर्मपत्नीति प्रतापाढ्या पतिव्रता ।
ब्रह्मा भूतानि संसृष्ट्वा तत्याज स्ववपुर्मुहुः ॥४३॥
सावित्री तच्छवात् पातिव्रत्यप्रतापतो मुहुः ।
ब्रह्माणं स्वकरस्पर्शात् सर्जयामास वै तदा ॥४४॥
बहुवारं मृतं चाऽजं बहुवारं ससर्ज सा ।
सृष्टिर्यथेष्टं संजाता न्यवर्तत तदा मृतेः ॥४५॥
ब्रह्माणं तं पतिं प्राप्य शाश्वतं सा पतिव्रता ।
पातिव्रत्यप्रभावेण वर्तिष्यते च वर्तते ॥४६॥
मृत्युं त्वामन्त्र्य दत्वा च ब्रह्माणं मृत्यवे मुहुः ।
पतिं सा जीवयामास पातिव्रत्यप्रभावतः ॥४७॥
वेदांस्त्रिपुरुषान् हुत्वा पुनर्दत्तवती तु सा ।
पातिव्रत्यप्रभावेण सावित्री जननी मम ॥४८॥
अहं राजन् कृतस्नानस्त्वां दिदृक्षुरिहाऽऽगतः ।
सत्यं गच्छामि सम्पूज्य नरनारायणं प्रभुम् ॥४९॥
इत्युक्त्वा च हरिं नत्वा सत्ये ययौ तु नारदः ।
इति ते कथितं लक्ष्मि! पातिव्रत्यबलं महत् ॥५०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये सावित्र्यां नारदस्य त्रिवेदात्मकत्रिदेवदर्शनं, वेधसः सावित्रीपातिव्रत्यबलेन मुहुः शरीरवत्त्वमित्यादिनिरूपणनामा चतुःषष्ट्यधिकत्रिशततमोऽध्यायः ॥३६४॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP