संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १९८ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १९८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९८ Translation - भाषांतर श्रीलक्ष्मीरुवाच-कामो नारायणमूर्तेः समुत्पन्नः पुरा श्रुतम् ।ईश्वरेषु निवासोऽस्य तदाऽभून्मानसात्मकः ॥१॥पुनश्चायं वेधसस्तु कदा सृष्टौ प्रकाशितः ।तद् ब्रूहि मे यथातत्त्वं पुराणपुरुषोत्तम ॥२॥श्रीनारायण उवाच-नारायणं समाराध्य ब्रह्मा लोकपितामहः ।प्रजाः ससर्ज सर्वास्ताः सुरासुरनरादिकाः ॥३॥सृष्ट्वा प्रजापतीन् दक्षप्रमुखान् देवसत्तमान् ।ससर्ज मानसीं चारुरूपां सन्ध्यां जपन्तिकाम् ॥४॥अतीव सुन्दरीं सुभ्रू मुनिचेतोविमोहिनीम् ।दृष्ट्वा तां नरयोग्यां च सम्पूर्णगुणशालिनीम् ॥५॥सर्वेषां मानसा भावास्तदासन्प्रमदामयाः ।सुभगाः सन्तु चेदृश्यो नार्यो रतिगुणाश्रयाः ॥६॥तेषां तु मिथुनानां च स्नेहवर्धनकारकम् ।सामर्थ्यं सर्वदा चास्तु समाकर्षणरूपकम् ॥७॥इति तेषां तु संकल्पान् विज्ञाय सृष्टिकृत्स्वयम् ।तथैवास्त्विति मनसाऽकल्पयत् तादृशं नरम् ॥८॥तावत्तु ब्रह्मणस्तत्र मानसो मञ्जुलो नरः ।प्राविरासीत्स्वर्णवर्णः पीनोरस्का सुनासिकः ॥९॥सुवृत्तोरुकटिजंघो नीलाऽऽभुग्नाऽग्रकेशरः ।लग्नभ्रूयुगलो लोलः पूर्णचन्द्राऽतिभाऽऽननः ॥१०॥सुदृढाऽऽयतसद्वक्षा रोमभ्रमरराजितः ।सुरूपो मेघवर्णश्च पीनो नीलसुवासकः ॥११॥आरक्तपाणिनयनमुखपादकरोद्भवः ।तनुमध्यश्चारुदन्तः प्रमत्तगजगंधनः ॥१२॥प्रफुल्लपद्मपत्राक्षस्ताम्बूलमुखवासकः ।कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ॥१३॥पंचपुष्पायुधो गर्वी पुष्पकोदण्डमण्डितः ।कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ॥१४॥चंचलश्चारुनेत्राभ्यां शृंगाररससेवितः ।यं वीक्ष्य पुरुषाः सर्वे दक्षाद्याः ब्रह्मणः सुताः ॥१५॥औत्सुक्यं परमं प्राप्ता विस्मयाऽऽकृष्टमानसाः ।अभवद्विकृतं तेषां सर्वेषां च मनो द्रुतम् ॥१६॥धैर्यं नैवाऽभवत्तत्र कामाऽऽकुलितचेतसाम् ।ततः कामः स्वयं नत्वा ब्रह्माणं प्राह सत्वरम् ॥१७॥किं करोमि च दासोऽस्मि ब्रह्मन् कार्ये नियोजय ।गुणरूपानुसारेण योज्यो दासस्तु जानता ॥१८॥श्रुत्वा ब्रह्मा स्वकं पुत्रं काममाह सुखप्रदम् ।अनेन त्वं स्वरूपेण पुष्पवाणैश्च पंचभिः ॥१९॥मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ।सप्राणाश्चेतनाः सर्वे त्वहं विष्णुस्तथाऽपरे ॥२०॥भविष्यामस्तव वशे तव पोषणकारकाः ।जनानां मानसेऽदृश्यरूपो भूत्वा प्रविश्य च ॥२१॥सुखप्रदो महान् भूत्वा कुरु सृष्टिं सनातनीम् ।प्राणिनां त्वद्बाणलक्ष्यं मानसं सुखलालसम् ॥२२॥भवत्वेति तव स्थानं कृतं सत्त्वं तु देहजम् ।इन्द्रियं ते समुद्यानस्तत्राऽस्तु मदकृद्भवान् ॥२३॥इति ते कर्म कथितं सृष्टिप्रावर्तकं महत् ।यथा प्रमन्थस्यस्माकं मानसानि ततस्तव ॥२४॥मन्मथाख्या तथाऽन्योन्यकामनात् काम इत्यपि ।मनसो जायमानेन मनोभव इति प्रथा ॥२५॥मदकारान्मदनस्त्वं कन्दर्पः कस्य दर्पणात् ।पुष्पबाणो रतिपतिरिति ख्यातिर्भविष्यति ॥२६॥देवेषु त्वत्समः कश्चिद् व्यापिवीर्यो न वै भवेत् ।अतः स्थानानि सर्वाणि भवन्तु व्यापिनस्तव ॥२७॥हर्षणं रोचनं चैव मोहनं शोषणं तथा ।मारणं चेति चोक्तानि तवाऽस्त्राणि सदाऽनघ ॥२८॥तैः सहितस्य तु ते स्याद् विजयः सर्वसृष्टिषु ।इत्याशीर्वचनं लब्ध्वा सन्ध्यायाः सन्निधौ हि सः ॥२९॥साफल्यस्य परीक्षार्थं बाणान्मुमोच वेधसि ।एवं पुनः पुनर्धनुर्योजयामास मार्गणैः ॥३०॥आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।चकार वलयाकारं ववुर्वाताः सुगन्धिनः ॥३१॥मुनींश्च मानसान्सर्वान्मोहयामास मोहनः ।सन्ध्यां सर्वे निरीक्षन्तो विकाराऽऽवेगपूरिताः ॥३२।आसन्प्रवृद्धमदना इन्द्रियोत्तेजनान्विताः ।सन्ध्यां दृष्ट्वोनपंचाशद्भावा जाताः शरीरतः ॥३३॥कामेन ब्रह्मणोद्दिष्टं कर्तुं शक्यं विभावितम् ।अथ ब्रह्मशरीरात्तु धात्वंभः पतितं तदा ॥३४॥अग्निष्वात्ताः पितृगणा जातास्ते पितरः स्मृताः ।नीलवर्णाश्च यतयः संसारगृहशून्यकाः ॥३५॥चतुःषष्टिसहस्राणि त्वग्निष्वात्ता हि पावनाः ।षडशीतिसहृस्राणि तथा बर्हिषदोऽपरे ॥३६॥अथ दक्षशरीराच्च धात्वंभः पतितं भुवि ।समस्तगुणसम्पन्ना तस्माज्जाता वरांगना ॥३७॥सौम्यांगी तनुमध्या च स्वर्णसूक्ष्मशिरोरुहा ।मृद्वंगी कलिदशना तेजोमण्डलसूज्ज्वला ॥३८॥स्वर्णाभाऽवयवा रम्या चन्द्रकान्तिमयांऽगना ।द्वादशवर्षशरीरा रतिनाम्नी सुमोहिनी ॥३९॥कामभावप्रपूर्णा च सर्वसौन्दर्यसत्खनिः ।अथ क्रतोर्वशिष्ठस्य पुलस्त्याऽङ्गीरसोस्तथा ॥४०॥अनिगृहीतेन्द्रियाणां बीजं भूमौ पपात च ।तेभ्यः पितृगणा जाताः सोमपा आज्यपास्तथा ॥४१॥सुकालिनस्तथा हविष्मन्तस्ते कव्यवाहकाः ।क्रतोस्तु सोमपा जाता वाशिष्ठा ऊर्ध्वकालिनः ॥४२॥पुलस्त्यस्याऽऽज्यपा जाता हविष्मन्तोंऽङ्गिरःऽसुताः ।अयं पितृगणः सर्वः कव्यवाट् सर्वथाऽभवत् ॥४३॥सन्ध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ।अथ दक्षः काममाह सद्रूपगुणसंयुताम् ॥४४॥एनां गृह्णीष्व भार्यार्थं मत्पुत्रीं सदृशीं गुणैः ।इत्युक्त्वा प्रददौ तस्मै देहस्वेदाम्बुसंभवाम् ॥४५॥रतिनाम्नीं तु भार्यार्थं कन्दर्पाय सहार्थिनीम् ।विवाह्य तां स्मरः सोपि मुमोदाऽतीव सद्रतिम् ॥४६॥तस्या भ्रूयुगलं वीक्ष्य विसस्मार धनुः स्वकम् ।कटाक्षयोर्गतिं दृष्ट्वा विसस्माराऽस्त्रनिर्गतिम् ॥४७॥सुगन्धिश्वसमाघ्राय विसस्मार सुमाऽनिलम् ।कान्तवृत्ताऽऽननं दृष्ट्वा विसस्मार शशांकिनम् ॥४८॥सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् ।दृष्ट्वा चूचुकयुग्माढ्यं सस्मार तारकाद्वयम् ॥४९॥दृढपीनोन्नतस्तनद्वयमध्यसुलम्बिनीम् ।आनाभिपत्तलं मालां दृष्ट्वा सस्मार कौमुदीम् ॥५०॥विसस्मार स्वधनुषो ज्यां च शिञ्जितषट्पदाम् ।अक्षिद्वन्द्वं समालोक्य विसस्माराऽब्जपत्रिके ॥५१॥उदरं तनु चालोक्य सस्मार स्वर्णवेदिकाम् ।ऊरुद्वयं समालोक्य सस्मार कदलीद्वयम् ॥५२॥आरक्तपार्ष्णिपादाग्रप्रान्तभागान् विलोक्य च ।सस्मार चानुरागाख्यं मित्रं तच्चरणस्थितम् ॥५३॥तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ।वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥५४॥दृष्ट्वा सस्मार हरिभुजंगसन्मणिभोगकम् ।तस्याश्च बाहुयुगलं मृणालयुगलायतम् ॥५५॥मृदु स्निग्धं प्रवालाभं दृष्ट्वा कामो जहर्ष वै ।नीलनीरदसंकाशकेशपाशो मनोहरः ॥५६॥चमरीवालधिप्रख्यो विभाति स्मरजीवनः ।एतादृशीं चक्रपद्मां मृणालशकलान्विताम् ॥५७॥सर्वलावण्यसदनां सर्वांगरामणीयिकाम् ।द्वादशाऽऽभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ॥५८॥मोहिनीं तां रतिं वीक्ष्य कामो जग्राह सोत्सुकः ।विवाहं विधिवत्तत्र तयोर्ब्रह्मा चकार वै ॥५९॥तदा महोत्सवस्तत्र बभूव सुखवर्तनः ।दक्षः प्रीततरश्चासीन्मुमुदे तनया रतिः ॥६०॥कामोऽतीव सुखं प्राप्तो रराजाऽति तया सह ।वारं वारं च तां दृष्ट्वा जगृहे हृदयोपरि ॥६१॥या च सन्ध्या ब्रह्मसुता मनोजाता पुराऽभवत् ।तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुन्धती ॥६२॥मेधातिथेः सुता भूत्वा वव्रे पतिं वशिष्ठकम् ।चन्द्रभागानदीतीरे तेपे युगचतुष्टयम् ॥६३॥ततो वै प्रार्थितं जातमात्रान्माऽऽविशतु स्मरः ।ब्रह्मणाऽपि तथास्त्विति प्रदत्तं वरदानकम् ॥६४॥तद्दिनात्तु स्मरो द्वादशोत्तरं विशति प्रजाः ।साप्येवमुपसंहृत्य तपो जगाम चाम्बरम् ॥६५॥सप्तर्षिमण्डले चास्ते वशिष्ठसहचारिणी ।इति ते कथितं लक्ष्मि! पुनः कामकथानकम् ॥६६॥कल्पादौ साऽभवत्पुत्री चाण्डालस्याऽतिधर्मिणी ।ऋषयो द्वादशेऽवग्रहकालेऽन्नसमीहया ॥६७॥भिक्षार्थं च समाजग्मुस्तदा पित्रा समर्पिता ।साकं तु भिक्षया वशिष्ठाय पावनकारिणे ॥६८॥निःसारिता च गोमध्यात् पाविता च विवाहिता ।सैवास्त्यरुन्धती देवी पातिव्रत्यपरायणा ॥६९॥इति ते कथितं सर्वं यथा भवति तत्तथा ।कल्पभेदे सृष्टिभेदं किमन्यच्छ्रोतुमिच्छसि ॥७०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जीवसृष्टौ सन्ध्यापितृकामरत्यरुन्धत्युत्पत्तिप्रदर्शननामाऽष्टनवत्यधिकशततमोऽध्यायः ॥१९८॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP