संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३७१ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३७१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३७१ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! प्रिये! पत्नि! लोकानामुपकारकम् ।यमप्रोक्तं च सावित्र्यै कुण्डमानादिकं तु यत् ॥१॥पूर्णेन्दुमण्डलाकारं कुण्डं प्रत्येकमेव वै ।गभीरं निम्नमत्युग्रकष्टदं न तु नश्वरम् ॥२॥तत्राऽग्निकुण्डकाऽऽयामः शतहस्तमितोऽस्ति वै ।कोटिशस्त्वग्निकुण्डानां वर्तुलानि भवन्ति हि ॥३॥प्रत्येककुण्डबाहुल्यं बोध्यं पापिबहुत्वतः ।तप्तोदकप्रकुण्डं तु क्रोशार्धमानमेव च ॥४॥तप्तक्षारोदककुण्डं क्रोशमात्रं प्रकीर्तितम् ।तप्तमूत्रद्रवकुण्डं गव्यूतिमानमेव ह ॥५॥श्लेष्मकुण्डं क्रोशमितं क्रोशार्धं गरकुण्डकम् ।नेत्रमलप्रकुण्डं च क्रोशार्धं कीटपूरितम् ॥६॥वसाकुण्डं क्रोशतुर्यं शुक्रकुण्डं तथा मतम् ।दुर्गन्धिरक्तकुण्डं च वापीतुल्यं धनुःशतम् ॥७॥नेत्राश्रुकुण्डं वाप्यर्धं मलकुण्डं तथैव हि ।कर्णविट्कुण्डकं वापीतुर्यप्रमाणमेव च ॥८॥मज्जाकुण्डं वापीतुर्यं मांसकुण्डं धनुःशतम् ।नखकुण्डं लोमकुण्डं चास्थिकुण्डं च दन्तकम् ॥९॥प्रत्येकं वापिकातुर्यमानं चातिभयानकम् ।ताम्रकुण्डं तप्तताम्रप्रतिमाकोटिराजितम् ॥१०॥गव्यूतिमानकं तप्तलोहकुण्डं तथाऽऽयतम् ।घर्मकुण्डं सुराकुण्डं वाप्यर्धं लोहकुण्डकम् ॥११॥अधः शाल्मलिवृक्षस्य तीक्ष्णकण्टककुण्डकम् ।लक्षपौरुषनिम्न च क्रोशमानं च वर्तुलम् ॥१२॥धनुर्मानाः कण्टकाश्च भित्तिषु परितः स्थिताः ।विषकुंडं क्रोशमानं शस्त्रकुण्डं तथाऽऽयतम् ॥१३॥प्रतप्ततैलकुण्डं च द्विगव्यूतिप्रमाणकम् ।शस्त्रतल्पप्रकुण्डं च क्रोशतुर्यप्रमाणकम् ॥१४॥क्रोशार्धं पूयकुण्डं च दन्तकुण्डं तथाऽऽयतम् ।द्विगव्यूतिप्रमाणं च हिमतोयप्रकुण्डकम् ॥१५॥मक्षिकादंशकुण्डे च क्रोशार्धं सम्मतं तथा ।वज्रवृश्चिककुण्डेे च वाप्यर्धे समतायते ॥१६॥शरकुण्डं च वाप्यर्थं नक्रकुण्डं तथाऽऽयतम् ।काककुण्डं धनुर्लक्षं गृध्रकुण्ड तथाऽऽयतम् ॥१७॥वाजकुण्डं तथा दीर्घं वज्रकुण्डं धनुःशतम् ।तप्तपाषाणकुण्डं च वापीद्विगुणकायतम् ॥१८॥लालाकुण्डं क्रोशमानं तप्ततोयं धनुःशतम् ।चूर्णकुण्डं क्रोशमानं क्रोशतुर्यं तु चक्रकम् ॥१९॥कुलालचक्रवद्घूर्ण्यमानं षोडशधारकम् ।ज्वालाकुण्डं कच्छपादिकुण्डं च क्रोशमानकम् ॥२ ०॥क्रोशमानं तप्तभस्मकुण्डं ध्वान्तं च क्रोशकम् ।दग्धकुण्डं क्रोशमात्रं तप्तक्षारं तथाऽऽयतम् ॥२१॥तप्ततोयप्रकुण्डं द्विगव्यूतिमानमेव च ।उत्तप्तसूर्मिकुण्डं च ह्यसिपत्रवनं तथा ॥२२॥क्रोशार्धमानमेवेति रक्तकुण्डं तथाऽऽयतम् ।क्षुरास्त्रकुण्डकं धनुःशतमानं भयंकरम् ॥२३॥सूचिकुण्डं तु पञ्चाशद्धनुर्मानं विभेदकम् ।गोधाकुण्डं कुपरूपं धनुर्विंशतिमानकम् ॥२४॥कुण्डं नरमुखाकारं धनुःषोडशमानकम् ।गजकुण्डं गजदन्तैर्घातकं वै धनुश्शतम् ॥२५॥धनुस्त्रिंशत्प्रमाणं च स्मृतं गोमुखकुण्डकम् ।कालचक्रं भ्रमिकुण्डं द्विगव्यूतिप्रमाणकम् ॥२६॥लक्षमानवकुण्डं च तैललोहोपलान्वितम् ।तप्तं च वह्निना चतुर्गव्यूतिमानकं हि तत् ॥२७॥यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि! ।चतुर्गुणास्ततः कुंभीपाके सन्ति महत्तमे ॥२८॥सर्वकुण्डप्रधानं तु कुंभीपाकं प्रकीर्तितम् ।कालसूत्रं तप्ततोयं कुण्डं कोदण्डविंशतिम् ॥२९॥धनुश्शतमवटोदं व्याधिरोगप्रपूरितम् ।तप्तपांसुप्रकुण्डं च धनुःशतं प्रदाहकम् ॥३०॥क्रोशार्तनादकुण्डं च धनुर्विंशतिमानकम् ।शूलकुण्डं तथामानं क्रोशार्धं हिमतोयकम् ॥३१॥धनुर्विंशतिमानं तु चोल्काकुण्डं प्रकीर्तितम् ।अन्धकारप्रकुण्डं च धनुश्शतं महत्तरम् ॥३२॥धनुर्विंशतिमानं तु वेधनं शस्त्रकुण्डकम् ।धनुःषोडशमानं तु दण्डताडनकुण्डकम् ॥३३॥धनुस्त्रिंशत्प्रमाणं च जालकुण्डं प्रकीर्तितम् ।लौहवेदिचूर्णकुण्डं कोटिमानवमानकम् ॥३४॥मूर्छाकुण्डं ध्वान्तयुक्तं धनुर्विंशतिमानकम् ।धनुःषोडशमानं च दलनं कुण्डमुच्यते ॥३५॥तप्तवालुकिकाकुण्डं धनुस्त्रिंशत्प्रमाणकम् ।चर्मकषायकुण्डं च दुर्गन्धं वै धनुःशतम् ॥३६॥शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् ।अग्निशिखं तथा कुण्डं धनुर्विंशतिमानकम् ॥३७॥ज्वालामुखं जिह्मकुण्डं वाप्यर्धं परिकीर्तितम् ।धूम्रकुण्डं धनुःशतं विषधूम्रादिसंभृतम् ॥३८॥धनुश्शतं नागपूर्णं नागवेष्टनकुण्डकम् ।षडशीतिश्च कुण्डानि तान्युक्तानि मया सति! ॥३९॥सावित्रि! वद् चान्यद्वै यदि श्रोतुं समिच्छसि ।सावित्री तु तदा प्राह सन्तुष्टा देहिदुर्लभाम् ॥४०॥कृष्णनारायणभक्तिं भागवतवृषात्मिकाम् ।तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिना कृता ॥४१॥किं तज्ज्ञानं मया ग्राह्यं सारभूतं वदात्र मे ।सर्वदानं ह्यनशनं तीर्थस्नानं व्रतं तपः ॥४२॥अज्ञाने ज्ञानदानस्य कलां नार्हन्ति षोडशीम् ।पितुः शतगुणा माता मातुः शतगुणो गुरुः ॥४३॥इति श्रुत्वा यमः प्राह भक्तिस्ते चास्तु केशवे ।शेषः सहस्रवक्त्रैश्च नहि यां वक्तुमीश्वरः ॥४४॥शंभुः पञ्चमुखैश्चापि ब्रह्मा चतुर्मुखैस्तथा ।कार्तिकः षण्मुखैश्चापि नहि यां वक्तुमीश्वराः ॥४५॥सरस्वती गणेशश्च सनत्कुमार इत्यपि ।धर्मः सनकः सनन्दः कपिलश्च सनातनः ॥४६॥सूर्यः पत्नीव्रतश्चापि नारदो ब्रह्मणः सुताः ।न यां वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ॥४७॥के वाऽन्ये च वयं के च भगवद्भक्तिवर्णने ।कश्चित् किञ्चिद् विजानाति भगवद्गुणकीर्तनम् ॥४८॥ततः किञ्चिद् विजानाति ब्रह्मा लोकपितामहः ।ततः किञ्चिद्विजानाति गणेशो ज्ञानिनां गुरुः ॥४९॥सर्वातिरिक्तं जानाति सर्वज्ञः शंभुरेव तु ।ततोऽप्यधिकं जानाति लक्ष्मीरेव न संशयः ॥५०॥राधा प्रभा माणिकी च पार्वती च जयादयः ।जानन्त्येव परां भक्तिं मुक्ता जानन्त्यसीमतः ॥५१॥कृष्णनारायणेनैव पुरुषोत्तमरूपिणा ।श्रीकृष्णे स्वस्वरूपे च ज्ञानं सर्वं सुरक्षितम् ॥५२॥दत्तं तु शंभवे ज्ञानं कृष्णेन परमात्मना ।अतीव निर्जने रम्ये गोलोके रासमण्डले ॥५३॥धर्माय कथयामास शिवलोके शिवः स्वयम् ।धर्मस्तत्कथयामास पुष्करे भास्कराय च ॥५४॥सूर्यो मां कथयामास कृष्णभक्त्यादिकीर्तनम् ।पूर्णं सोपि न जानाति तदन्यस्य तु का कथा ॥५५॥सर्वान्तरात्मा भगवान् कृष्णनारायणो हरिः ।सर्वसाक्षी सर्वरूपी सर्वकारणकारणम् ॥५६॥रूपं विधत्ते युगलं भक्तानुग्रहहेतवे ।कमनीयं सुन्दरं च किशोरं घनरूपकम् ॥५७॥कोटिकन्दर्पलावण्यं शृंगाररससंभृतम् ।पद्मपत्रप्रभानेत्रं पार्वणेन्दुसमाननम् ॥५८॥भूषारत्नधरं पीताम्बरं राधादिसेवितम् ।रासमध्ये रत्नसिंहासनस्थं वंशिकाधरम् ॥५९॥वनमालाकौस्तुभादिशोभितं सस्मितं वरम् ।कुंकुमागुरुकस्तूरीचन्दनादिसमर्चितम् ॥६०॥चारुचम्पकमालाब्जमालतीमाल्यमण्डितम् ।चंचत्सूक्ष्मातितेजस्विचूडावक्त्रिमराजितम् ॥६१॥ब्रह्मविष्णुशिवा अनिरुद्धप्रद्युम्नकर्षणाः ।सृष्टिं पुष्टिं संहृतिं च प्रकुर्वन्ति यदाज्ञया ॥६२॥यत्प्रसादाद् वाति वातस्तपतः सूर्यचन्द्रकौ ।वर्षतीन्द्रो महाकालः करोति कवलं तथा ॥६३॥वह्निरुष्णो जलं शीतं यत्कृतं सर्वमेव तत् ।दिशो रक्षन्ति दिक्पाला ग्रहा भ्रमन्ति यद्भयात् ॥६४॥वृक्षाः फलन्ति पुष्प्यन्ति ऋतवः क्रमग्रामिनः ।स्थले जले तथाऽऽकाशे जीवन्ति जन्तवस्तथा ॥६५॥यदाज्ञया यमो न्यायप्रदाता धर्मदो वृषः ।ज्वलदग्नौ पततश्च गभीरे च जलार्णवे ॥६६॥वृक्षाग्रे तीक्ष्णखड्गाग्रे सर्पादीनां मुखेषु च ।नानाशस्त्रास्त्रसंग्रामे रणेषु विषमेषु च ॥६७॥यत्प्रसादाद्भवेद्रक्षा यत्कोपान्नाशनं तथा ।धत्ते वायुरनलाग्निमनलो वारिसागरान् ॥६८॥वारि कूर्मं महाकूर्मोऽनन्तं सर्पं स मेदिनीम् ।सा समुद्रान्पर्वताँश्च यत्कृपया स गीयताम् ॥६९॥इन्द्रायुश्चापि दिव्यानां युगानामेकसप्ततिः ।अष्टाविंशच्छक्रपाते ब्रह्मणः स्यादहर्निशम् ॥७०॥एवं त्रिंशद्रात्रिदिनैर्मासो द्वाभ्यामृतुस्तथा ।ऋतुभिः षड्भिरेवाब्दं शताब्दं ब्रह्मणो वयः ॥७१॥ब्रह्मणस्तु निपाते वै वैराजस्य दिनं भवेत् ।वैराजशतवर्षाणि महाविष्णोर्दिनं भवेत् ॥७२॥महाविष्णोः शतवर्षं दिनं प्राधानपौरुषम् ।तस्य वर्षशतं स्यात्तु दिनं प्राकृतपौरुषम् ॥७३॥तस्य वर्षशते चक्षुःपक्ष्मोन्मेलो हरेर्भवेत् ।सोऽयं हरिः स्वयं श्रीशः कृष्णनारायणः प्रभुः ॥७४॥विष्णुर्ब्रह्मा हरः सर्वे कृष्णात्मका न संशयः ।चक्षुर्निमीलने तस्य लयः प्राकृतिको भवेत् ॥७५॥प्राकृताकृतयः कृष्णे लीयन्ते नाभिपंकजे ।विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः ॥७६॥लीयन्ते वामपार्श्वे ते कृष्णस्य परमात्मनः ।शिवो ज्ञाने हरेर्लीनो दुर्गा बुद्धौ लयं व्रजेत् ॥७७॥स्कन्दो लीनो वक्षसि श्रीकृष्णबाहौ गणेश्वरः ।पद्मा राधा च गोप्यश्च कृष्णप्राणे लयं गताः ॥७८॥सावित्री तु सरस्वत्यां सा जिव्हायां परात्मनः ।कृष्णलोमसु गोपाश्च प्राणेषु पवनादयः ॥७९॥हुताशनो जठराग्नौ जलं तद्रसनाग्रके ।वैष्णवाश्चरणाम्भोजे भक्तिधर्मौ हृदन्तरे ॥८०॥ईश्वरा यस्य वै मूर्तेरैश्वर्याणि भवन्ति हि ।यस्यैव लोमकूपेषु विश्वानि निखिलान्यपि ॥८१॥यस्य चक्षुर्निमेषेण भावकार्यलयो भवेत् ।चक्षुरुन्मीलने सृष्टिर्यस्यैव परमात्मनः ॥८२॥एवं सृष्टिलयानां तु संख्या नास्त्येव सुव्रते! ।तद्गणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु तु कः क्षमः ॥८३॥प्रधाना तु हरेर्भक्तिर्मुक्तेरपि गरीयसी ।कर्तव्या सा लयपारं गन्तुमिच्छसि चेत् सुते! ॥८४॥सालोक्यदा हरेरेका चाऽन्या सारूप्यदा हरेः ।सामीप्यदा ततोऽन्या च सार्ष्टिदा च ततोऽपरा ॥८५॥एकत्वप्रापिका त्वन्या भक्ता वात्र्च्छन्ति नैव ताः ।सेवनं तु परित्यज्य वाञ्च्छनीयं न वै क्वचित् ॥८६॥मुक्तिस्तु सेवारहिता भक्तिः सेवाविवर्धिनी ।भक्तियुक्त्योरयं भेदो भक्तिः कार्या ततः सदा ॥८७॥शरीरेणेन्द्रियैः सर्वैरन्तःकरणैः सर्वथा ।क्रिया बुद्ध्यर्पणं कृष्णनारायणे हि मोक्षकृत् ॥८८॥नार्या पुंसा समर्प्यैव कार्या सेवा हरेः सदा ।स्नेहेन सर्वथा देवि! ज्ञानं सारतरं त्विदम् ॥८९॥गच्छ सावित्रि! पतिना साकं च सुखिनी भव ।इत्युक्त्वा सूर्यपुत्रश्च ह्यर्पयित्वा च तत्पतिम् ॥९०॥तस्यै शुभाशिषं दत्वा गमनं कर्तुमुद्यतः ।दृष्ट्वा यमं तु गच्छन्तं सावित्री तं प्रणम्य च ॥९१॥आविले चक्षुषी कृत्वा धृत्वा शिरः सुपादयोः ।वियोगशोकं प्राप्ताऽभूत् सद्विच्छेदो हि दुःखकृत् ॥९२॥कृपालुस्तु यमः प्राह मा शोकं कुरु भामिनि! ।लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च सर्वथा ॥९३॥नरनारायणखण्डे गोलोकं यास्यसि ध्रुवम् ।गत्वा गृहं व्रतं भद्रे! सावित्र्यास्त्वं तथा कुरु ॥९४॥द्विसप्तवर्षपर्यन्तं नारीणां मोक्षदं हि तत् ।ज्येष्ठे शुक्लचतुर्दश्यां सावित्र्या हि व्रतं कुरु ॥९५॥शुक्लाष्टम्यां भाद्रपदे महालक्ष्म्या व्रतं कुरु ।द्व्यष्टवर्षव्रतं चेदं प्रत्यब्दं पक्षमेव हि ॥९६॥कार्तिककृष्णकाऽष्टम्यां कृष्णनारायणव्रतम् ।कुरु भक्त्या परया त्वं यास्यस्यन्ते हरेः पदम् ॥९७॥प्रतिमंगलवारे च देवीं मंगलचण्डिकाम् ।प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मंगलदायिनीम् ॥९८॥राधां चाषाढसंक्रान्त्यां पूर्णायां कार्तिकेऽपि ताम् ।प्रतिमासं सिताष्टम्यां दुर्गां दुर्गातिनाशिनीम् ॥९५॥या नारी पूजयेद् भक्त्या कंभरां सुखदां सतीम् ।शुक्लाष्टम्यां तथा प्रीत्या सा याति परमां गतिम् ॥१००॥धनसन्तानलब्ध्यर्थं पतिपुत्रवतीं सतीम् ।पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च ॥१०१॥पूजयमाना सुखिनी भूत्वाऽन्तेऽक्षरमाप्नुयात् ।इत्युक्त्वा तां सतीं नत्वा यमराजो ययौ गृहम् ॥१०२॥गृहीत्वा स्वामिनं सूक्ष्मं सावित्री स्वालये ययौ ।सत्यवानुत्थितो द्राग्वै जीवितोऽभूत् सुषुप्तितः ॥१०३॥आनन्दः सर्वथा तत्र समभूत्। पत्तने गृहे ।सावित्री सत्यवन्तं च वृत्तान्तं तु यथाक्रमम् ॥१०४॥अन्याँश्च कथयामास श्रुत्वाऽऽश्चर्य ययुश्च ते ।सावित्रीजनकः पुत्रशतं प्राप यथाक्रमम् ॥१०५६॥श्वशुरश्चाक्षुषी राज्यं प्रापदारिद्रथनाशकम् ।सा च सत्यवतः पुत्रशतं प्राप क्रमेण च ॥१०६॥एवं लक्ष्मि! पातिव्रत्यप्रभावेण सतीवरा ।मृत्युपराजयं चक्रे प्रत्युत प्राप सम्पदम् ॥१०७॥पातिव्रत्यं पालितं चेत् कामधेनुसमं हि तत् ।कल्पवृक्षसमं चापि चिन्तामण्यधिकं तथा ॥१०८॥योगिनां योगसम्पत्तेः पातिव्रत्यं विशिष्यते ।न चौरहार्यं न क्लेश्यं न वियोजनधर्मकम् ॥१०९॥सदात्मनि दृढे धर्मे स्थितं निगूढमेव तत् ।सा तु भुक्त्वा सुखं लक्षवर्षं भूमौ महासती ॥११०॥जगाम स्वामिना सार्धं गोलोकं दिव्यरूपिणी ।वैहायसा विमानेन ययौ देवैः सुवन्दिता ॥१११॥द्वितीयेन स्वरूपेण सवितुश्चाधिदेविका ।वेदानां चापि सावित्री मन्त्राधिष्ठातृदेवता ॥११२॥सैव जाताऽनन्तरूपा पुरुषोत्तमभक्तितः ।इति ते कथित लक्ष्मि! सावित्र्याख्यानमुत्तमम् ॥११३॥या चेदं शृणुयान्नारी सतीत्वं त्वाप्नुयाद् ध्रुवम् ।पातिव्रत्यं विना त्वन्यं धर्मं मुख्यं न वै चरेत् ॥११४॥सर्वं पतिप्रतिमायां मुक्तिर्भक्तिश्च विद्यते ।सर्वाश्च सिद्धयः पत्युर्भक्तौ तिष्ठन्ति दासिकाः ॥११५॥ऐश्वर्याणि समग्राणि धनधान्याम्बराणि च ।स्वर्णरौप्यमणिरत्नाभरणानि च सर्वथा ॥११६॥पत्युः पादजले सन्ति पत्यंगुष्ठे समृद्धयः ।पत्यानने महद्ब्रह्म पत्यंगेषु सुखानि वै ॥११७॥पत्युस्तोषे महातोषं आनन्दः पतिखेलने ।पत्युर्हस्ते महालक्ष्मीः पत्युदरे स्वरव्ययम् ॥११८॥पत्युर्नाड्यां च तीर्थानि पतिप्राणे हि मोक्षणम् ।धर्मार्थकाममोक्षाश्च पत्युर्देहे व्यवस्थिताः ॥११९॥तस्माल्लक्ष्मि! परब्रह्म पतिरेव सतीकृते ।पतिः कृष्णः पतिः कृष्णनारायणः परेश्वरः ॥१२०॥पतिर्विष्णुर्वासुदेवः पतिः श्रीपुरुषोत्तमः ।सर्वे देवास्तथा वेदा यज्ञा जपाश्च मालिकाः ॥१२१॥दक्षिणादानरीतयो ज्ञानानि विविधानि च ।योगाः परोपकाराश्च तथाऽहिंसादयः शुभाः ॥१२२॥शुभकर्माणि कार्याणि पूजा व्रतानि सर्वथा ।स्नानानि चोपरागाश्च संक्रान्तयश्च सर्वथा ॥१२३॥पुण्याहानि च सर्वाणि तथोत्सवाः शुभानि च ।वैवाहिकानि कार्याणि दैवानि चेतराण्यपि ॥१२४॥यात्राश्च देवयानानि सन्ति लक्ष्मि! पतिप्रभौ ।पतिरेव परंब्रह्म ज्ञात्वा भजेत्पतिव्रता ॥१२५॥एतस्य पठनाच्चापि श्रवणात् कीर्तनाच्च वा ।स्मरणान्माननाच्चापि भुक्तिर्मुक्तिः करे स्थिता ॥१२६॥पत्युर्धर्मान्नान्यधर्मः सत्याश्चात्र विशिष्यते ।सतीधर्मः परोधर्मो हरेः सेवात्मको हि सः ॥१२७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये षडशीतिनरककुण्डपरिमाणानि, सावित्र्यै यमप्रोक्तं ज्ञानभक्त्यादिकं, सत्यवतो जीवनं, पतिधर्मश्रैष्ठ्यं चेत्यादिनिरूपणनामैकसप्तत्यधिकत्रिशततमोऽध्यायः ॥३७१॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP