संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २१९ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २१९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१९ Translation - भाषांतर श्रीनारायण उवाच--श्रूयतां च महालक्ष्मि! सर्वा तीर्थमयी हि सा ।द्वारका भगवद्वासा किमु वर्ण्यं विशेषकम् ॥१॥तथापि वर्णयिष्यमि तीर्थानि कानिचिद् यथा ।तत्र मुख्यां गोमतीं वै प्रगच्छेत् कृष्णसंश्रयाम् ॥२॥यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः।अमंगलानां पापानां नाशकं स्पर्शमात्रतः ॥३॥सर्वेच्छापूरकं पुण्यं प्रणमेत् गोमतीजलम् ।उभश्रेयःपदं गतिप्रदं वै गोमतीजलम् ॥४॥एकार्णवे पुरा जाते नष्टे स्थावरजंगमे ।ब्रह्मा जज्ञे नाभिपद्मे तेन वै सनकादयः ॥५॥समुत्पादिता आज्ञप्ताः सृष्टिकार्यार्थमेव च ।अगृहीतवचसस्ते ययुर्वै तपसे ततः ॥६॥पश्चिमां दिशमादाय तीरे नदनदीपतेः ।तेजोमयस्वरूपस्य द्रष्टुकामा हरेस्तदा ॥७॥हरौ मनः समाधाय तेपिरे दारुणं तपः ।बहुवर्षसहस्रैश्च प्रसन्नो भगवान् स्वयम् ॥८॥बभूव प्रेरयामास चक्रं स्वीयं सुदर्शनम् ।पृथ्वीं भित्त्वा जलं नीत्वा तेजोमयं सुदर्शनम् ॥९॥बहिरायात् सूर्यसमं सहस्रारं दुरासदम् ।दैत्यदानवहन्तृ च भक्तरक्षा करं सदा ॥१०॥दृष्ट्वा चक्रं विस्मिताश्च ब्रह्मपुत्राः परस्परम् ।तदा नभोगता वाणी प्राह तांश्च कुमारकान् ॥११॥भो ब्राह्मणा योगिसिद्धाः स्वयं नारायणो हरिः ।प्रसन्नस्तपसा साक्षाच्छीघ्रमाविर्भविष्यति ॥१२॥तस्याऽर्हताकृते चेतज्जलमाविर्बभूव ह ।जलेनानेन पूतेन शीघ्रमर्घं प्रयच्छत ॥१३॥यदिदं तेजसा व्याप्तमायुधं तत्सुदर्शनम् ।श्रीहरेर्लोकनाथस्य तस्मादर्घं प्रयच्छत ॥१४॥तच्छ्रुत्वा च सनकाद्यास्तुष्टुवुर्वै सुदर्शनम् ।नमो ज्योतिःस्वरूपाय ब्रह्मशस्त्राय ते नमः ॥१५॥नमो भक्तसुरक्षाय विष्णुशस्त्राय ते नमः ।सहस्राशय सूर्यायाऽमोघाय ते नमो नमः ॥१६॥इति स्तुत्वः नमस्कृत्वा पूजयामासुरक्षतैः ।पुष्पैः पत्रैर्जलैः स्तोत्रैः प्रणेमुश्च पुनः पुनः ॥१७॥हरिर्ब्रह्मा वसिष्ठश्च समायाताश्च तत्स्थले ।पुत्राणां तपसा हृष्टा ददुः स्वदर्शनं तदा ॥१८॥सत्यलोकस्थिता गंगा मूर्तापि तत्र चागता ।ब्रह्मा प्राह तदा गंगां वशिष्ठं मम पुत्रकम् ॥१९॥अनुयाहि समुद्रान्तं जलं भूत्वा जले वस ।यत्र सुदर्शनाद्वारि पुण्यं चात्र समुद्गतम् ॥२०॥तत्र स्थानं सदा ते स्यात् तीर्थं सर्वाघनाशनम् ।श्रीकृष्णस्य पादस्पर्शात् सदा पुण्या सुते भव ॥२१॥गवां किरणमुख्यानां जले सुदर्शनोद्भवे।स्थितिमत्त्वात् सदा ते वै संज्ञाऽस्तु गोमती शुभा ॥२२।वशिष्ठस्याऽनुगा भूत्वा नदीरूपा सुते भव ।पितेव पुत्रीति यथा वशिष्ठतनया भव ॥२३॥बाढमित्येव तानुक्त्वा प्रस्थिता जलभावतः ।वसिष्ठश्चाग्रतो याति गंगा तं पृष्ठतोऽन्वगात् ॥२४॥तां दृष्ट्वा मानवाः सर्वे देवाश्च तीर्थकोटयः ।नमश्चक्रुर्महापुण्यां गच्छन्तीं पश्चिमार्णवम् ॥२५॥वशिष्ठमनुगच्छन्ती प्रस्थिता वरुणालयम् ।समाकिरन् महाभागा सुमनोभिश्च तां नदीम् ॥२६॥दिव्यैर्माल्यैः सुगन्धैश्च गर्न्धैर्धूपैस्तथाऽक्षतैः ।पूजयामासुराश्चर्यसमेता वै सुरादयः ॥२७॥अस्या दर्शनमात्रेण मुक्तिं यास्यन्ति मानवाः ।किं पुनः स्नानदानादि कृत्वा यान्ति हरेः पदम् ॥२८॥इत्युक्त्वा चार्पयित्वाऽर्घ्यं श्रीकृष्णमीडिरे हरिम् ।पीतकौशेयवसनं वनमालाविभूषितम् ॥२९॥दिव्यगन्धसुगन्धाढ्यं दिव्यस्वर्णांगदान्वितम् ।दिव्याभरणहेतिं च मकराकारकुण्डलम् ॥३०॥ज्वलत्किरीटमुकुटं श्रीवत्सांकितवक्षसम् ।भक्ताऽभयप्रदहस्तं प्रलम्बितचतुर्भुजम् ॥३१॥घनश्यामं प्रसन्नास्यं लक्ष्मीसेवितपत्कजम् ।नताः स्मश्च नता स्मश्च तुष्टुवुश्च पुनः पुनः ॥३२॥नारायणो हरिः कृष्णः प्रसन्नमनसा द्विजान् ।उवाच परमप्रीत्या सुरान् कुमारकाँस्तथा ॥३३॥यूयं सर्वे तिष्ठतात्र चाऽस्पृष्टा मम मायया ।ज्ञानिनो मोक्षिणश्चैव पावना वसतात्र वै ॥३४॥इयं वै गोमती गंगाऽऽनीता भवत्कृते मया ।सर्वेषां भवतां चैव तीर्थानां श्रैष्ठ्यमास्थिता ॥३५॥मोक्ष्यर्थिभिः कुमारैश्चाप्यहमत्र प्रसादितः ।तस्मादिदं परं तीर्थं गोमत्याख्यं च मोक्षदम् ॥३६॥अनुग्रहाय भवतां मया चक्रं सुदर्शनम् ।दर्शितं प्रथमं विप्रा भुवं भित्वा जलं तथा ॥३७॥भित्वा तेजोमयं दिव्यं समायातं ममाग्रतः ।चक्रतीर्थमिति ख्यातं गोमत्यां संभविष्यति ॥३८॥ममापि नियतं वासो भवतामपि सर्वथा ।चक्रतीर्थे सदावासो भविष्यति हि शाश्वतः ॥३९॥गोमत्यर्णवसंयोगे ये स्नास्यन्ति जनादयः ।चक्रतीर्थे च ये स्नातास्तेषां मुक्तिः करे स्थिता ॥४०॥गोमत्यां सागरे सर्वतीर्थानि प्रवसन्ति हि ।सर्वे देवाश्च ऋषयः प्रवसन्ति हि संगमे ॥४१॥सनकादिभिराचम्य स्नात्वा पीत्वा जलं तदा ।हरेश्चरणौ प्रक्षाल्य धृतं मूर्ध्नि जलं तदा ॥४२॥सर्वदेवैस्तथा चतुर्दशलोकनिवासिभिः ।गोमती पूजिता तत्र पीतं पुण्यं जलं तथा ॥४३॥मूर्ध्नि धृतं जलं तस्याः पादौ प्रक्षालितौ हरेः ।गोमती चापि कन्या च भूत्वा धृत्वा घटे जलम् ॥४४॥अवनीज्य हरेः पादौ मूर्ध्ना जलमधारयत् ।कृत्वाऽर्घं श्रीहरये च दत्वा सा च जलांजलिम् ॥४५॥विकीर्य कुसुमान्यत्र प्रविष्टा वरुणालये ।सनकाद्या महर्षयो देवाश्च मुनयस्तथा ॥४६॥ये ये तत्र च तीर्थानि पूर्योऽरण्यानि चाययुः ।ते ते तत्र कृतस्थानास्तीर्थरूपैः समस्थिताः ॥४७॥एवं सा गोमती सर्वतीर्थमयी महोदया ।संजाता श्रीहरेर्योगात् पावनी मोक्षदा शुभा ॥४८॥हरिश्च पश्यतां सर्वतीर्थानां वै तिरोऽभवत् ।सर्वे देवादयो नत्वा तां दिशं स्वालयान् ययुः ॥४९॥एवं सा गोमती लक्ष्मि! संजाता सागरंगमा ।कृष्णयोगात्सर्वपापहरा गंगा सरिद्वरा ॥५०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोमतीतीर्थचक्रतीर्थेतिहासमाहात्म्यकथननामैकोनविंशाऽधिकद्विशततमोऽध्यायः ॥२१९॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP