संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४६०

कृतयुगसन्तानः - अध्यायः ४६०

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! चमत्कारं ज्ञानोदस्य वदामि ते ।
अनादिसिद्धे संसारे पुरा देवयुगे सति ॥१॥
ईशानाख्यो दिशापालश्चरन् भूमिं समाययौ ।
तदा संकल्पमात्रेण सत्यधर्माः कृते युगे ॥२॥
न वर्षन्ति यदाभ्राणि न प्रावर्तन्त निम्नगाः ।
यदा जलाभिलाषा न स्नानपानादिकर्मसु ॥३॥
पृथिव्यां मुनिसञ्चारे वर्तमाने क्वचित् क्वचित्॥
आनन्दकाननं क्षेत्रमूषरं प्रविवेश सः ॥४॥
आलुलोके ब्रह्मतेजोमयं लिंगं यदक्षरात् ।
किरणाख्यं समायातं यदा विष्णोश्च वेधसः ॥५॥
अहमहमिको भावः श्रेष्ठत्वेत्वभवत्तदा ।
ईशानेन तदा स्वल्पमूषरे त्ववलोकितम् ॥॥
स्वर्णसमं सुरूपं प्रोज्ज्वलं दिव्यं सुमोहकम् ।
ईशानस्याऽभवदिच्छा स्नापयामि जलैस्तु तत् ॥७॥
चखान च त्रिशूलेन दक्षिणाशोपकण्ठतः ।
कुण्डे तत्र जलं दिव्यं तदा नारायणांगजम् ॥८॥
जलावरणसम्बद्धं प्राविरासाऽतिपावनम् ।
तैर्जलैः स्नापयाञ्चक्रे लिंगं सुवर्णसदृशम् ॥९॥
पीयूषवत् स्वादुतरैरस्पृष्टैरन्यदेहिभिः ।
अदृष्टपूर्वलोकानां मनोनयनहारिभिः ॥१०॥
सहस्रधारैः कलशैः स ईशानो दिगीश्वरः ।
सहस्रकृत्वः स्नपयामास तुष्टस्ततो हरः ॥११॥
प्रोचे वृणु वरं मत्तो ददामि तेऽतिदुर्लभम् ।
ईशानः प्राह विश्वेशं त्वन्नाम्ना तीर्थमस्त्विति ॥१२॥
विश्वेश्वरस्तदा प्राह तथास्त्विति सुमूर्तिमान् ।
भूत्वा लिंगस्वरूपः स वरिवर्ति महेश्वर. ॥१३॥
लीनमर्थं गमयति लिंगं ज्ञानप्रदं तु तत् ।
रश्मिं विना तदाधारं संभवेन्न कदाचन ॥१४॥
आधारस्तु परब्रह्म भगवान् पुरुषोत्तमः ।
तस्य ज्ञानप्रदं चिह्नं लिंगं तत् किरणं मतम् ॥१५॥
तस्य सुवर्णरूपस्य वापी स्नानार्थमेव या ।
ज्ञानवापी ज्ञानजलं ज्ञानोदं तीर्थमेव तत् ॥१६॥
ज्ञानं द्रवस्वरूपं च ज्ञानोदं शंकरालयम् ।
अस्य स्पर्शनपानाचमनस्नानोक्षणादिभिः ॥१७॥
भुक्तिं मुक्तिं पितृतृप्तिं यथेष्टं च फलं लभेत् ।
ज्ञानरूपोऽहमेवात्र द्रवमूर्ति विधाय च ॥१८॥
जाड्यविध्वंसनं कुर्यां कुर्यां ज्ञानोपदेशनम् ।
इति दत्वा वरं शंभुर्लिंगे चान्तरधीयत ॥१९॥
ईशानश्च गतो नत्वा स्वदिशां प्रति पद्मजे ।
अथाऽऽनन्दवने तत्र हरिस्वामीति भूसुरः ॥२०॥
आसीत्तस्याऽभवत्पुत्री शीलरूपगुणान्विता ।
कलाकलापकुशला मिष्टस्वराऽतिसुन्दरी ॥२१॥
कृष्णभक्ता कृष्णनारायणस्वामिप्रदेवता ।
सुशीला नाम सा नित्यं स्नात्वा ज्ञानोदतीर्थके ॥२२॥
विश्वेश्वरालये संमार्जनादि कुरुते सती ।
कृष्णकृष्णेतिकृष्णेति शिवशंभो जगौ मुदा ॥२३॥
सुलोचनापि सा कन्या पश्यत्यास्यं न कस्यचित् ।
सुश्रवा ह्यपि सा बाला नाऽऽदत्ते कस्यचिद् वचः ॥२४॥
सुशीला शीलसम्पन्ना रहस्तद्गतमानसैः ।
प्रार्थिताऽपि कृष्णव्रता नाभिलाषां बबन्ध सा ॥२५॥
धनैस्तस्यास्तु जनको युवभिः प्रार्थितो बहुः ।
नाऽशकत्तां सुशीलां स दातुं शोलोर्जितश्रियम् ॥२६॥
ज्ञानोदतीर्थभजनात् सुशीला सा कुमारिका ।
बहिरन्तस्तदाऽद्राक्षीत् सर्वं कृष्णमयं जगत् ॥२७॥
अथ विद्याधरस्तत्र शंभोर्दिदृक्षयाऽऽगतः ।
रूपलावण्यसम्पन्नां दृष्ट्वा तां चकमे तु सः ॥२८॥
गान्धर्वेण विवाहेन गृहीत्वा स ययौ सतीम् ।
सापि प्रसेवते नित्यं मलयाद्रौ तु तं पतिम् ॥२९॥
पातिव्रत्यपरा साध्वी कृष्णनारायणं पतिम् ।
सस्मार सर्वदा तत्र स्वामिनि त्विष्टदेवताम् ॥३०॥
अथ कदाचिन्मलये भ्रमन्तं त पतिं महान् ।
निजघान त्रिशूलेन ह्यकस्माद् व्योममार्गतः ॥३१॥
पतिव्रतया च तया शीघ्रं जलं धृतं मुखे ।
तत्याजाऽसून् राक्षसं च भस्मीचकार सा सती ॥३२॥
अथाऽस्य शवमादाय कृत्वा चितां तु सुन्दरी ।
कृष्णं पतिं तदा ध्यात्वा चक्रे चिताग्निसात् तनुम् ॥३३॥
दम्पती तौ स्वर्गलोकं भुक्त्वा वै लक्षवत्सरान् ।
विद्याध्रः स जनुः प्राप राज्ञो मलयकेतुतः ॥३४॥
वैष्णवः परमोदारः सतां सेवापरायणः ।
सुशीला सा जनुर्लेभे कर्णाटे नगरे सती ॥३५॥
सुतो मलयकेतोस्तां कालेन परिणीतवान् ।
जातिस्मरौ दम्पती तौ कृष्णभक्तिपरायणौ ॥३६॥
नाम्ना तौ समविख्यातौ माल्यकेतुः कलावती ।
कलावती माल्यकेतुं पतिं प्राप्य पतिव्रता ॥३७॥
अपत्यत्रितयं लेभे दिव्यभोगसमृद्धिभाक् ।
एकदा कश्चिदौदीच्यो माल्यकेतुं नरेश्वरम् ॥३८॥
चित्रकृच्चित्रपटिकां चित्रां दर्शितवानथ ।
तां तु चित्रपटीं राजा कलावत्यै समार्पयत् ॥३९॥
साऽङ्गुल्या प्राङ्निवासस्य स्थानं स्मृत्वा विवेद तत् ।
गंगामुदग्वहां स्मृत्वा स्मृत्वा च मणिकर्णिकाम् ॥४०॥
पञ्चगंगां च गोघाटं तथा प्रह्लादकेशवम् ।
बलिकेशवनामानं विष्णुं नारदकेशवम् ॥४१॥
आदिकेशवनामानं कृष्णमादित्यकेशवम् ।
भीष्मकेशवनामानं तथा वामनकेशवम् ॥४२॥
भृगुकेशवनामानं नरनारायणौ तथा ।
गोपीगोविन्दनामानं यज्ञवाराहकेशवम्॥ ॥४३॥
लक्ष्मीनृसिंहनामानं शेषमाधवनामकम् ।
शंखमाधवनामानं सस्मार सा पतिव्रता ॥४४॥
श्रीबिन्दुमाधवं कृष्णं साक्षाल्लक्ष्मीपतिं पतिम् ।
तथा श्रीमंगलागौरीं सस्मार धर्मकूपकम् ॥४५॥
दशाश्वमेधिकं तीर्थं ज्ञानवापीं प्रियां पराम् ।
विश्वेश्वरं तथा कृष्णनारायणेश्वरं हरिम् ॥४६॥
कलावती चित्रपटीं पश्यन्तीत्थं मुहुर्मुहुः ।
पुनर्ददर्श ज्ञानोदं श्रीविश्वेश्वरभूतले ॥४७॥
हर्षवाष्पाम्बुकलिले जाते तस्याः सुलोचने ।
तस्तम्भ गात्रलतिका मुखं प्रफुल्लतां गतम् ॥४८॥
स्वरोऽथ गद्गदो जातो ज्ञानवापीं विलोक्य वै ।
दृष्ट्वा राजा सतीं प्राह किं प्रिये स्मरसि स्थलम् ॥४९॥
सा तु नम्राऽभवत् क्षिप्रं लज्जयोवाच वै ततः ।
नाथ धर्मार्थकामाश्च मोक्षश्चेति पुमर्थकाः ॥५०॥
साधनीया मनुष्येण मोक्षो मुख्यः पुमर्थकः ।
तद्विहीना जनिरपि जलबुद्बुदवन्मता ॥५१॥
यत्राऽऽनुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते ।
मद्विधानां तु दासीनां बाहुल्यं तेऽस्ति मन्दिरे ॥५२॥
तथापि नितरां प्रेम स्वामिनो मयि दृश्यते ।
तव दास्यपि भोगाढ्या किमुताऽङ्कस्थलीचरी ॥५३॥
तत्राऽप्यनन्यसम्पत्तिस्तत्र स्वाधीनभर्तृता ।
विपश्चित्संचयेदर्थानिष्टापूर्ताय कर्मणे ॥५४॥
तपोऽर्थमायुर्निर्विघ्नं दाराँश्चापत्यलब्धये ।
सर्वं ते नृप संभूतं वैराग्येऽथ मनः कुरु ॥५५॥
भक्ष्यविकारकामानां नाऽन्तोस्ति मरणं विना ।
ज्ञानेन मरणं कार्यं देहस्य मरणं न तत् ॥५६॥
आनन्दकाननयात्रां कर्तुमिच्छामि मोक्षदाम् ।
पूरणीयोऽभिलाषो मे मानुष्यं सफलं भवेत् ॥५७॥
श्रुत्वा राजा च तामाह योग्यं काले सुस्मारितम् ।
सैव पत्नी सती साध्वी लक्ष्मीः श्रीः सा हरेः प्रिया ॥५८॥
पतिव्रताऽपि सा या स्मारयेदन्ते हरिं पतिम् ।
न राज्यं राज्यमित्योहुः राज्यश्रीर्या पतिव्रता ॥५९॥
सप्तांगमपि साम्राज्यं तया हीनं तृणायते ।
यदि पत्नी स्वयं भूत्वा पतिं पातयति वृषात् ॥६०॥
मोक्षाच्च सा न वै पत्नी कृत्या माया तु राक्षसी ।
स्वयं यात्येव निरयं नयत्यपि पतिं सुतान् ॥६१॥
कुलान्यपि तु पापाद्यैः पातयत्येव सा दिवः ।
या न स्मारयति भक्तिं कृष्णनारायणस्य वै ॥६२॥
साध्वी नारी तु सा प्रोक्ता सति द्रव्ये च सम्पदि ।
धर्मं तीर्थं व्रतं पुण्यं दानं संस्मारयेद्धरिम् ॥६३॥
तीर्थं समुत्सवं पूजां गुरोः पित्रोश्च शार्ङ्गिणः ।
सतां सेवां हरेर्दास्यं कारयत्येव सा प्रिया ॥६४॥
प्रियात् प्रियतरस्त्वात्मा तस्य प्रियतमोऽच्युतः ।
मोक्षः प्रियतमश्चाति स्मारयेत्तं पतिव्रता ॥६५॥
तव बलान्मया साध्वि भुक्तं राज्यमकण्टकम् ।
हृषीकार्थाः कृतार्थाश्च धर्मश्चापि कृतोऽतुलः ॥६६॥
अपत्यान्यपि जातानि किं कर्तव्यमिहाऽस्ति मे ।
अवश्यमेव गन्तव्याऽऽवाभ्यां वाराणसी पुरी ॥६७॥
इति निश्चित्य राजा स्वं पुत्रे राज्यं निधाय च ।
दत्वा दानानि बहूनि काशीं प्रति प्रतस्थिवान् ॥६८॥
दृष्ट्वा विश्वेश्वरं ज्ञानवापीं निजपुराभुवम् ।
जहृषतुश्च तौ कृष्णनारायणपदार्थिनौ ॥६९॥
स्नात्वा ददौ विविधानि दानानि कनकानि च. ।
सुवर्णरूप्यकलशान् गाश्च दोग्ध्रीर्ददौ मुदा ॥७०॥
दुकूलानि विचित्राणि पूजोपकरणानि च ।
ययौ भार्यायुतो मुक्तिमण्डपं तत्र वा चिताम् ॥७१॥
लक्ष्मीनारायणसंहितायाः शुश्राव सत्कथाम् ।
दक्षिणां सद्धनं दत्वा पूजां सायं शिवस्य सः ॥७२॥
कारयामास विधिना ज्ञानवापीं ययौ ततः ।
नृपः सार्धं कलावत्या तत्र सस्नौ प्रहृष्टवत् ॥७३॥
तत्र पिण्डान् स निर्वाप्य सन्तर्प्य श्रद्धया पितॄन् ।
दीनाऽनाथसतीसाधून् दत्वा दानानि वै ततः ॥७४॥
बुभुजाते दम्पती च भोजनं प्रविभज्य तु ।
ततः कलावती कृष्णनारायणं मुदा मुहुः ॥७५॥
जजाप परया भक्त्या तपश्चक्रे तपस्विनी ।
एकान्तरोपवासैश्च कदाचित्तु त्र्यहोव्रतैः ॥७६॥
षडहोभोजनैश्चापि पक्षार्धनियमैरथ ।
पक्षान्तरोपवासैश्च मासोपवसनादिभिः ॥७७॥
चान्द्रायणव्रतैः कृच्छ्रैर्भर्तुः शुश्रुषणैरपि ।
निनाय क्षणवत्कालमायुःशेषस्य सा सती ॥७८॥
एकदा ज्ञानवाप्यां तु प्रातः स्नात्वोपविष्टयोः ।
आगत्य जटिलः कश्चिदाशीर्भिरभिनन्द्य च ॥७९॥
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
मन्त्रं दत्वा प्रसन्नास्यस्तुलसीमालिकाधरः ॥८०॥
उत्तिष्ठतं प्रकुरुतं मोक्षार्थं मानसं परम् ।
तावद् विमानमापन्नं सुक्वणत्किंकिणीगणम् ॥८१॥
चतुर्भुजैर्हरेर्भक्तैर्दिव्यैः सप्पार्षदैर्युतम् ।
लक्ष्मीनारायणमूर्तितैजोव्याप्तं सुशोभितम् ॥८२॥
स्वयं लक्ष्मीस्त्ववतीर्य दत्वा ज्ञानं परात्परम् ।
तारकं मोक्षदं तौ च निनाय दिव्यविग्रहौ ॥८३॥
विमानेन महालक्ष्म्या सह नारायणेन तौ ।
चतुर्भुजौ दिव्यदेहौ कृष्णधाम गतौ प्रिये ॥८४॥
इति ते कथितं लक्ष्मि! कलावत्याव्रतं शुभम् ।
मोक्षदं पठनाद्वापि श्रवणात्सर्वथा सति! ॥८५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आनन्दवनक्षेत्रे ज्ञानोदमहिमनि सुशीलायाः साध्वीव्रतस्थायाः गान्धर्वविवाहोत्तरं दम्पत्योर्जन्मान्तरे राज्यप्राप्तिः पातिव्रत्यप्रभावेण मोक्षणं चेत्यादिनिरूपणनामा षष्ट्यधिकचतुश्शततमोऽध्यायः ॥४६०॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP