संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४३७

कृतयुगसन्तानः - अध्यायः ४३७

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
लक्ष्मि! सोमकुले राजा मनोजवोऽभवत्पुरा ।
अयष्ट स सुरान् यज्ञैर्ब्राह्मणानन्नसंचयैः ॥१॥
पितॄँश्च तर्पयामास कव्येन सेवया हरिम् ।
अहंकारोऽभवत्तस्य धनपुत्रादिनाशकृत् ॥२॥
अहंकारो मदो लोभो हिंसा कामश्च रुट् रतिः ।
एते सर्वे सवयस्याः सम्पदां नाशहेतवः ॥३॥
तस्य राज्ञोऽभवल्लोभो विप्रद्रव्यकराऽर्जने ।
धनं धान्यं च विप्राणां जहार किल लोभतः ॥४॥
देवानां चापि वित्तानि लोभाच्च जगृहे नृपः ।
क्षेत्राणि जीविकाश्चापि जहार रागतः स हि ॥५॥
अथ पुण्यविनाशेन क्रूरकर्मविपाकतः ।
पुरं तस्य महासैन्यैः रुरोध गोलभो रिपुः ॥६॥
षण्मासान् तौ युयुधाते गोलभस्य जयोऽभवत् ।
मनोजवः पुत्रदारयुक्तो वनान्तरं ययौ ॥७॥
यत्रान्नं प्राप्यते नैव फलान्यपि क्वचित्क्वचित् ।
तत्र बालः क्षुधितश्चाऽयाचताऽन्नं हि मातरम् ॥८॥
अम्ब मेन्नं प्रयच्छ त्वं क्षुधा मे बाधते भृशम् ।
पितर्भक्ष्यं देहि किञ्चिदन्यथा मे मृतिर्ध्रुवा ॥९॥
श्रुत्वा पिता सुमित्राख्यां भार्यां प्राह शनैस्तदा ।
सुमित्रे! किं करोम्यद्य क्व याम्यन्नार्जनाय तु ॥१०॥
मरिष्यत्यचिरादेषः साऽवयोरपि वै गतिः ।
कथं ब्रह्मा ससृजे वै दुर्भाग्यं मां निरर्थकम् ॥११॥
नाऽन्नदानं प्रदत्तं वै पूर्वस्मिन् संभवे मया ।
न वा शंभुर्हरिकृष्णनारायणः प्रपूजितः ॥१२॥
सूर्यवह्निवरुणाद्या देवा अपि न पूजिताः ।
न जीविकाः प्रदत्ता वै पूर्वजन्मनि सुन्दरि! ॥१३॥
अन्यदत्तं त्वपहृतं वितर्कये गते जनौ ।
तेन पापेन चास्मिन् वै जन्मन्यहं प्रगर्वितः ॥१४॥
अहंकारेण वै देवविप्रक्षेत्राण्यपाहरम् ।
वित्तं चाऽपाहरं दैवं वैप्रं धार्मिकमित्यपि ॥१५॥
एवं मे दुष्कृतं सर्वं यत्फलं राज्यनाशनम् ।
पराजयो वने वासो यत्राऽन्नादि न लभ्यते ॥१६॥
क्षुधिताः पुत्रदाराश्च तृषिताश्च यथा वने ।
क्षुधातृषाभिभूतेन विलोक्यन्ते तु हा गतिः ॥१७॥
पूर्वं दाने जलं चान्नं नैव दत्तं भवेद् यतः ।
न हुतं न कृतं तीर्थं श्राद्धं कृतं च नो भवेत् ॥१८॥
अतिथिः पूजितो नैव ज्ञातिभोजनमेव न ।
बालानां भोजनं चापि गवां चापि तृणादिकम् ॥१९॥
साध्वीनामाश्रयश्चापि सेवा सतां न वै कृता ।
जन्तूनां कणपिष्टादि दत्तं नैव भवेत् प्रिये ॥२०॥
अन्यथा वै कथं चेदृक् कष्टं मम समापतेत् ।
फलं जलं दलं कन्दो मूलं पुष्पं च पादुके ॥२१॥
ताम्बूलं चन्दनं छत्रं चामरं चानुलेपनम् ।
वस्त्रं विभूषणं यानं वाहनं किञ्चिदित्यपि ॥२२॥
अन्ततस्तक्रमेऽवापि प्रदत्तं न भवेदिति ।
तेन पापेन सर्वस्वदुःखाऽद्रिर्मे समागतः ॥२३॥
नाऽश्वत्थश्चाम्रवृक्षो वा कपित्थस्तिन्तिडी तथा ।
अमृतादिफलिवृक्षा रोपिताः सिञ्चिता नहि ॥२४॥
नारीकेलामलकीनां तरवो रोपिता नहि ।
अध्वगानां तैर्थिकानां विश्रान्तिभवनानि न ॥२५॥
धर्मशालाश्च वा नैव कारिताः स्युः पुरा प्रिये ।
देवालये मया सेवा मार्जनलेपनादिका ॥२६॥
न कृता कारिता नैव तडागाद्या न खानिताः ।
पुष्पोद्यानो न रोपितश्च न कृतं तुलसीवनम् ॥२७॥
तेन पापेन सर्वस्वदुःखाऽद्रिर्मे समागतः ।
न कृताः क्रतवश्चापि दक्षिणाश्चापि नार्पिताः ॥२८॥
उपोषणं व्रतानां न कृतं नान्येन कारितम् ।
श्रेष्ठमासे च वर्षासु देवपूजा न कारिता ॥२९॥
नैवेद्यं जलपानादि मया नीराजनादि न ।
देचोत्सवः कीर्तनं चोद्यापनं कारितं न च ॥३०॥
तुलसीमालिका नापि धृता कण्ठे सुपावनी ।
कृतो नैव जपश्चापि कारितो न कदाचन ॥३१॥
तेन पापेन सर्वस्वदुःखाऽद्रिर्मे समागतः ।
एवं स विलपन् राजा दुःखमूर्छामुपाययौ ॥३२॥
सुमित्रा विललापाऽथाऽऽलिङ्ग्य सा पतिदेवता ।
अहो नाथ न यातोऽसि दुःखात् कच्चिन्मृतिं वने ॥३३॥
मामनाथां ससुता त्वं विहाय विजने वने ।
मृतोऽसि यदि राजेन्द्र निर्धवाऽनुव्रजाम्यहम् ॥३४॥
चन्द्रकान्तः सुतश्चापि पितरं परिरभ्य च ।
रुरोद तावद् योगीन्द्रः पराशरमहामुनिः ॥३४६॥
यदृच्छयाऽऽजगामाऽत्र दृष्ट्वा तं तु पतिव्रता ।
सुमित्रा तत्सुतश्चापि ववन्दाते समुत्थितौ ॥३६॥
आश्वासितौ तौ मुनिना प्राहतुश्च मुनिं तदा ।
गोलभेन हृतं राज्यं वनागमक्षुधादिकम् ॥३७॥
सर्व परिचयं राज्ञो मूर्छां चेति यथार्थकम् ।
शक्तिपुत्रस्तु तच्छ्रुत्वा पराशरः पतिव्रताम् ॥३८॥
सुमित्रां प्राह मा भीस्ते भूयादत्र ममाऽऽगमे ।
अशुभं वै विनष्टं यत् यत् साधोर्मे दर्शनं तव ॥३९॥
सम्बोधयामि राजानं पश्य कृष्णप्रतापतः ।
इत्युक्त्वा मुनिराट् हस्ते जलं कृत्वाऽऽह मन्त्रकम् ॥४०॥
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
पस्पर्श च करेणैनं शवतुल्यं नराधिपम् ॥४१॥
तावन्मनोजवो राजा ह्युत्थितश्च ननाम तम् ।
प्रोवाच भगवन् रक्ष कष्टादस्माद्धि दारुणात् ॥४२॥
पराशरः सतीं पुत्रं प्राह मन्त्रं पुनः पुनः ।
पापं प्रज्वालयामास भक्तान् भागवतान् व्यधात् ॥४३॥
ददौ वन्यफलानां सुभोजनं जलमुत्तमम् ।
अक्षयं च फलं राज्ञ्यै प्रददौ स मुनीश्वरः ॥४४॥
प्रातः श्रीमत्कृष्णनारायणमूर्तिं जलेन वै ।
विधाय पूजनं कार्यं फलं मूर्त्या सहापि च ॥४५॥
पूजनीयं कुसुमाद्यैस्तस्मात् फलानि षोडश ।
अमृतानि जनिष्यन्ते प्रातः सायं च षोडश ॥४६॥
तान्येव भक्षणीयानि यावद्व्यसननाशनम् ।
इत्युक्त्वा च सुमित्रां स पातिव्रत्यं जगाद ह ॥४७॥
शृणु सुमित्रे! नित्यं त्वं त्वरण्ये प्रातरेव यत् ।
सुसंस्कृत्य शरीरं स्वं देशकालानुसारतः ॥४८॥
पतिं सम्पूज्य विधिवत् फलं सम्पूज्य भावतः ।
वह्निं प्रज्वाल्य समिधो दत्वा पुष्पफलानि च ॥४९॥
स्वपत्युर्विजयार्थं च शत्रूणां नाशनाय च ।
तव मस्तकतः केशं त्वेकमुत्पाट्य नाऽपरम् ॥५०॥
जुहुधि पावकं साध्वि! सायं प्रातः पृथक् पृथक् ।
'शत्रुनाशकाय रुद्राग्नये स्वाहेति वै वद ॥५१॥
चत्वारिशद्दिनं होमं कुरु ब्रह्मव्रताऽन्विता ।
ब्रह्मचर्यवती साध्वि! विजयस्ते भविष्यति ॥५२॥
प्रयोगोऽयं सेतुबन्धे गन्धमादनपर्वते ।
अब्धितटे मंगलाख्यतीर्थे समाचरेः सति! ॥५३॥
इत्युक्ता सा ययौ राज्ञा सुतेन सहिता सती ।
पराशरं नमस्कृत्या फलाहारा पतिव्रता ॥५४॥
भोजयित्वा सुतं नाथं तीर्थे स्नात्वाऽथ सा सती ।
यथोक्तं श्रीकृष्णनारायणमन्त्रं जजाप च ॥५५॥
वह्नौ होमादिकं दत्वा केशं जुहाव मन्त्रतः ।
चत्वारिंशत्तमे सायाह्ने सा जुहाव केशकम् ॥५६॥
तद्धूमाद्द्राक्समुत्पन्न धनुर्लोकभयंकरम् ।
अक्षयाविशुधी चापि खङ्गं च कनकत्सरू ॥५७॥
एकं चर्म गदा त्वेका शक्तिश्च मुशलो महान् ।
शंखो रथोऽश्वसहितः सपताकः ससारथिः ॥५८॥
अभेद्यं कवचं सेनापतिः सैन्यान्वितस्तथा ।
अस्त्रशस्त्राणि बहूनि यानानि वाहनानि च ॥५९॥
भोजनादीनि सर्वाणि फलाज्जातानि पद्मजे! ।
दिव्यवस्त्राणि भूषाश्च राजसम्पन्नवोत्तमा ॥६०॥
ओषधानि तथा वाहाः सर्वं तस्मादुपस्थितम् ।
आकाशवाणी तामाह भद्रे! साध्वि! जयोऽस्तु ते ॥६१॥
स्मारितश्च तथा पूज्यो महामुनिपराशरः ।
सस्मितो द्राग् विप्रवर्यश्चाययौ तत्पुरःस्थितः ॥६२॥
पराशरस्तदा राज्ञे ब्रह्माद्यस्त्रं समन्त्रकम् ।
साऽङ्गं च सरहस्यं च सोत्सर्गं सोपसंहृतिम् ॥६३॥
उपादिशत्तदा राजा जग्राहेश्वरराडभूत् ।
मुनिना प्रेरितो नत्वा चारुरोह रथं ततः ॥६४॥
राज्ञीं समादिशत्तत्र रथमध्ये स्थिरा भव ।
यावद् युद्धं च विजयो रथान्मा त्वमवातर ॥६५॥
तव मस्तककेशानां सैन्यं चामरमेव यत् ।
पतिश्चापि सुनिर्विघ्नो यावत्तेऽस्ति रथे स्थितिः ॥६६॥
त्वयि रथस्थितायां वै मृतस्य जीवनं भवेत् ।
पातिव्रत्यबलेनाऽस्य राज्ञो निर्विघ्नता भवेत् ॥६७॥
पुत्रं पार्श्वे तदा कृत्वा रथे तिष्ठ सदा सति! ।
यावत्स्वराज्यभवने चत्वरे ते गतिर्भवेत् ॥६८॥
राज्यांगणे त्वया तावत् स्थेयं रथे ततः परम् ।
तवाऽवरोहात्पूर्वं त्वं पुत्रं पतिं सुवस्तुकम् ॥६९॥
अवरोहयेः प्रागेव ततस्त्वं भूमिगा भव ।
तावदेव रथः सैन्यं केशजं लयमेष्यति ॥७०॥
गच्छ साध्वि! याहि राजन् कुमार राज्यमाप्नुहि ।
इत्युक्त्वा तिलकं बिन्दुं चन्द्रं कृत्वा तिरोऽभवत् ॥७१॥
सार्धं पत्न्या च पुत्रेण ससैन्यो विजयाय सः ।
गत्वा स्वीयपुरं राजा दध्मौ शंखं मुहुर्मुहुः ॥७२॥
गोलभो निर्ययौ तूर्णं युद्धाय सैन्यसंयुतः ।
दिनत्रयमभूद् युद्धं नष्टं सैन्यं तु गौलभम् ॥७३॥
चतुर्थे दिवसे राजा गोलभोऽपि विनाशितः ।
ततः सपुत्रभार्यश्च क्ष्मेशो मनोजवः स्वके ॥७४॥
भवने संप्रविवेश तेऽवतेरुः रथात्ततः ।
तावत्सैन्यं रथः शस्त्रं फलादीनि तिरोऽभवन् ॥७५॥
राज्यं चक्रे हतशत्रुं नाऽहंकारं चकार सः ।
धर्मं यज्ञं जपं दानं पुण्यं चक्रे निरन्तरम् ॥७६॥
देवब्राह्मणसाध्वीनां सतां सेवां सदाऽकरोत् ।
अतिथीन् पूजयांचक्रे दानधर्मान् बहून् व्यधात् ॥७७॥
खातधर्मान् सत्रधर्मान् यज्ञधर्मांस्तथाऽऽचरत् ।
वृक्षसेचनधर्मांश्च श्राद्धधर्मांस्तथाऽकरोत् ॥७८॥
जीविकावृत्तिधर्मांश्च करक्षमापनादिकान् ।
गोरक्षादिकधर्मांश्च व्रतधर्मान् समाचरत् ॥७९॥
प्रजारक्षाकरान् धर्मान् देवपूजादिकान् स्वयम् ।
अकरोत् कारयामास कथाज्ञानादिधर्मकान् ॥८०॥
द्रोहनिन्दादिकं त्यक्त्वा चाहिंसो निरतोऽभवत् ।
राज्ञी चापि सतीधर्मान् पालयामास सुन्दरी ॥८१॥
पूर्वतस्तु विशेषेण यथा सा तापसी शिवा ।
नित्यं ध्यानपरा कृष्णनारायणे स्वस्वामिनि ॥८२॥
कान्ते सेवापरा नित्यं ब्रह्मचर्यपरा तथा ।
देवापूजापरा कृष्णव्रतकर्त्री निरञ्जनी ॥८३॥
त्रिषवणस्नायिनी च पतिकृष्णपरायणा ।
एकभुक्ता जपयज्ञपरा साधुप्रसेविका ॥८४॥
अभवच्च सदा तीर्थपाना मुन्यर्हभोजना ।
एवं स्वस्वामिनं दासी किंकरीव प्रसेवते ॥८५॥
राजाऽप्यहिंसानिरतः सदा धर्मपरोऽभवत् ।
प्रजाः सर्वा वैष्णवीदीक्षितास्तेन विधापिताः ॥८६॥
विशेषतस्तु साधूनामाहूय मण्डलानि च ।
कारयामास सततं नामसंकीर्तनं हरेः ॥८७॥
ऋषीन् गृहे वासयित्वा वेदशास्त्रकथाः शुभाः ।
सकुटुम्बश्च शुश्राव सेवयामास सात्त्वतान् ॥८८॥
सहस्रवत्सरानेवं ररक्ष स मनोजवः ।
ततो राज्ये सुतं चाभिषिच्य तपसे संययौ ॥८९॥
ध्यायन् कृष्णमचिरेण गोलोकं प्रययौ नृपः ।
सुमित्राऽपि तपसे सा पत्युश्छायास्थिताऽभवत् ॥९०॥
पतिदेहं समालिंग्य वह्निमुत्पाद्य देहजम् ।
अन्वारुह्य चितां तस्य प्राप धामाऽक्षरं हरेः ॥९१॥
एतत्ते कथितं लक्ष्मि! पातिव्रत्यपरायणम् ।
यः शृणुयात्पठेद्वापि सर्वधर्मफलं लभेत् ॥९२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मनोजवनृपतेर्नास्तिकत्वेन गोलभद्वारा राज्यादिनाशः पराशरोक्तमन्त्रहवनादिभक्त्या तत्पत्नीसुमित्रायाः पातिव्रत्येन हवनाद्युत्थितदिव्यसैन्यद्वारा पुनः राज्यप्राप्तिर्मोक्षादि चेतिनिरूपणनामा सप्तत्रिंशदधिकचतुश्शततमोऽध्यायः ॥४३७॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP