संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ७७

कृतयुगसन्तानः - अध्यायः ७७

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
तव स्नेहात् प्रिये ज्ञानं प्रोक्तं भवनिबर्हणम् ।
नारायणबलिं ब्रूवे लोकोपकृतिहेतवे ॥१॥
अकस्मातादिनष्टानामुद्धारार्थमयं विधिः ।
शुभे तीर्थे शुभे क्षेत्रे पवित्रे देवमन्दिरे ॥२॥
वारितटे पुण्यवृक्षतले नारायणबलिम् ।
कुर्याद्विष्णुं समुद्दिश्य मन्त्रैः पौराणवैदिकैः ॥३॥
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरेत् ।
नारायण हरे कृष्ण प्रेतमोक्षकरो भव ॥४॥
पूर्णं तु तर्पणं कार्यं श्राद्धान्येकादशापि च ।
तोयव्रीहियवान् दद्याद् गोधूमाँश्च प्रियंगवान् ॥५॥
हविष्यान्नं शुभां मुद्रां छत्रोष्णीषौ च चेलकम् ।
क्षीरं क्षौद्रं च धान्यानि वस्त्रे चोपानहौ तथा ॥६॥
भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाऽक्षतादिभिः ।
दातव्यमथ शंखे वा पात्रे ताम्रे च तर्पणम् ॥७॥
प्रथमं वातधारेण जानुभ्यामवनीं गतः ।
जलार्थं चार्पयेद् देवमेकोद्दिष्टं पृथक-पृथक् ॥८॥
'आपो देवी मधुमती' त्वादिपिण्डे प्रकल्पिता ।
'उपयाम-गृहीतोऽसि' द्वितीये तु निवेदयेत् ॥९॥
'ये देवासः'-चतुर्थे तु, 'समुद्रं गच्छ'-पञ्चमे ॥१०॥
'अग्निर्ज्योति, स्तथा-षष्टे 'हिरण्यगर्भः'-सप्तमे ।
'यमाय' त्वष्टमे ज्ञेयं, 'यज्जाग्रन्नवमे' तथा ॥११॥
दशमे 'याः फलिनी' ति, पिण्डे चैकादशे ततः ।
'भद्रं कर्णेभि,रित्याद्यैः कुर्यात् पिण्डविसर्जनम् ॥१२॥
कृत्वैकादशदैवत्यं श्राद्धं कुर्यात्परेऽहनि ।
विप्रानावाहयेदर्घ्यं दद्याद्देवान् विधापयेत् ॥१३॥
विष्णुं सर्वमयं रुद्रं ताम्रजं लोहजं यमम् ।
ब्रह्माणं राजतं प्रेतं सीसकं दर्भकं च वा ॥१४॥
ततो 'यमाय त्वे,त्यादिमन्त्रेण सामवेदिनम् ।
'अग्ने आयाहि,मन्त्रेण गोविन्दं पश्चिमे न्यसेत् ॥१५॥
अग्निमीलेतिमन्त्रेण पूर्वाशायां प्रजापतिम् ।
'इषे त्वेन्त्यादिमन्त्रेण दक्षिणे स्थापयेद् यमम् ॥१६॥
मध्ये तु मण्डले तत्र स्थाप्यो दर्भमयो नरः ।
ब्रह्मा विष्णुस्तथा रुद्रो यमः प्रेतश्च पंचमः ॥१७॥
पृथक् कुंभेषु संस्थाप्याः पञ्चरत्नयुतेषु हि ।
वस्त्रयज्ञोपवीतानि मुद्राश्चैव पृथक्पृथक् ॥१८॥
जपं कुर्यात्पृथक् तत्र ब्रह्मादिदेवतासु वै ।
पंच श्राद्धानि कुर्वीत देवतानां यथाविधि ॥१९॥
जलधारां ततः कुर्यात् पिण्डे पिण्डे पृथक्पृथक् ।
शंखे वा ताम्रपात्रे वा ह्यलाभे मृण्मयेऽपि वा ॥२०॥
तिलोदकं समादाय सर्वौषधिसमन्वितम् ।
आसनं मुद्रिकां छत्रमुपानहौ कमण्डलुम् ॥२१॥
पात्रं भोज्यार्हधान्यं च वस्त्राण्यष्टविधं पदम् ।
ताम्रपात्रं तिलपूर्णं सहिरण्यं सदक्षिणम् ॥२२॥
दद्यात्तु विधिना तत्र मुख्याय ब्राह्मणाय वै ।
ऋग्वेदिने तु विप्राय दद्यात् ससस्यमेदिनीम् ॥२३॥
यजुर्वेदिब्राह्मणाय दद्याद् गां तु पयस्विनीम् ।
सामवेदिब्राह्मणाय दद्यात् सद्वस्त्रधौत्रकम् ॥२४॥
दद्याद् यमं समुद्दिश्य तिलान् लोहं च दक्षिणाम् ।
अथ पुत्तलकः कार्यः सर्वौषधिसमन्वितः ॥२५॥
पलाशस्य च वृन्तानां भागं कृत्वा च तत्र वै ।
कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ॥२६॥
शतत्रयषष्टियुतैर्वृन्तैः प्रोक्तोऽस्थिसंचयः ।
विन्यस्य तानि बध्नीयात् कुशैरङ्गे पृथक् पृथक् ॥२७॥
चत्वारिंशच्छिरोभागे ग्रीवायां च दश न्यसेत् ।
विंशतिश्चोरसि क्षेप्यं विंशतिर्जठरे तथा ॥२८॥
बाहुद्वये शतं दद्यात् कट्यां दद्याच्च विंशतिम् ।
ऊरुद्वये शतं चापि त्रिंशच्च जंघयोर्द्वयोः ॥२९॥
दद्याच्चतुष्टयं शिश्ने षड् दद्याद् वृषणद्वये ।
दश पादांगुलीभागे एवमस्थीनि क्लृप्तयेत् ॥३०॥
शिरःस्थाने नारिकेलं दद्यात्तारं च तालुके ।
आस्ये दद्यात्पंचरत्न जिव्हायां कदलीफलम् ॥३१॥
अन्त्रेषु वालुकां दद्याद् वाह्लीकं घ्राण एव च ।
वसायां मृत्तिकां दद्याद् गोमूत्रं मूत्रके तथा ॥३२॥
गन्धकं धातवे दद्याद् हरितालं मनःशिलाम् ।
यवपिष्टं तथा मांसे मधु शोणित एव च ॥३३॥
केशेषु च जटाजूटं त्वचायां च मृगत्वचम् ।
पारदं रेतसः स्थाने पुरीषे पित्तलं तथा ॥३४॥
मनःशिलां तथा गात्रे तिलकल्कं च सन्धिषु ।
कर्णयोस्ताडपत्रं च स्तनयोश्चैव गुंजकौ ॥३५॥
नासायां शतपत्रं च कमलं नाभिमण्डले ।
वृन्ताकं वृषणे दद्यात् लिंगे तु गृंजनं शुभम् ॥३६॥
घृतं नाभ्यां प्रदद्याद्वै कौपीने तु त्रपु स्मृतम् ।
मौक्तिकं स्तनयोर्मूर्ध्नि कुंकुमेन विलेपनम् ॥३७॥
कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ।
परिधाने पट्टसूत्रं हृदये रुक्मकं न्यसेत् ॥३८॥
ऋद्धिवृद्धिभुजौ द्वौ च नेत्रयोश्च कपर्दिकाम् ।
सिन्दूरं नेत्रकोणेषु ताम्बूलाद्युपहारकैः ॥३९॥
सर्वौषधियुतां प्रेतपूजां कृत्वा यथोदिताम् ।
साग्निकैश्चापि विधिना यज्ञपात्राणि चार्पयेत् ॥४०॥
'शन्नो देवी पुनन्तु मे' 'इमं मे वरुणे' ति च ।
प्रेतस्य पावनं कृत्वा शालग्रामशिलोदकैः ॥४१॥
विष्णुमुद्दिश्य गोदानं महादानं तिलानि च ।
वैतरणीं प्रदद्याच्च सर्वाभरणभूषिताम् ॥४२॥
प्रकुर्याद् वैष्णवं श्राद्धं प्रेतमुक्त्यर्थमात्मना ।
प्रेतमोक्षं ततः कुर्याद्धरिं तत्र प्रकल्पयेत् ॥४३॥
'त्वं विष्णु' रिति संस्मृत्य प्रेतमग्नौ दहेत्तथा ।
त्रिदिनं सूतके रक्ष्य दशाहं गतपिण्डकाः ॥४४॥
सर्वं वै वर्षपर्यन्तं कर्तव्यं प्रेतमुक्तये ।
स्वर्णभूगोप्रदानं च कर्तव्यं मोक्षलब्धये ॥४५॥
संक्रान्तौ कृतदानं तु द्युप्रदं सप्तकल्पकम् ।
हरौ सर्वस्वदानं तु स्यादनन्तं प्रमोक्षदम् ॥४६॥
वैतरणी भवेद् द्वेधा एका वै याम्यमार्गगा ।
शतयोजनविस्तीर्णा गोदानात्सा तु तीर्यते ॥४७॥
अपरा वासना साक्षाद् वैतरणी हृदि स्थिता ।
अनन्तयोजनदीर्घा ज्ञानभक्त्या हि तीर्यते ॥४८॥
प्रथमा तत्र दुर्गन्धा द्वितीया भावगन्धिनी ।
आद्या रक्त पूयतोया रागद्वेषजलाऽपरा ॥४९॥
मांसकर्दमयुक्ताऽऽद्या धातुकर्दमकाऽपरा ।
वज्रतुण्डैः शिशुमारैर्मकरैर्वज्रकर्तनैः ॥५०।
कृकचैः खर्जकैर्जीवैर्युक्ताऽऽद्या विषयैः परा ।
पतन्ति तत्र मर्त्यास्तु क्रन्दमाना हि पापिनः ॥५१॥
पयस्विन्याश्च गोदानं तारयेत् पूयशोणितम् ।
अमृतकृद्धरेर्दानं तारयेद् वासनानदीम् ॥५२॥
प्राणाः प्राघूणिका बोध्या न यास्यन्त्यात्मना सह ।
अत्रैव लयमेष्यन्ति प्राणदं त हरिं भज ॥५३॥
सप्राणं मरणं निद्रा ह्यप्राणं मरणं मृतिः ।
द्वयोर्नास्त्येव विश्वासो जीवस्य जीवनाय हि  ॥५४॥
मोक्षार्थमद्य कुर्वीत यावन्न मरणं भवेत् ।
मरणं मोक्षपर्यायं प्राप्यं नाऽन्याभिधानकम् ॥५५॥
कः पतिः कस्य वा नारी कः पुत्रः कस्य वा पिता ।
ऋणानुबन्धसंसर्गाः सन्ति वैतरणीप्रदाः ॥५६॥
ममेदमिति सम्मत्वा घोरयत्नं करोति यत् ।
तत्सर्वं तु यत्नकृतः त्यक्त्वा तिष्ठति दूरतः ॥५७॥
वल्गन्तं नैव वल्गन्ति मानयन्तं न मन्वते ।
स्निह्यन्तं नैव स्निह्यन्ति तथाप्यज्ञो न पश्यति ॥५८॥
गुणवन्तं तु शुष्कार्था जनाः शंसन्ति वाह वाह ।
रूक्षाः स्वार्थं प्रसाध्यैव यान्ति दूरं न तान् सरेत् ॥५९॥
आदौ सार्थस्तथा मध्ये योऽन्तेऽपि सार्थतां भजेत् ।
अन्यत् त्यक्त्वा सदा सार्थं सखायं संभजेत तम् ॥६०॥
येन कर्तव्यमन्यद्वै नावशिष्येत किंचन ।
कर्तव्यं तत्कृतं सर्वं सखा मित्रं विमोक्ष्यते ॥६१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नारायणबलिक्रियानिरूपणनामा सप्तसप्ततितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP