संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३५८ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३५८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३५८ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! नाचिकेताः स्वानुभूतं जगाद तान् ।कथ्यमानं मया विप्राः शृण्वन्तु यमकौतुकम् ॥१॥यममार्गे गच्छता तु मया दृष्टा हिं देहिनः ।पुण्याः पुण्यविमानादिवाहनैः सहिताः सुखाः ॥२॥पापाः साधनशून्याश्च यमदूतैः सुताडिताः ।मार्गे तु विकटे यान्ति यमस्थानं सुदुःखिताः ॥३॥पापकृतान् कथयामि दृष्टा ये मार्गगा मया ।असत्यवादिनः क्रूरा जन्तुस्त्रीबालघातकाः ॥४॥साधुब्रह्महणो दुःखकरा विश्वासघातकाः ।शठाः कृतघ्ना लोलुभाः परदाराभिहारिणः ॥५॥कन्याघातकरा ये च धर्ममार्गविनाशकाः ।प्रसह्य पापकर्तारो मद्यमांसादिसेविनः ॥६॥जिह्मा विनिन्दका मातृपितृगुरुप्रघातकाः ।मातापित्रोस्त्याजकाश्च सतीसाध्वीसुदुःखदाः ॥७॥गुरुद्वेषकरा देवद्वेषिणो वंचकाः खलाः ।गृहक्षेत्रहराः सेतुबन्धनाशकरास्तथा ॥८॥श्रद्धाहीना नास्तिकाश्च निर्दयाः शौचवर्जिताः ।दारपुत्रविहीनाश्च व्रतभंगादिकारकाः ॥९॥द्विजा द्विजत्वहीनाश्च भ्रष्टाचारा विधर्मिणः ।सर्वभक्षाः सर्वकार्याः सर्वमिथुनकारिणः ॥१०॥आततायिजनाश्चापि पापिसंगकरास्तथा ।पतिपत्नीक्लेशदाश्च पतिक्लेशप्रदाः स्त्रियः ॥११॥नारीक्लेशप्रदाश्चापि वित्तहारिण एव ये ।कपटमानकर्तारो मिथ्यादोषकलंकदाः ॥१२॥कूटौषधप्रदातारो वार्ताभिर्वञ्चकास्तथा ।अग्निशस्त्रप्रहातारश्चक्रे तिलादिपीडकाः ॥१३॥देवालयान्नसत्रादिभंजका वृक्षनाशकाः ।कूटशासनका ये च सूचकाः कर्णभेदकाः ॥१४॥तीर्थप्रदूषका ये च कलहेष्टातिनिष्ठुराः ।नराः स्त्रियस्तथाकर्मकरा दृष्टा मया पथि ॥१५॥गतास्ते यमसदनं चित्रगुप्ताद्यधिष्ठितम् ।अहं द्रागेव गतवान् यमराजगृहांगणम् ॥१६॥सत्यव्रताक्षराण्येव फालके मम ते भटाः ।वाचयित्वा प्रणमन्ति दर्शयन्ति च मार्गकम् ॥१७॥यमराजगृहं रम्यं महाप्राकारवेष्टितम् ।दृष्टं मयाऽसनं तस्य गोपुरे दिवसत्रयम् ॥१८॥कृतं पश्चाद् यमः साक्षादायातः स्वागताय मे ।सम्मान्य निन्ये मां तस्य विशालभवनान्तरम् ॥१९॥वरान् दत्वा ततो मह्यं धर्मराजपुरं महत् ।दर्शितं तद्भटैस्तस्याज्ञया दृष्टं मयाऽभितः ॥२०॥योजनानां सहस्रं तु विस्तराद् द्विगुणायतम् ।द्विगुणं परिवेषेण परिखाभिः समावृतम् ॥२१॥भवनैरावृतं दिव्यैर्जाम्बूनदमयैः शुभैः ।हर्म्यैः शतोत्तरभूमिप्रासादैः शिखरान्वितैः ॥२२॥अट्टालिकान्वितसौधैः कलशान्वितमन्दिरैः ।सौवर्णेन च महता प्राकारेणाभिवेष्टितम् ॥२३॥यत्र यमपुरीभृत्याः प्रधानाश्चाधिकारिणः ।श्रवणा याम्याः कालाश्च भटाद्या वै निवासिनः ॥२४॥तत्रमिष्टसलिलाश्च नद्यः सरांसि दीर्घिकाः ।कूपास्तडागा नालिन्यो राजन्ते वल्लिकाद्रुमैः ॥२५॥दास्यो दूत्यस्तथा पत्न्यः सेविका कन्यकाः सुताः ।वसन्ति तत्कुटुम्बानि यमराजप्रजात्मकाः ॥२६॥गजवाजिराजहंसोष्ट्रकगोवृषभादयः ।नानाजातिपशवोऽपि विद्यन्ते तूपकारकाः ॥२७॥शुकसारसमेनाद्याः पक्षिव्राता वसन्ति वै ।सर्वजीवैः समाकीर्णं यमराजस्य सत्पुरम् ॥२८॥पुष्पोदका नदी वृक्षवल्लीषण्डसुशोभिता ।उद्यानादिलसत्तीरा स्वर्णसोपानवालुका ॥२९॥प्रतिसौधं गता यस्या नलिन्यो जलवाहिकाः ।तत्र मिष्टशीतवारिह्रदेषु दिव्यवर्ष्मणः ॥३०॥गन्धर्वाः किन्नरा दूताः किन्नर्योऽपि सुशोभनाः ।विशालजघना भूषाचंचद्गात्रा रतिप्रदाः ॥३१॥क्रीडन्ति स्नानकाले वै कामरूपधराः स्त्रियः ।रामयन्ति नरस्तत्र यथाकामं यथासुखम् ।३२॥तां नदीं क्षोभयन्त्यश्च गायन्ति स्वप्रियैः सह ।दिव्यमौक्तिकरत्नादिकृतसोपानविस्तराम् ॥३३॥वैवस्वतीं नामनदीं नगरमध्यगामिनीम् ।दिव्यतोयां सदा पूर्णां कुन्दाभहंसराजिताम् ॥३४॥पद्मवल्लीपुष्पषण्डवालखिल्यादिशोभिताम् ।सुगन्ध्यमृतविमलसलिलां संनिनादिनीम् ॥३५॥फलपुष्पतरुषण्डैः कन्दमूलादिभिर्युताम् ।नार्यः स्वरूपा अवगाह्य क्रीडन्ति मदविह्वलाः ॥३६॥तथा गायन्ति सहिता गीतवादित्रतालकैः ।कन्यासमूहा यत्तीरोद्यानेष्वारामकेषु च ॥३७॥अवतारेषु घट्टेषु नरा नार्यो मनोहराः ।विहरन्ति प्रगायन्ति तन्त्रिमृदंगगीतिभिः ॥३८॥गन्धः सुगन्धः पवनोऽगुरुचन्दनवासितः ।शीतमन्दश्च हर्म्येषु चरत्यामोदकारकः ॥३९॥विमानानि च यानानि वैहायसगमानि च ।प्रचरन्ति जले व्योम्नि सकान्तप्रमदानि च ॥४०॥राजमार्गा वसतय आनन्दानन्दसंप्लुताः ।यावद्विधस्मृद्धियुक्ता आपणादिविराजिताः ॥४१॥सभागृहाणि दिव्यानि दिव्यप्रदर्शनानि च ।दिव्यनाटकनृत्यादिगीतिगृहाणि सन्ति च ॥४२॥एवं दृष्टं यमपुरं विस्तृतं सुखसंभृतम् ।पुण्यवतां तु द्वितीयं वैकुण्ठमिव भाषते ॥४३॥अथ तद्गोपुरं रम्यं स्वर्णभूमिविराजितम् ।दशयोजनविस्तारं ततो द्विगुणमायतम् ॥४४॥प्राकारोभयपार्श्वं च प्रासादशतशोभितम् ।समालिखदिवाऽऽकाशं नानायन्त्रप्रजालकम् ॥४५॥स्वर्गमिव प्रकाशाढ्यं धर्मदर्शिप्रवेशनम् ।देवर्षिपुण्यसत्कर्मकारिणां सुप्रवेशनम् ॥४६॥तत्रैव विहितं द्वारं शारद्राभ्रचयप्रभम् ।मनुष्याणां सुकृतीनां प्रवेशस्तत्र निर्मितः ॥४७॥अथ धूम्रसमवर्णं बहुदोषसमन्वितम् ।आयसं गोपुरं तत्र दक्षिणं भीमदर्शनम् ॥४८॥रौद्रं तप्तं दावकरं प्रवेशो यत्र पापिनाम् ।नृशंसानां घातकानां क्रव्यादानां दुरात्मनाम् ॥४९॥पापानां खलु सर्वेषां जीवदुःखप्रदायिनाम् ।गोपुरं पश्चिमं तत्र बहुशस्त्रादिनिर्मितम् ॥५०॥औदुम्बरवह्निजालसमालिप्तं विदाहकम् ।दुष्कृतीनां प्रवेशार्थं यमेन कारितं स्वयम् ॥५१॥तत्र पुरे सर्वरत्नमयी दिव्या सभाऽऽयता ।यमेन योजिता सा च धर्मितपस्विमानवैः ॥५२॥सत्यवादिजितक्रोधाऽलुब्धाऽरागैः सुशोभिता ।सा सभा धर्मयुक्तानां सा सभा पापकारिणाम् ॥५३॥सा सभा सर्वलोकस्य शुभस्यैवाऽशुभस्य च ।कर्मणां न्यायदात्री सा सर्वोषां धर्मसंहिता ॥५४॥यत्र मध्यस्थरूपा निरपेक्षा धर्मपाठकाः ।चिन्तयन्ति फलान्येव सर्वलोकहिताय वै ॥५५॥यथान्यायं यथालेखं यथाकालनिवेदकाः ।मनुर्व्यासोऽत्रिरापस्तम्बश्च शुक्रो बृहस्पतिः ॥५६॥नाचिकेता गौतमश्च शंखो लिखित इत्यपि ।पुलस्त्यो भृगुरंगिरा वह्निर्वायुर्युगास्तथा ॥५७॥पत्नीव्रतश्च पुलहस्तथाऽन्ये धर्मपाठकाः ।यमेन सहिताः सर्वे चिन्तयन्ति प्रतिक्रियाम् ॥५८॥सर्वे कार्यप्रचूरास्ते कुण्डलांगदभूषिताः ।ब्रह्मदत्तमुकुटादितेजोभिर्दुर्निरीक्षणाः ॥५९॥अथ तत्पार्श्वयोर्दिव्याः ऋषयो ब्रह्मवादिनः ।वेदतदंगमर्मज्ञाः सत्यधर्मपुरस्कृताः ॥६०॥तत्र चैवं मया दृष्ट्वा ऋषयः पितरः खलु ।भवने धर्मराजस्य प्रगायन्तः पुरा कथाः ॥६१॥तेषां पार्श्वे मया दृष्टः कृष्णवर्णो महाहनुः ।ऊर्ध्वाकृतिरूर्ध्वरोमा महादंष्ट्रो भयानकः ॥६२॥क्रुद्धो वामकरे धृत्वा महोग्रं दण्डमेव च ।दर्शयन् स्वमुखे शश्वद् दुर्दृश्यां विकरालताम् ॥६३॥शिक्षार्थं धर्मराजेन सन्दिष्टोऽनेकरूपधृक ।शृणोति निर्णयान् कालो युनक्ति देहिनस्तथा ॥६४॥तथाऽन्ये कालसदृशाः किंकरा गणनापराः ।फलयोक्तार एवात्र कोटिशः शासनंकराः ॥६५॥यमेन सत्कृता सम्यग् दिव्यगन्धानुलेपनैः ।संहर्त्री सर्वलोकानां घोरा वै यातनामयी ॥६६॥बिभ्यति ह्यसुरास्तस्याः ऋषयश्च तपोधनाः ।असुराश्च सुराश्चैव योगिनोऽपि महौजसः ॥६७॥तस्या देहात् समुद्भूता व्याधयः कालनिर्मिताः ।महाघोरा महाक्लेशा दण्डदानेऽतितत्पराः ॥६८॥मया दृष्टास्तथा दृष्टो महाक्रोधः सुदारुणः ।प्रकृत्या दुर्विनीतश्च जरामरणवर्जितः ॥६९॥महासत्त्वो विकरालो मृत्युर्नामा पुमाँस्तथा ।दिव्यतेजोमयो दृष्टो सर्वपाशसमन्वितः ॥७०॥गायका हासकाश्चापि सर्वजीवप्रबोधकाः ।कालज्ञाश्च मया दृष्टास्तेजोभूषाम्बरान्विताः ॥७१॥अनेकाश्च ज्वरा दृष्टा रोगाश्च वेदनास्तथा ।नारीनरस्वरूपाश्च जीवभक्षकरा हि ते ॥७२॥क्रोधदावानलदात्र्यो नानाकृत्या विलोकिताः ।तीव्ररोषा नाशयित्र्यो नानारूपधराः स्त्रियः ॥७३॥तत्र हलहलाशब्दः प्राणिशोषणहेतवे ।श्रुतो ह्यविरतं क्रूरो धर्मराजसमीपतः ॥७४॥कूष्माण्डा यातुधानाश्च राक्षसा मांसभोजिनः ।एकपादा द्विपादाश्च त्रिपादा बहुपादकाः ॥७५॥एकबाहुर्द्विबाहुश्च त्रिबाहुर्बहुबाहवः ।शंकुकर्णाः शूर्पकर्णा नलकर्णास्तथाऽपरे ॥७६॥कृकलासमुखास्त्वन्ये तथान्ये मकराननाः ।अन्ये व्याघ्रबिडालास्या विकरालप्रनेत्रकाः ॥७७॥सकुठाराः सकुद्दालाः सचक्राः शूलहस्तकाः ।शक्तितोमरभूशुण्डीधनुर्मुद्गरपाणयः ॥७८॥असिकुन्तधरास्त्वन्ये विचित्रभक्ष्यहस्तकाः ।अथान्ये पुरुषा दृष्टाः सर्वशोभावशोभिताः ॥७९॥केयूरशृंखलाचित्रमुकुटकटकान्विताः ।स्रग्विणो वस्त्रशोभाढ्या सुगन्धगन्धमोदिताः ॥८०॥वाजिकुंजरहंसादियुक्तास्त्वन्ये तु यानगाः ।शरभर्षभसारसचक्रमयूरसंस्थिताः ॥८१॥तथा सौम्या मया दृष्टा दृष्टास्त्वन्ये भयानकाः ।उज्ज्वलाश्चाऽपरे तत्र मलिना अपि सर्वथा ॥८२॥नवोज्ज्वलाम्बराः केचित् केचिज्जीर्णांशुकास्तथा ।सात्त्विकाः सुमनसश्च तथाऽन्ये क्रूरमानसाः ॥८३॥मृष्टवचनमाधुर्यास्तथाऽन्ये शतमारकाः ।कलिः कृष्णा महाकृत्या कालिश्चाप्यवलोकिताः ॥८४॥धर्महस्ता यशोहस्ताः कीर्तिहस्तास्तथाऽपरे ।एते कृतान्तसान्निध्ये वर्तन्ते तद्वचःपराः ॥८५॥पशुभक्ष्या नरभक्ष्या नारीभक्ष्यास्तथाऽपरे ।शवभक्ष्या बालभक्ष्याः पक्षिभक्ष्या ह्यनेकशः ॥८६॥आमभक्ष्याः पक्षिभक्ष्याः पद्महस्ता यमानुगाः ।महादंष्ट्रा विकराला वह्निवार्यपराभवाः ॥८७॥अग्निदेहा जलदेहा लोष्ठवर्ष्माण इत्यमी ।शस्त्राऽघात्या मया दृष्टा वाय्वस्पृश्यास्तथाऽपरे ॥८८॥यमराजभटा ह्येते सिद्धिमन्तोऽवलोकिताः ।सकुभकाः सपक्षाश्च व्योमादिसर्वगामिनः ॥८९॥अप्राणरोधवशगा यमभृत्या विलोकिताः ।सर्वग्राह्या सर्वस्पृश्याः सर्वदृश्या विलोकिताः ॥९०॥यावन्तश्चात्र वै ब्रह्माण्डे जना भुवनेषु च ।देहिनां च स्वभावा वै यादृग्गुणास्तु चेतनाः ॥९१॥जडा यादृग्गुणाः सन्ति मूर्ताऽमूर्तानि यानि च ।स्थावरा जंगमाश्चापि यया भवन्ति यादृशाः ॥९२॥तेषां सर्वविधानां वै दण्डदानाय ते भटाः ।सर्वशक्तियुताः सर्वसिद्धियुक्ता नियामकाः ॥९३॥अलेपाश्चाऽपराभूतास्तेषामविषयास्तथा ।भवन्ति किं वर्णयामि पारस्तेषां न विद्यते ॥९४॥इष्टरूपधरा इष्टसिद्धिसामर्थ्ययोगिनः ।इष्टतर्ककरा दण्डदानेऽप्रधृष्यशक्तयः ॥९५॥केचित् सूक्ष्मशरीरा वै केचित्पर्वतरूपिणः ।केचिद्ब्रह्माण्डतुल्यत्वं गृह्णन्ति कार्यसंगमे ॥९६॥केचिन्नदनदीरूपाः केचिज्ज्वालास्वरूपिणः ।केचित्सूर्यसमा उष्णाः केचिच्छीतहिमालयाः ॥९७॥यादृशं दण्डतत्त्वं वै तादृशास्ते भवन्ति हि ।मया दृष्टा बहुरूपा आश्चर्यं प्राप्तवानहम् ॥९८॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने याम्यचक्रे मार्गे दृष्टाः पापिनः, यमराजस्य पुरं गृह प्राकारो गोपुराणि, कृतान्तकालमृत्युकिंकरकृत्यादीनां रूपाद्या- कृतिनिर्दशादिसामर्थ्यादिनिरूपणनामाऽष्टपंचाश- दधिकत्रिशततमोऽध्यायः ॥३५८॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP