संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २६

कृतयुगसन्तानः - अध्यायः २६

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच
प्रेमपूर्वकसेवा वै भक्तिर्बोध्या समासतः ।
सा सेवा तु हरेः प्रोक्ता ब्रह्मधामपतेः सदा ॥१॥
कामात्स्नेहाद्भयाल्लोभान्मदात्स्वार्थात्तथाऽन्यतः ।
प्राणिना विहिता भक्तिर्मुक्तिदा भवति ध्रुवम् ॥२॥
पत्नीभक्तिः पतिभक्तिर्भक्तिः कौटुम्बिकी तथा ।
देशभक्तिर्देवभक्तिरात्मभक्तिश्च भक्तयः ॥३॥
सर्वाभ्यः खलु भक्तिभ्यो हरेर्भक्तिर्विशिष्यते ।
बहुरूपा ह्यनन्ताश्च भक्तेर्दास्यस्तु भक्तयः ॥४॥
कोट्यस्तु भक्तयस्तास्ता हरेर्भक्तिं समाश्रिताः ।
पितृभक्तिर्गुरोर्भक्तिर्भक्तिर्दैवीजनस्य च ॥५॥
ईशभक्तिर्लोकभक्तिर्गवां भक्तिस्तथा च या॥
सर्वास्तु भक्तयो दास्यो हरेर्भक्तेरिति स्थितिः ॥६॥
ब्रह्माण्डानामनन्तत्वात् तत्तत्प्रणालिभेदतः॥
भक्तेः रूपाणि भिन्नानि मान्यताभेदतोऽपि च ॥७॥
अथ भक्तेर्यथा दासी मुक्तिर्भवति सर्वदा ।
तथा ह्याराधना दासी दासी पूजाऽपि सम्मता ॥८॥
नीराजनाऽपरा दासी दासी चापि प्रदक्षिणा ।
स्तुतिर्दासी समाधिश्च दासो दासी च वन्दना ॥९॥
धारणा च मता दासी प्रार्थना सा तथाऽपरा ।
पुष्पाञ्जलिर्मता दासी दास्यः सर्वाश्च सिद्धयः ॥१०॥
एताः सर्वास्तु दास्यो वै हरेर्मूर्तेः प्रकाशिकाः ।
हरेर्मूर्त्यात्मिकाः सर्वा भक्तितुल्यबलोदयाः ॥११॥
ब्रह्मधाम्नि कृतावासाः सर्वा द्वादशहायनाः॥
दिव्या मुक्तान्य इत्येता हरेर्मूर्तय एव ताः ॥१२॥
हर्षभिन्नाः सदा सेव्याः पूज्या मान्याश्च तत्तथा॥
यास्तु सन्तीश्वराणां वै लोकेषु भक्तयस्तु ताः ॥१३॥
तत्तद्धामनिवासास्तु वर्तन्तेऽसंख्यविग्रहाः॥
वेधसस्तु परे सत्ये लोकेऽत्रत्या वसन्ति ताः ॥१४॥
विविधोपासना दास्यो दास्य आज्ञाश्च या मताः ।
ता अपि तत्तन्निवासे स्वामिन्या सह सुस्थिताः ॥१५॥
दासीष्वाराधना तावत्साधनार्था भवत्यथ॥
पूजा सत्कारसत्प्रख्या विविधा सा मता ततः ॥१६॥
नीराजना भवेदारार्त्रिकं रक्षाकरं सदा ।
प्रदक्षिणा तु भक्तस्य दक्षिणे हरिवर्तनम् ॥१७॥
स्तुतिर्गुणगणाऽऽगानं स्तवनात्मकमीरितम् ।
समाधिस्तत्स्वरूपेऽस्यैकात्म्येन लीनवत्स्थितिः ॥१८॥
वन्दना चात्मनो भावो वाण्या बहिः प्रकाश्यते॥
धारणा श्रीहरौ ज्ञानवृत्तीनामेकतानता ॥१९॥
प्रार्थना स्वेष्टवस्तूनां वरणा सम्मता तथा ।
पुष्पाञ्जलिर्हृदः प्रेम पुष्पद्वारा प्रकाश्यते ॥२०॥
सिद्धयस्त्वणिमा चैव महिमा गरिमा तथा॥
लघिमा प्राप्तिः प्राकाम्यमीशिता वशिता तथा ॥२१॥
ऊहः शब्दस्तथाऽभ्यासो दुःखघातास्त्रयस्तथा॥
सुहृत्प्राप्तिश्च दानं च सिद्धयश्चापि सम्मताः ॥२२॥
तारा सुताराऽप्यथ तारतारा रम्या प्रमोदाऽप्यथ मोदमाना ।
सुदा तथा वै मुदिता सलीला सिद्धिप्रकारा बहवो मता हि ॥२३॥
उपासना हरेरग्रे वासार्थं विमला कृतिः।
आज्ञास्तत्र हरेच्छायारनुवृत्तेस्तु पालनम् ॥२४॥
सर्वा एतास्तु भगवन्मूर्तेर्वै प्रकटीकृताः।
भगवता हरिणैव स्वात्मिका मोक्षदा मताः ॥२५॥
कन्यका अक्षताश्चैताः कल्याण्यः सर्वमंगलाः॥
स्मृतमात्राः प्रपन्नानां दिव्यदर्शनदाः स्मृताः ॥२६॥
जातमात्राश्च ताः सर्वास्तपो दिव्यं समाचरन् ।
लक्ष्यं तत्र हरिः स्वामी प्रसन्नः सर्वदा भवेत् ॥२७॥
तासा तु प्रेमतपसा हरिर्धामाधिपः प्रभुः ।
अत्यर्थं सुप्रसन्नोऽभूत् वराय प्रैरयच्च ताः ॥२८॥
ताभिर्वराः शुभाः प्राप्ताः सकाशाच्छ्रीहरेरिति॥
भक्तवाच्छापूरकत्वमव्ययत्वं तथा सदा ॥२९॥
मूर्ताऽमूर्तस्वरूपत्वं साध्वीधर्मसुशीलनम्॥
कन्यकाऽक्षयभावत्वं हरीच्छारूपवर्तनम् ॥३०॥
सदा द्वादशवर्षत्वं भक्तिदासीत्वरक्षणम् ।
हरेर्भक्तेश्च यद्वासस्तत्र वासपरत्वकम् ॥३१॥
हरेर्मूर्तौ सदा वासो हरेः सामर्थ्यशालिता।
अक्षरधामपर्यन्तं | यथेष्टगतिमत्वकम् ॥३२॥
दिव्यनारीस्वरूपत्वमरजकत्वमित्यपि
मायापाशरहितत्वं नित्यमुक्तत्वमित्यथ ॥३३॥
महास्मृद्धिप्रदत्वं च सदा पावित्र्यमेव च ।
इत्येवं वरसंप्राप्त्या मोदन्ते मोदयन्ति ताः ॥३४॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भक्तिदासीनामाराधनादिसिद्ध्यादीनामुद्देशादिनामा षड्विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : March 26, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP