संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ८३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ८३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८३ Translation - भाषांतर श्रीनारायण उवाच-पश्य लक्ष्मि! कियद्वेषा नार्यो स्वार्थार्थमुद्यताः ।बहुरूपाणि कुर्वन्ति यावत्स्वार्थौ न सिद्ध्यति ॥१॥योगिनीत्वं परित्यज्य देवीत्वं चाऽवगुह्य च ।काचित् संन्यासिनी काचित् तपस्विनी तु मानवी ॥२॥काचित् बभूव सैरन्ध्री काचित्तु भिक्षुकी तथा ।काचित्तु मालिनी काचित् नापिती सूतिकाऽभवत् ॥३॥काचिद्भिषग्वरारोहा काचित् तुलासुविक्रया ।काचिच्छाकविक्रयिणी काचित् सर्पादिरक्षिका ॥४॥काचित्तु नर्तकी जाता काचिद् धात्री च किंकरी ।-अपरा गायिका जाताऽन्या वादित्रप्रवादिनी ॥५॥काचित् तालकरी चान्या जाता कार्मणमन्त्रदा ।काचिन्मालागुम्फनज्ञा काचित्तैलादिविक्रया ॥६॥परा द्यूतविधानज्ञा इतरा गोपवल्लभा ।काचिन्नटी च काचित्तु रथ्याचत्वरमार्जिका ॥७॥अन्या मध्वादिव्यापारा रथ्याचीवरमार्गणा ।अपत्यदाऽपरा जाता श्वपची चर्मकारिणी ॥८॥साध्वी च कर्षुकी दुग्धरसव्यापारहारिणी ।तीर्थवासिनी चान्या च मुण्डिनी ग्रामठाऽपरा ॥९॥काचिद् रेखाचिह्नद्रष्ट्री काचिल्लेखनचित्रिका ।वशीकरणमन्त्रज्ञा काचिज् ज्वरप्रमार्जिका ॥१०॥काचिदंजनकुशला गुटिकासिद्धिबोधिका ।धात्वादिमिश्रिका काचिद् वास्त्रपत्त्राणकारिणी ॥११॥पुंमोहिनी बहुरूपा वागग्निस्तंभबोधिका ।अदृश्यत्वखेचरत्वाऽन्याकारत्वादिमन्त्रदा ॥१२॥उच्चाटनाऽऽकर्षणज्ञा युवचित्तविमोहिनी ।चिन्तितार्थप्रदा ज्योतिर्विज्ञाऽन्या पशुरक्षिका ॥१२॥दन्तधावनदात्री च गोशकृत्संग्रहाऽटिनी ।मृत्तिकायाश्च विक्रेत्री काचित्तु नागरी तथा ॥१४॥कर्मचारिणि दासी च भूत्वा भूत्वा प्रतिगृहम् ।प्राविशँस्ताश्च योगिन्योऽहर्निशं विचरन्ति च ॥१५॥विघ्नार्थं छिद्रमल्पं वा मार्गयन्त्योऽपि नाऽलभन् ।ततस्ता एत्य गंगायास्तीरे समेत्य निष्फलाः ॥१६॥किं कर्तव्यं क्व गन्तव्यं दिवोदासे प्रजासु च ।छिद्रं नो लभ्यते किंचित्कथं दूरं प्रकुर्महे ॥१७॥कार्यसिद्धिं विना नैव गन्तव्यं स्वामिनं प्रति ।संमन्त्र्येति तत्र तस्थुर्न गता मन्दराचलम् ॥१८॥प्रभोः कार्यमनिष्पाद्य प्रेष्यः को निकटे भवेत् ।प्रभुं विनापि काश्यां वै जीविष्यामोऽत्र सर्वदा ॥१९॥प्रभू रुष्टो हरेद् वृत्त्यं काशी त्वर्थचतुष्टयम् ।तस्मात्काश्यां प्रवस्तव्यं गन्तव्यं नहि मन्दरम् ॥२०॥इत्यारभ्य च योगिन्यः काश्यां तिष्ठन्ति सर्वदा ।चरित्वा दिक्षु विदिक्षु तिष्ठन्त्यागत्य तत्र वै ॥२१॥नारायणं प्रभजन्त्यो दिवोदासं नमन्ति च ।आत्मनः परमं लाभं मन्यन्ते स्म च ताः सदा ॥२२।काशीसेवाकृतात्पुण्यादीशोऽप्यस्मान् समेष्यति ।काशीं विना स तत्रापि दुःखितोऽत्राऽऽगतो भवेत् ॥२३॥इति निश्चित्य योगिन्यः शंभोरानन्दकानने ।अतिष्ठन् संस्मरन्त्यस्तं शंकरं लोकशंकरम् ॥२४॥तासां नामानि वक्ष्यामि शृण्वत्र कमलालये! ।गजास्या सिंहवक्त्रा च गृध्रास्या काकतुण्डिका ॥२५॥उष्ट्रास्याश्वखरग्रीवा वाराहस्या शिवानना ।उलूकाक्षी घोररवा मायूरी शरभानना ॥२६॥कोटराक्षी चाष्टवक्त्रा कुब्जा च विकटानना ।शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ॥२७॥ऋक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ।कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ॥२८॥पाशहस्ता दण्डहस्ता प्रचण्डा चण्डविक्रमा ।शिशुघ्नी पाशहन्त्री च काली रुधिरपायिनी ॥२९॥वसापाना गर्भभक्षा शवहस्ताऽऽन्त्रमालिका ।ऋक्षकेशी महाकुक्षिर्नागास्या प्रेतपृष्ठका ॥३०॥दन्दशूकधरा क्रौंची मृगशृंगा वृषानना ।फाटितास्या धूमश्वासा व्योमपादोर्ध्वदृष्टिका ॥३१॥तापिनी शोषिणी स्छघोणोष्ठा कोटरी तथा ।विद्युल्लोला बलाकास्या मार्जारी कटपूतना ॥३२॥अट्टहास्या च कामाक्षी मृगाक्षी चेति ता मताः ।चतुःषष्टिस्तु योगिन्यः पूजिता नवरात्रके ॥३३॥दुष्टबाधां नाशयन्ति गर्भबालादिरक्षिकाः ।न डाकिन्यो न शाकिन्यो न कूष्माण्डा न राक्षसाः ॥३४॥तस्य पीडां प्रकुर्वन्ति नामान्येतानि यः पठेत् ।रणे राजकुले वापि विवादे जयदान्यपि ॥३५॥बलिपूजोपहारैश्च धूपदीपसमर्पणैः ।क्षिप्रं प्रसन्ना योगिन्यो प्रयच्छेयुर्मनोरथान् ॥३६॥कृष्णचतुर्दशीरात्रावुपवासी नरोत्तमः ।प्रणवादिचतुर्थ्यन्तनामभिर्हवनं चरेत् ॥३७॥प्रत्येकं हवनं चासां शतमष्टोत्तरं मतम् ।ससर्पिषा गुग्गुलुना लघुबदरमानतः ॥३८॥एकाग्रमनसा शुद्धः स्वेष्टं विचिन्त्य सर्वथा ।यां यां सिद्धिमभीप्सेतां तां सुप्राप्नोति मानवः ॥३९॥अथेशो योगिनीचक्रेऽनागते चिरमित्यपि ।सूर्यं संप्रेषयामास ज्ञातुं काशीप्रवर्तनम् ॥४०॥प्राह शंभुस्तु सूर्यं वै दिवोदासस्य वै रवे! ।धर्मक्षत्या निवासः स्यात्तथा कुरु दिवाकर! ॥४१॥धर्ममार्गस्थितस्यात्र भक्तस्य योऽवमाननम् ।करोति तस्य सर्वस्वनाशो भवति भास्कर! ॥४२॥यावद्धर्मे स्थिरा बुद्धिर्यावद्भक्तिश्च माधवे ।तावद्विघ्नोदयो नास्ति तथापि कुरु चेष्टितम् ॥४३॥रविः शंभोर्वचसा चाऽगमत्काश्यां मनुष्यवत् ।अन्तर्बहिश्चरन्काश्यां दिवोदासे प्रजासु च ॥४४॥धर्मभक्तिप्रवाहे तु मनाक् क्षतिं न चैक्षत ।वत्सरं विचरन्सूर्योऽतिथिर्भूत्वाऽऽर्थयच्च तम् ॥४९॥सर्वं संप्राप्तवान् पश्चाद् बहुरूपाण्यधारयत् ।याचको बहुदो दीनो गणको मन्त्रदोऽप्यभूत् ॥४६॥कदाचिन्नास्तिको धूर्तो जटिलश्च दिगम्बरः ।जांगलिको विषवैद्यः पाखण्डी ब्रह्मवाद्यपि ॥४७॥व्रतकृदैन्द्रजालज्ञः कथाकारः कपालधृक् ।द्विजो ज्ञानी धातुवेत्ता खगोलज्ञः सुमन्त्रवित् ॥४८॥साधुः सन्यासधर्मा वै सन्यासिनीस्वरूपधृक् ।विप्रः क्षत्रियवैश्यौ च शूद्रो ब्रह्मचरो गृही ॥४९॥वनस्थः संकररूपोऽथापि चाण्डालरूपधृक् ।इत्येवं विचरन् काश्यां क्वापि छिद्रं न चाप सः ॥५०॥तदाह्यकृतकार्योऽसौ गन्तुं तु मन्दर पुनः ।नेयेषाऽवमानभयाद् दिवोदासबलात्तथा ॥५१॥काश्यामेव कृतावासो भक्तिलग्नहृदन्तरः ।अनिवेदनजन्यैनोनाशो भक्त्या भविष्यति ॥५२॥धर्मो हि रक्षितो येन सर्वं तेन तु रक्षितम् ।अयमेव हि सद्धर्मः काशीसेवनसंभवः ॥५३॥पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च ।प्रतिजन्मेह लभ्यन्ते काश्येका नैव लभ्यते ॥५४॥दिवोदाससमो भक्तो नैवाऽन्यत्र क्वचिन्मिलेत् ।तस्मादत्रैव वस्तव्यं निश्चित्यैवं दिवाकरः ॥५५॥भूत्वा द्वादशरूपोऽसौ काशीपुर्यां व्यवस्थितः ।लोकार्क उत्तरार्कश्च साम्बादित्यः खखोलकः ॥५६॥द्रुपदादित्यो मयूखाऽऽदित्यस्तथाऽरुणाऽऽह्वयः ।वृद्धार्कः केशवार्कश्च विमलार्को यमाह्वयः ॥५७॥गंगादित्यौ द्वादशेतिरूपैः काश्यां व्यवस्थितः॥भजते श्रीहरिं नित्यं दिवोदाससमागमे ॥५८॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दिवोदासछिद्रान्वेषणाय चतुःषष्टियोगिनीनां रूपान्तरधृतिः काश्यामेव वासो रवेश्चापि तथैव तत्कार्यार्थमागमनं काश्यामेव द्वादशरूपैर्वासश्चेत्यादिप्रदर्शननामा त्र्यशीतितमोऽध्यायः ॥८३॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP