संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २७५

कृतयुगसन्तानः - अध्यायः २७५

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
अथान्यानि दशम्यास्ते व्रतानि कथयानि वै ।
यानि कृत्वा महालक्ष्मि! जनः स्वर्गं शमाप्नुयात् ॥१॥
चैत्रशुक्लदशम्यां वै धर्मराजव्रतं चरेत् ।
स्नानपुष्पफलगन्धाऽम्बरभूषाभिरर्चयेत् ॥२॥
एकभक्तो व्रती चतुर्दशविप्रान् समर्चयेत् ।
भोजयेद् दक्षिणां दद्यात् कृत्वैवं स्वर्गमाप्नुयात्॥ ३॥
वैशाखशुक्लदशमीतिथौ विष्णुं प्रपूजयेत्॥
षोडशभिस्तूपचारैः शतं कुर्यात् प्रदक्षिणाः ॥४॥
साधून् विप्रान् भोजयित्वा वैकुण्ठं लभते ध्रुवम् ।
ज्येष्ठः शुक्लदलं हस्तो बुधश्च दशमी तिथिः ॥५॥
गरानन्दव्यतीपाताः कन्येन्दुवृषभास्कराः ।
दशयोगो महापुण्यो दशपापहरो हि सः ॥६॥
गंगादशहरा बोध्या गंगा स्वर्गात् समागता ।
गंगायां विधिना स्नात्वा प्रयाति हरिमन्दिरम् ॥७॥
अषाढशुक्लदशमी मन्वाद्यातिथिरस्ति यत् ।
अस्यां स्नानं जपो दानं होमो वा स्वर्गतिप्रदाः ॥८॥
श्रावणे शुक्लदशमी सर्वाशापरिपूर्तिदा ।
शिवार्चनं प्रकुर्याद्वै दानहोमादिपूर्वकम् ॥९॥
भाद्रशुक्लदशम्यां च दशाविर्भावसद्व्रतम् ।
तीर्थे स्नानं तथा कुर्याद् देवर्षिपितृतर्पणम् ॥१०॥
दशावतारपूजां च कुर्यात् पृथग् व्रती स्वयम् ।
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् ॥११॥
रामं कृष्णं जामदग्निं बौद्धं कल्किं प्रपूजयेत् ।
दशमूर्तीस्तु सौवर्णीः पूजयित्वाऽर्पयेद् व्रती ॥१२।
द्विजाय चैकभक्तं च कृत्वा साधून् सुभोजयेत् ।
एवं कृत्वा व्रतं भुक्त्वा स्वर्गं वैकुण्ठमाप्नुयात् ॥१३॥
आश्विनशुक्लदशमी विजयादशमी मता ।
चतुर्गोमयपिण्डानि प्रातर्न्यस्य गृहांगणे ॥१४॥
चक्ररूपेषु मध्येऽत्र वासुदेवसुकर्षणौ ।
प्रद्युम्नमनिरुद्धं च पूजयेच्चतुरोऽपि हि ॥१५॥
सपिधानासु पात्रीषु गोमयीषु चतुसृषु ।
क्लिन्नं धान्यं सरौप्यं च धृत्वा शुक्लाम्बराऽऽवृतम् ॥१६॥
संपूज्याऽक्षतपुष्पाद्यैर्नमस्कुर्वीत वै ततः ।
मध्याह्ने भोजयेद्बालान् मिष्टमद्यात्तथा व्रती ॥१७॥
अथाऽपराह्णे पूर्वस्यां शमीमूलस्थमृत्तिकाम् ।
गृहीत्वा स्वगृहं नीत्वा संपूज्यापि विधानतः ॥१८॥
क्षत्रियश्चेत् स्वकं सैन्यं सज्जीकृत्य च सर्वथा ।
निर्गत्य पूर्वद्वारेण ग्रामाद्बहिरनाकुलः ॥१९॥
शत्रुप्रतिकृतिं तत्र निर्मितां पत्रकादिभिः ।
मनसा कल्पितां तां च स्वर्णपुंखशरेण सः ॥२०॥
विध्येदिति भृशं प्रीतः प्राप्नुयात् स्वगृहं ततः ।
पश्चाद् युद्धं प्रकुर्याच्चेद् विजयी स्यान्न संशयः ॥२१॥
धनं जयं महाराज्यं सुतगोगजवाजिनः ।
अजाविकमिह दद्यादन्ते स्वर्गगतिं तथा ।
श्रीरामः प्रस्थितश्चाद्य विजयायोत्सवं चरेत् ॥२२॥
दशम्यां कार्तिके शुक्ले सार्वभौमव्रतं चरेत् ।
एकभुक्तो व्रती तत्र निशीथेऽपूपकादिभिः ॥२३॥
दश दिक्षु बलिं दद्याद् गृहाद्वापि पुराद् बहिः ।
गोशकृल्लिप्तभूभागे मण्डलेऽष्टदले व्रती ॥२४॥
बलिदानं प्रकुर्वीत वदन्नैतादृशं तदा ।
यन्मे पूर्वगतं पापमिन्द्रो धुनोतु चेष्टदः ॥२५॥
यन्मे वह्निगतं पापं वह्निर्धुनोतु चेष्टदः ।
यन्मे दक्षगतं पापं यमो धुनोतु चेष्टदः ॥२६॥
यन्मे नैर्ऋतिगं पापं रक्षो धुनोतु चेष्टकृत् ।
यन्मे पश्चिमगे पापं यादो धुनोतु चेष्टकृत् ॥२७॥
यन्मे वायुगतं पापं वायुर्धुनोतु चेष्टदः ।
यन्मे सौम्यगतं पापं यक्षो धुनोतु चेष्टदः ॥२८॥
यन्मे त्वीशगतं पापं चेशो धुनोतु चेष्टदः ।
यन्मे ऊर्ध्वगतं पापं ब्रह्मा धुनोतु चेष्टदः ॥२९॥
यन्मेऽधःसंगतं पापं नागो धुनोतु चेष्टदः ।
एवं दत्वा बलिं दिक्षु विदिक्षु च व्रती ततः ॥३०॥
क्षेत्रपालाय तद्बाह्ये क्षिपेद् बलिमतन्द्रितः ।
शेषरात्रौ जागरणं कुर्याद् गृहं समागतः ॥३१॥
प्रातः स्नात्वा समभ्यर्च्य लोकपालाँस्ततो द्विजान् ।
द्वादशाऽभ्यर्च्य संभोजयित्वा दद्याच्च दक्षिणाम् ॥३२॥
इत्थं कृत्वा व्रतं लक्ष्मि! भोगान् भुक्त्वैहिकान् शुभान् ।
युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेत् ॥३३॥
मार्गशुक्लदशम्यां त्वश्विनीकुमारमर्चयेत् ।
धन्वन्तरिं पूजयेच्चारोग्यं भवति सर्वदा ॥३४॥
पौषशुक्लदशम्यां तु विश्वेदेवान् समर्चयेत् ।
क्रतुं दक्षं वसून् सत्यं कालं कामं मुनिं गुरुम् ॥३५॥
विप्रं रामं कृष्णनारायणरूपान् समर्चयेत् ।
दर्भासनेषु सन्न्यस्य धूपदीपनिवेदनैः ॥३६॥
षोडशवस्तुभिः संपूजयित्वा तान् विसर्जयेत् ।
व्रती लोकद्वयसौख्यभोक्ता भवति सर्वथा ॥३७॥
माघशुक्लदशम्यां वै त्वांगिरसान्समर्चयेत् ।
आत्मा ह्यायुर्मनो दक्षो मदः प्राणो गविष्ठकः ॥३८॥
दत्तः सत्यश्च वर्हिष्मान् दशाऽर्चयेत् सुवस्तुभिः ।
उपचारैः षोडशाद्यैर्मूर्तीर्दद्याद् द्विजातये ॥३९॥
आंगिरसान्परान् लोकानाप्नोत्येवं व्रती व्रते ।
फाल्गुनशुक्लदशमीतिथौ यमान् प्रपूजयेत् ॥४०॥
यमश्च धर्मराजश्च मृत्युश्चैवान्तकस्तथा ।
वैवस्वतश्च कालश्च सर्वभूतक्षयस्तथा ॥४१॥
औदुम्बरश्च दध्नश्च नीलश्चैव वृकोदरः ।
परमेष्ठी तथा चित्रश्चित्रगुप्तश्चतुर्दश ॥४२॥
पूजयेत्तान् भोजयेच्च तर्पयेच्च तिलांबुभिः ।
ततः सूर्याय चार्घ्यं च दद्याद्वै ताम्रपात्रतः ॥४३॥
रक्तचन्दनसम्मिश्रतिलाऽक्षतयवांबुभिः ।
भोजयेद् वाडवान् पश्चाद् व्रती भुंजीत वाग्यतः ॥४४॥
एवं व्रती धर्मराजप्रसन्नतामवाप्य च ।
अत्र भोगान्परान् भुक्त्वा देहान्ते विष्णुधामभाक् ॥४५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकदशमीव्रतेषु धर्मराजव्रतविष्णुव्रतगङ्गादशहरा-मन्वादितिथिसर्वाशापूर्तिव्रतदशावतारपूजाविजयादशमीसार्वभौमव्रताऽऽरोग्यव्रतविश्वेदेवांगिरस-यमव्रतादिप्रदर्शननामा पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥२७५॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP