संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४९४

कृतयुगसन्तानः - अध्यायः ४९४

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
अथाऽन्यां च कथां दिव्यां हाटकेश्वरभूमिजाम् ।
चमत्कारमयीं लक्ष्मि! शृणु ब्रह्मव्रतान्विताम् ॥१॥
चमत्काराभिधश्चासीन्नृपो यन्नामशोभितम् ।
चमत्कारपुरं नागवतीनद्यास्तटेऽकरोत् ॥२॥
तस्य पुरस्य रक्षार्थं देवतास्तेन निर्मिताः ।
स्थापिता विधिना ताश्च शुभा रक्षन्ति तत्प्रजाः ॥३॥
अथ तस्य महीपस्य अम्बानाम्न्यभवत् सुता ।
अन्या वृद्धाऽभिधा पुत्री ह्युभे ते गुणमण्डिते ॥४॥
काशीराजश्चोपयेमे ह्युभे विप्राग्निसन्निधौ ।
कस्यचित्त्वथ कालस्य यवनैस्तूत्तरस्थितैः ॥५॥
संगरोऽभून्महान् काशीराजश्च निधनं गतः ।
अथाऽम्बा चापि च वृद्धा वैधव्यं प्राप्य दुःखदम् ॥६॥
पितृगृहं ययतुस्ते हाटकेश्वरभूमिगम् ।
यावद्वर्षशतं चोग्रं कृतवत्यौ तपः परम् ॥७॥
दुर्गायाः पूजनं नित्यं चक्रतुर्होमपूर्वकम् ।
नाशार्थं पतिशत्रूणां किन्तु दुर्गा तुतोष न ॥८॥
ततो वैराग्यमासाद्य वाञ्च्छन्त्यौ स्वतनुक्षयम् ।
मन्त्रैराथर्वणैर्विप्रैः क्षुरिकासूक्तसंभवैः ॥९॥
छित्वा छित्वा स्वमांसानि मन्त्रपूतानि भक्तितः ।
कारितवत्यौ होमं तु सुसमिद्धे हुताशने ॥१०॥
अग्निकुण्डात्ततस्तस्माच्चतुर्हस्ता शुभानना ।
श्वेतवस्त्रा विनिष्क्रान्ता धाम्ना बालार्कसदृशी ॥११॥
तथाऽन्या चाऽष्टनेत्रास्या तप्तहाटकसन्निभा ।
तस्मात् कुण्डाद् विनिष्क्रान्ता धृतखड्गा भयावहा ॥१२॥
अपराऽपि तथारूपा शक्तिः परमदारुणा ।
तास्तु प्रोचुर्वरार्थं च काशीराजप्रिये ततः ॥१३॥
ऊचतुश्च पतिर्नौ हि काशीराजो हतो रणे ।
यवनैर्हि ततस्तेषां क्षयं वृणीमहे यतः ॥१४॥
तथाऽस्त्विति वरं प्राहुस्तदा कुण्डात् सहस्रशः ।
निष्क्रान्ताः संख्ययाऽपारा मातरो नैकरूपिकाः ॥१५॥
एका गजमुखा तत्र तथाऽन्या तुरगानना ।
सारमेयमुखा चान्या पक्षिराजमुखा परा ॥१६॥
तिर्यग्वपुःस्वरूपाऽन्या वक्त्रैर्मानुषसंभवैः ।
त्रिशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपराः ॥१७॥
जंघामुखा जघनास्या हृदानना निराननाः ।
पार्श्वाननाः पश्चिमास्याः पृष्ठास्याः काश्चनापि च ॥१८॥
एकहस्ता द्विहस्ताश्च दशहस्ता विहस्तकाः ।
अन्या विंशतिहस्ताश्च बहुपादा विपादिकाः ॥१९॥
एकपादा ऊर्ध्वपादा एकनेत्रा द्विनेत्रकाः ।
बहुनेत्रा गजारूढा हयारूढा वृषस्थिताः ॥२०॥
नरवानरसिंहाजगर्दभव्याघ्रसंस्थिताः ।
सर्पगोधाऽऽखुमकरकूर्मकुक्कुटसंस्थिताः ॥२१॥
विहगादिसमारूढा नृत्यन्त्यो हास्यशोभिताः ।
ऊर्ध्वकेशा विकेशाश्च गात्रकेशाश्च भूरिशः ॥२२॥
लम्बकेशा वाजिकेशा ह्रस्वदन्त्यस्तथाऽपराः ।
विदन्त्यो दीर्घदन्त्यश्च गजदन्त्यो विभीषणाः ॥२३॥
लोहदन्त्यो लम्बकर्णो विकर्ण्यः शूर्पकर्णिकाः ।
शंकुकर्ण्यः कुकर्ण्यश्च बहुकर्ण्यः सुकर्णिकाः ॥२४॥
चर्मवस्त्रा विवस्त्राश्च रोमवस्त्रास्तथाऽपराः ।
खड्गहस्ताः कुन्तहस्ता बाणपाशधनुर्धराः ॥२५॥
शूलमुद्गरभूशुण्डिप्राशतोमरभूषिताः ।
प्रययुस्ता विनाशार्थं यवनानां कुलानि वै ॥२६॥
बालवृद्धसमोपेतं तेषां राष्ट्रं दुरात्मनाम् ।
स्त्रीभिश्च सहितं ताभिर्देवताभिः प्रभक्षितम् ॥२७।.।
एवं निर्वास्य तद्राष्टं त्वागताः पुनरेव ताः ।
चमत्कारपुरं प्राहुर्यवनानां विनाशनम् ॥२८॥
ताभ्यां ता विधवाभ्यां च पूजिताः स्थापिताश्च ताः ।
अथोचुस्ता दीयतां नश्चाहारो वास इत्यपि ॥२९॥
महादेवी तदा ताभ्यो ददौ वासं च भोजनम् ।
मर्त्यलोकेऽत्र या नार्यो गर्भवत्यः स्वपन्ति च ॥३०॥
सन्ध्याकाले प्रभाते च कामासक्ता भवन्ति च ।
स्नानं नैव प्रकुर्वन्ति तद्गर्भो वोऽस्तु भोजनम् ॥३१॥
रुदन्त्यो या विनिर्यान्ति चत्वरेषु वनेषु च ।
तासां गर्भस्तु युष्माकं सम्पदत्तः प्रभुज्यताम् ॥३२॥
उच्छिष्टा याः प्रसर्पन्ति रमन्ते च स्वपन्ति च ।
तासां गर्भः समस्तानां युष्माकं भोजनाय वै ॥३३॥
न षष्ठीजागरो यस्य बालकस्य भविष्यति ।
स भविष्यति भोज्याय युष्माकं नात्र संशयः ॥३४॥
न संयास्यति वा यत्र पावकं सूतिकागृहे ।
स भविष्यति भोज्याय युष्माकं बालरूपधृक् ॥३५॥
माङ्गल्यैः सम्परित्यक्तं यद्भवेत् सूतिकागृहम् ।
तस्मिन्यस्तिष्ठते बालः स युष्माकं प्रकल्पितः ॥३६॥
सन्ध्यायां बालका ये वा स्वपन्त्याकाशदेशगाः ।
ते सर्वे भोजनार्थाय युष्माकं सन्निवेदिताः ॥३७॥
यस्य जन्मदिने प्राप्ते वर्षान्ते क्रियते न च ।
मांगल्यं तस्य तद्गात्रं युष्माकं परिकल्पितम् ॥३८॥
तैलाभ्यंगं नरः कृत्वा यश्च स्नानं करोति न ।
स दत्तो भोजनार्थाय युष्माकं नात्र संशयः ॥३९॥
उच्छिष्टो यः पुमाँस्तिष्ठेद् यो वा चत्वरमध्यगः ।
भक्षणीयः स सर्वाभिर्निर्विकल्पेन चेतसा ॥४०॥
रजस्वलां व्रजन् यो वा पुरुषः काममोहितः ।
नग्नः शेते तथा स्नाति भक्षणीयः स वो मतः ॥४१॥
दक्षिणाऽभिमुखः शेते निशिथे दधिभक्षकः ।
युष्मदमन्ता पुरुषो भक्षणीयो विशेषतः ॥४२॥
इत्येवं क्रूरदेवीनां स्थानानि भक्षणानि च ।
तेषां गृहे प्रदत्तानि ततस्तास्तोषमागताः ॥४३॥
ताश्च रक्षन्ति नगरं क्षेत्रं श्रीहाटकेश्वरम् ।
अथ पित्रा प्रजानां च चमत्कारेण भूभुजा ॥४४॥
मन्दिरं कारितं रम्यं विशालं सरितस्तटे ।
अम्बा पादप्रहारेण भूमिं चक्रे गुहात्मिकाम् ॥४५॥
तस्यां स्वपादुके न्यस्ते त्वम्बया राजकन्यया ।
वृद्धया स्थापिते तत्र गुहायां स्वकरेण वै ॥४६॥
अम्बा प्राह ततः सर्वा देवीर्विनयसंयुताः ।
इमे मत्पादुके दिव्ये गुहामध्ये गते सदा ॥४७॥
सर्वाभिः सेवनीये च न नेतव्ये बहिः क्वचित् ।
या काचित् पादुके धृत्वा निष्क्रमिष्यति मोहतः ॥४८॥
सा दिव्यभावनिर्मुक्ता शृगाली संभविष्यति ।
अत्राऽऽगत्य पादुकयोरर्चनं योगिनो जनाः ॥४९॥
करिष्यन्ति तथा बलिं भवतीभ्यो मुदान्विताः ।
दास्यन्ति ये च ते सिद्धिमवाप्स्यन्ति सुदुर्लभाम् ॥५०॥
ततः सर्वाश्च ता देव्यो गुहामध्ये व्यवस्थिताः ।
परिवार्य मन्दिरे ते पादुके मोक्षदायिके ॥५१॥
ते प्रपूज्य च नार्यो वा नरा वा दूरतः शुभे ।
ताश्च देवीर्नमस्कृत्य प्राप्स्यन्तीष्टमनोरथान् ॥५२॥
प्रयास्यन्ति परां सिद्धिं जन्ममृत्युविवर्जिताम् ।
शंभुना ध्यायमानेन तृतीयनेत्रतः पुरा ॥५३॥
श्वेताम्बरधरा शुभ्रा कन्या प्रकाशिता खलु ।
सा चाम्बास्थापितपादुकार्चने नियता कृता ॥५४॥
अम्बा प्राह तु तां कन्यां तव शिष्यापरम्परा ।
कन्यका दीक्षिता देवीस्वरूपैव न मानवी ॥५५॥
कौमारब्रह्मचर्येण युक्ता स्यात् पूजिकाऽनयोः ।
ततो ददौ रत्नदण्डचामरौ छत्रमुज्ज्वलम् ॥५६॥
मन्त्रं पूजाविधिं शाटीं कण्ठसूत्रं ददौ सती ।
मन्त्रग्रहणकर्त्री या कन्यका सा परम्परा ॥५७॥
कन्यावंशोद्भवः सर्वा भविष्यन्ति हि मन्त्रतः ।
'ओं श्रीं ह्रीं क्लीं अम्बायै नारायण्यै स्वाहा नमः ओम् ॥५८॥
इतिमन्त्रेण शिष्या वै कन्यकावंश उच्यते ।
तदन्वयसमुत्थायाः कन्यकायाः करेण तु ॥५९॥
पादुकयोर्नरो नारी पूजायाः कारकः खलु ।
कन्यापूजाकारकश्च भवेदतिसुखान्वितः ॥६०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चमत्कारनृपतेः अम्बावृद्धाकन्ययोस्तपोभिरम्बावृद्धापादुकापूजनं कुमारिकावंशकृतमेवेत्यादिनिरूपणनामा चतुर्नवत्यधिकचतुश्शततमोऽध्यायः ॥४९४॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP