संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २७०

कृतयुगसन्तानः - अध्यायः २७०

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पञ्चमीनां व्रतानि वै ।
यानि कृत्वा जना यान्ति सुखं मोक्षं च सम्पदः ॥१॥
चैत्रशुक्लस्य पंचम्यां मत्स्यजन्माऽभवद्धरिः ।
मत्स्यः कार्यः सुवर्णस्य तस्य कार्यो महोत्सवः ॥२॥
मत्स्योऽयं ब्रह्मपुत्रो यो हयग्रीवं निहत्य वै ।
वेदान् समानयामास स पूज्यो भूतिमिच्छता ॥३॥
चैत्रशुक्ल तृतीयायां मत्स्यः सत्यव्रताय यः ।
बीजानि रक्षितुं नावि दिदेश पूज्य एव सः ॥४॥
अर्धो नराकृतिरूर्ध्वमधो मत्स्याकृतिर्हि सः ।
सौवर्णोऽर्च्यः कृतमालानदीतीरे ससत्यकः ॥५॥
वामे शंखं गदां दक्षे दधन् मुकुटयुक् शुभः ।
नैवेद्ये दधि भक्तं च दध्यक्तान्वटकाँस्तथा ॥६॥
दद्याच्च गापयेद्गाथां मत्स्यजन्ममयीं कथाम् ।
दानानि गुरवे दद्याद् भुञ्जीताऽऽरार्त्रिकोत्तरम् ॥७॥
इयं श्रीपञ्चमी प्रोक्ता श्रिया यत्र तपः कृतम् ।
श्रीकृष्णास्याऽऽप्तये तस्माद् व्रतं कार्यं श्रियोऽर्चनम् ॥८॥
गन्धाद्यैरुपचारैश्च नैवेद्यैः पायसादिभिः ।
विभूषणैः फलपुष्पैः श्रांगारिकसुवस्तुभिः ॥९॥
लक्ष्म्यास्तु पूजकं पूजिकां तु लक्ष्मीर्न मुञ्चति ।
पृथ्वी चात्र तिथौ नीता वराहेण जलोपरि ॥१०॥
तस्या व्रतं प्रकर्तव्यं मूर्त्यर्चनादिभिः शुभम् ।
चन्द्रव्रतं तया चात्र कर्तव्यं क्षयनाशनम् ॥११॥
चन्द्रक्षयो विनष्टोऽभूत् तपसा शंभ्वनुग्रहात् ।
हयग्रीवावतारश्च जातोऽस्यां पंचमीतिथौ ॥१२॥
हयग्रीवव्रतं कुर्याद् हयास्यं तु समर्चयेत् ।
सौवर्णं मानवं देहं सायुधं पृथिवीयुतम् ॥१३॥
हिरण्याक्षस्य हन्तारं वासुदेवं जनार्दनम् ।
पूजयेद्विधिना भृष्टाँश्चणकान् भोजयेत्तथा ॥१४॥
दद्याद् दानान्योषधीनां रसानां वारिशाखिनाम् ।
व्रतकर्ता भवेन्नित्यं नीरोगो धनधान्यवान् ॥१५॥
अथ वैशाखपञ्चम्यां शेषः पूज्योऽत्र मानवैः ।
तेन नागगणैर्दत्तमभीष्टं लभते फलम् ॥१६॥
नागा नोपद्रवं कंचित् कुर्वन्ति व्रतिनो गृहे ।
क्षेत्रे वाट्यां तथोद्याने रक्षकास्ते भवन्ति वै ॥१७॥
अथ ज्येष्ठस्य पंचम्यां पितॄनभ्यर्चयेत् सुधीः ।
सर्वकामफलावाप्तिर्भवेद्वै पितृतर्पणैः ॥१८॥
अथाऽऽषाढस्य पंचम्यां वायुव्रतमुदीरितम् ।
ग्रामाद्बहिर्विनिर्गत्य धरोच्छ्राये समास्थितः ॥१९॥
ध्वजं च पञ्चवर्णंं वै वंशदण्डाग्रयोजितम् ।
समुच्छ्रितं निदध्याच्च दण्डमूलं प्रपूजयेत् ॥२०॥
ध्वजो यां यां दिशं याति वायुना प्रेरितस्तथा ।
दण्डमूले तद्दिगीशानां वै कुर्यात् प्रपूजनम् ॥२१॥
प्रथमादिषु यामेषु यां यां वायुः प्रवर्तते ।
तस्मै तस्मै दिगीशाय पूजां सम्यक् प्रकल्पयेत् ॥२२॥
एवं स्थित्वा निराहारो बहिर्यामचतुष्टयम् ।
सायमागत्य देहं स्वं भुक्त्वा स्वप्याद् भुवि क्षणम् ॥२३॥
यः स्वप्नो जायते रात्रौ स एव भविता ध्रुवम् ।
अशुभं दृश्यते चेद्वै ह्युपवासं समाचरेत् ॥२४॥
शिवपूजां निशि कृत्वा द्विजानष्टौ तु भोजयेत् ।
लसेच्छुभफलं तेन दाने दद्याद्गवादिकम् ॥२५॥
व्रतमेतत्सुसम्प्रोक्तं शुभाशुभनिदर्शनम् ।
नॄणां सौभाग्यजनकं परत्राऽत्र सुखावहम् ॥२६॥
श्रावणे कृष्णपञ्चम्यामन्नवृद्धिकरं व्रतम् ।
कर्तव्यं तु जनेनाऽत्र सर्वान्नस्मृद्धिकृद्धि तत् ॥२७॥
चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि पद्मजे ।
पृथक्पात्रेषु सलिलैराक्लेदयेत् प्रगे ततः ॥२८॥
तान्येव सलिलान्येव दद्यात् सूर्योदये सति ।
पितॄषिदेवताभ्यश्च सुक्लिन्नाऽन्नानि चापि वै ॥२९॥
प्रासादिकानि तान्येव याचकेभ्यः समर्पयेत् ।
निशि शंभुगृहं गत्वा लिंगं गन्धादिनाऽर्चयेत् ॥३०॥
नमः शिवाय प्रजपेत् प्रार्थयेदन्नसिद्धये ।
शारदीयानि चान्नानि तथा वासन्तिकान्यपि ॥३१॥
यानि स्युस्तैः समृद्धोऽहं भूयां जन्मनि जन्मनि ।
एवं सम्प्रार्थ्य विप्रेभ्यो दत्त्वाऽन्नानि च वाग्यतः ॥३२॥
प्रभुञ्जीत च तान्येव व्रतं त्वन्नकरं हि तत् ।
सर्वान्नसंपज्जनकं परलोकगतिप्रदम् ॥३३॥
श्रावणे शुक्लपंचम्यां मतं जीवन्तिकाव्रतम् ।
जीवन्तीपत्रपुष्पाद्यैरिन्द्राणीं पूजयेद् व्रती ॥३४॥
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ।
नागास्तान्पूजयित्वैव संप्रणम्य द्विजातये ॥३५॥
स्वर्णरूप्यादिकं दद्यात् तदनन्तफलप्रदम् ।
एकभुक्तव्रतं कुर्याद् दारापत्यसुहृद्वृतः ॥३६॥
भाद्रकृष्णस्य पंचम्यां नागान् क्षीरेण तर्पयेत् ।
यस्तस्याऽऽसप्तमं यावत्कुलं सर्पात् सुनिर्भयम् ॥३७॥
भाद्रस्य शुक्लपंचम्यां पूजयेदृषिसत्तमान् ।
प्रगे स्नात्वा मृदा कृत्वा वेदिकां पुष्पशोभिनाम् ॥३८॥
आस्तीर्य च कुशाँस्तत्र सप्तर्षीन् वै समर्चयेत् ।
गन्धैश्च विविधैः पुष्पैर्धूपदीपनिवेदनैः ॥३९॥
ऋष्यन्नं भोजने दद्यान्निवारान्नं विशेषतः ।
नैवेद्यं विपचेद् व्रतकृत् श्यामाकाद्यैरकृष्टजैः ॥४०॥
प्रासादिकं व्रती त्वद्यादाचार्यान् सप्त भोजयेत् ।
प्रतिमाः सप्त कुर्वीत जटिलाः सोपवीतकाः ॥४१॥
सौवर्णास्ता घटेष्वेव ताम्रेषु मृन्मयेषु वा ।
सन्न्यस्य स्नापयेद् भक्त्या पञ्चामृतादिवारिभिः ॥४२॥
उपचारैः षोडशभिः पूजयित्वाऽर्घ्यमर्पयेत् ।
होमं कुर्यात् तिलहविर्व्रीहिघृतयवादिभिः ॥४३॥
पुण्यैर्मन्त्रैर्नामभिश्च हुत्वा पूर्णाहुतिं चरेत् ।
वस्त्रालंकारसंयुक्ता दद्याद् गाः सप्त वेदिने ॥४४॥
गुरवे दक्षिणां दानं दद्याद्वै व्रतपूर्तये ।
भोजयित्वा गुरून् विप्रान् प्रणिपत्य विसर्जयेत् ॥४५॥
प्रासादिकं स्वयं त्वद्यात् सह बन्धुभिरादरात् ।
एवं कृत्वा व्रतं सांगं भुकिं मुक्तिं व्रती व्रजेत् ॥४६॥
नारी कृत्वा व्रतं राजंस्स्वल्पान्दोषान्धुनोति वै ।
आश्विनकृष्णपञ्चम्यां गोपालः कृष्ण एव ह ॥४७॥
कुंकुमवाप्यां संजज्ञे निम्बदेवानिकालये ।
कार्यश्चतुर्भुजः कृष्णः पूजनीयो विधानतः ॥४८॥
उत्सवस्तु महान् कार्यो व्रतदानप्रभोजनैः ।
कंभरालक्ष्म्या अपि तत्पत्न्या युक्तोऽर्च्य आदरात् ॥४९॥
आश्विने शुक्लपंचम्यामुपांगललिताव्रतम् ।
पुरा व्रतं ललितया हरेः प्राप्तिकृते कृतम् ॥५०॥
तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय पद्मजे ।
उपचारैः षोडशभिः पूजयेत्तां विधानतः ॥५१॥
पक्वान्नं फलसंयुक्तं सघृतं दक्षिणादिकम् ।
प्रासादिकं ब्राह्मणाय प्रदद्याद् व्रतपूर्तये ॥५२॥
कार्तिके शुक्लपंचम्यां जयया हरिलब्धये ।
कृतं व्रतं जयामत्र षोडशादिसुवस्तुभिः ॥५३॥
पूजयित्वा भोजयित्वा दत्वा च दक्षिणादिकम् ।
विसर्जयेत्ततः पश्चात् स्वयं भुञ्जीत वै व्रती ॥५४॥
जयाव्रते संप्रकुर्यात्तीर्थे स्नानमघापहम् ।
अश्वमेधाऽवभथस्य स्नानस्य फलमाप्नुयात् ॥५५॥
अपुत्रो लभते पुत्रं वन्ध्या गर्भवती भवेत् ।
रोगी त्वारोग्यमाप्नुयाद् भुक्तिं मुक्तिं व्रजेद् व्रती ॥५६॥
मार्गे शुक्लस्य पंचम्यां नागान्प्रपूज्य भावतः ।
नागेभ्यो ह्यभयं लब्ध्वा मोदते सह बान्धवैः ॥५७॥
पौषेऽपि शुक्लपंचम्यां पूज्यः श्रीकृष्ण एव च ।
पितरश्च तथा नागाः पूज्या सुखकरा मताः॥ ॥५८॥
माघस्य शुक्लपंचम्या वसन्तव्रतमीरितम् ।
वसन्तस्य तदा पूजा कर्तव्या चैकभुक्तता ॥५९॥
नवगोधूमसस्यैश्च बदरीपत्रकैस्तथा ।
वनखर्जूरकैश्चैव राजिकाभिश्च सत्तृणैः ॥६०॥
हरितं मण्डपं कृत्वा कुंकुमादिभिरर्चयेत् ।
कलशं रंगसलिलैर्युक्तं संपूजयेद् व्रती ॥६१॥
श्रीकृष्णं पूजयेच्चैव रंगैः क्रीडां विधापयेत् ।
एवं कृत्वा व्रतं लाजां खर्जूरं दापयेज्जनाम् ॥६२॥
भुक्तिमुक्तिसुखप्राप्तिकरं चैतद्व्रतं भवेत् ।
फाल्गुनकृष्णपंचम्यां जज्ञे लक्ष्मीस्तु कंभरा ॥६३॥
प्रातः प्रेमगृहे ओमालये कार्यस्तदुत्सवः ।
चतुर्भुजा महालक्ष्मीः पूजनीया हि कानकी ॥६४॥
व्रतं सांगं प्रकर्तव्यं भुक्तिमुक्तिफलप्रदम् ।
फाल्गुनशुक्लपंचम्यां पूज्यः श्रीकृष्ण एव च ॥६५॥
होलिकादिव्यंग्यदोषान् शमयेद् भगवाँस्ततः ।
इतिव्रतानि कार्याणि यथाशक्ति सुखार्थिना ॥६६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकपञ्चमीव्रतेषु मत्स्यजयन्तीश्रीतपोव्रतवाराहपृथ्वी-
व्रतचन्द्रक्षयनाशव्रतहयग्रीवजयन्तीनागपंचमीपितृव्रत-वायुव्रताऽन्नवृद्धिव्रतजीवन्तिकानागव्रतऋषिपंचमी-गोपालकृष्णजयन्तीललिताव्रतजयाव्रतनागव्रत-
वसन्तपंचमीकंभरालक्ष्मीव्रतादिनिरूपणनामा सप्तत्यधिकद्विशततमोऽध्यायः ॥२७०॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP