संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २८८ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २८८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २८८ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! तदा राज्यं चक्रे धर्मांगदः सुतः ।पितुर्नियोगात् संकुर्वन् कारयन् हरिवासरम् ॥१॥धर्मे भागवते संरक्षयन् सर्वाः प्रजाः सुतः ।विष्णुदिनव्रतार्थं वादयते पटहं सदा ॥२॥राजापि वासरं विष्णोः करोति नियमेन वै ।अन्यव्रतानि सन्त्यज्य भुंक्ते पत्नीं सुयौवनाम् ॥३॥एकदाऽऽश्विनसमये मोहिनी सर्वभावतः ।राजानं रमयामास दिव्यसौख्यैः पुनः पुनः ॥४॥पार्थिवश्चातिमुग्धोऽपि व्रतं नोपेक्षते हरेः ।क्रीडां त्यजति क्ष्मापालो दशम्यादिदिनत्रये ॥५॥विष्णोर्दिनं न त्यजति जन्ममृत्युनिकृन्तनम् ।तावत् प्राप्तः प्रबोधाय विष्णोर्मासस्तु कार्तिकः ॥६॥यस्मिन् कृतं तु सुकृतं यैः कैश्चिन्मनुजैरिह ।अक्षयं हि भवेत् सर्वं विष्णुलोकप्रदायकम् ॥७॥इति विचार्य नृपतिर्मोहिनीं वाक्यमब्रवीत् ।रतं देवि त्वया सार्धं मया सम्वत्सरान् बहून् ॥८॥तवाऽपमानभीतेन नोक्तं किंचिदपि क्वचित् ।त्वय्यासक्तस्य मे सुभ्रु! बहवः कार्तिका गताः ॥९॥न व्रतं कार्तिके जातं मे मासं वाऽर्धमासकम् ।सोऽहं कार्तिकमिच्छामि सव्रतं पर्युपासितुम् ॥१०॥अव्रतः कार्तिको यस्य गतस्तस्य वृथा गतम् ।मद्यमांसव्यवायाढ्या अपि कार्तिकसद्व्रताः ॥११॥भूत्वा शुद्धा गतास्ते वै शाश्वतं वैष्णवं पदम् ।कार्तिके दीपदानेन दाता वै दिवमाव्रजेत् ॥१३॥परदीपप्रबोधेन दरिद्रोऽपि दिवं व्रजेत् ।पुष्करे पूर्णिमां कृत्वाऽजन्मपापात्प्रमुच्यते ॥१४॥व्रतोपवासनियमार्चनदानादिसत्कृतैः ।गच्छति कार्तिको यस्य स याति परमां गतिम् ॥१४॥कार्तिके कृच्छ्रसेवी यः प्राजापत्यपरोऽपि वा ।एकान्तरोपवासी वा त्रिरात्रोपोषितोऽपि वा ॥१५॥सप्ताहं वा दशाहं वा पक्षं मासमुपोषितः ।फलाहारो नरो याति स विष्णोः परमं पदम् ॥१६॥एकभक्तेन नक्तेनाऽयाचितेन व्रतस्थितैः ।धरा दारा सुतो राज्यं धनं धान्यमवाप्यते ॥१७॥कार्तिको भक्तिदः पुण्यो व्रतदानार्चनादिभिः ।तस्मिन् हरिदिनं पुण्यं तथैव दिनपञ्चकम् ॥१८॥प्रबोधिनीं जागराढ्यां कृत्वा मुक्तिं प्रयाति वै ।कार्तिके वर्जयेत्तैलं मधु सूपं च मैथुनम् ॥१९॥निष्पावान् राजसान् भोगान् वर्जयेत्तु प्रयत्नतः ।कार्तिके त्वर्जिता दीक्षा नॄणां जन्मनि कृन्तनी ॥२०॥पशुयोनिमवाप्नोति दीक्षया रहितो जनः ।एकादश्यां पूर्णिमायां दीक्षितो याति चाक्षरम् ॥२१॥कुंभान् दत्वा जलपूर्णान् प्रयाति हरिमन्दिरम् ।सम्वत्सरव्रतानां तु समाप्तिः कार्तिकेऽर्चनम् ॥२२॥उद्यापनादिकं सर्वं सम्पूर्णफलदं भवेत् ।नक्तव्रती च षड्रसैर्बालान् साधून् प्रभोजयेत् ॥२३॥अयाचिते त्वनड्वाहं सद्द्विजाय प्रदापयेत् ।नैवेद्याशी भवेद् यस्तु गां प्रदद्यात्सदक्षिणाम् ॥२४॥धात्रीस्नाने जनो दद्यात् पायसं पिच्छलं दधि ।फलानां नियमे तत्र फलानि त्वर्पयेत्तथा ॥२५॥तैलत्यागे घृतं दद्याद् घृतत्यागे पयस्तथा ।धान्यानां नियमे शालींस्तत्तद्धान्यमथापि वा ॥२६॥भूशायित्वे सपर्यंकां शय्यां दद्यादलंकृताम् ।पत्रभोजी प्रदद्याद्वै पात्राणि सघृतानि वै ॥२७॥मौने घण्टां हिरण्यं वा तिलान्वापि प्रदापयेत् ।प्रातःस्नाने हयं दद्यान्निःस्नेहे घृतसक्तुकान् ॥२८॥नखकेशाऽवपने तु दर्पणं मृत्तिकां ददेत् ।पादत्राणाऽग्रहे दद्यादुपानहौ च पादुके ॥२९॥लवणादिपरित्यागे दातव्या गौः सुदुग्धदा ।दीपदाता प्रदद्याद्वै कांचनं देवमूर्तये ॥३०॥छत्रं च चामरे दद्यात् क्षौमवस्त्राणि चार्पयेत् ।त्रिरात्रव्रतकर्ता तु दद्याच्छय्यामलंकृताम् ॥३१॥सप्तरात्रोपवासी तु ' शिबिकां छत्रमर्पयेत् ।पक्षदिनोपवासी तु यानं दद्याच्च हस्तिनम् ॥३२॥मासोपवासकर्ता तु गृहं सर्वस्वमर्पयेत् ।अजाविकं त्वेकभक्ते फलाहारे सुवर्णकम् ॥३३॥शाकाहारे फलं दद्यात्पात्रं वाऽन्यत् समर्पयेत् ।एवं यथा धनस्मृद्धिस्तथा दद्याद् व्रतानुगम् ॥३४॥लभ्यते व्रतकर्ताऽत्र राज्यं दारा धनादिकम् ।तस्मान्मोहिनि! कर्ताऽस्मि कार्तिके व्रतसेवनम् ॥३५॥व्रतोपवासनियमैः कार्तिको यस्य गच्छति ।देवो वैमानिको भूत्वा स याति परमां गतिम् ॥३६॥तस्मान्मोहं परित्यज्याऽऽज्ञापय कार्तिके व्रते ।अहं व्रतधरश्चैव भविष्ये हरिपूजने ॥३७॥श्रुत्वैतत्प्रतिकूलं सा मोहिन्याह निजार्थिनी ।न व्रतं हि त्वया कार्यं यदि मामिच्छसि प्रियाम् ॥३८॥दानं प्रपालनं युद्धं कार्यत्रयं तु भूभुजाम् ।व्रतादिकरणं राज्ञां नोक्तं क्वापि निदर्शने ॥३९॥मुहूर्तमपि राजेन्द्र न शक्नोमि त्वया विना ।स्थातुं कमलनाभाभ किं पुनर्माससंख्यया ॥४०॥त्वयि व्रते कृतेऽवश्य मरणं मे भवेन्ननु ।करिष्यावस्ततो वार्धक्ये व्रतं कार्तिकस्य वै ॥४१॥श्रुत्वा प्राह तदा राजा मोहिन्यां वचनोत्तमम् ।न करिष्ये व्रतं सुभ्रु करिष्ये तव सम्मतम् ॥४२॥श्रुत्वा तु मोहिनी हृष्टा संश्लिष्टा रहसि स्थितम् ।रमयामास तन्वंगी कामरीतिविधानतः ॥४३॥तस्यैवं रममाणस्य समायाता प्रबोधिनी ।रुक्मांगदस्य कर्णाभ्यां पटहध्वनिरागतः ॥४४॥प्रातर्हरेर्दिनं लोकास्तिष्ठध्वं त्वेकभोजनाः ।अक्षारलवणाः सर्वे हविष्यान्ननिषेविणः ॥४५॥अवनितल्पशयनाः कामसंगविवर्जिताः ।स्मरध्वं देवदेवेशं कृष्णनारायणं हरिम् ॥४६॥सकृद्भोजनसंयुक्ता उपवासं करिष्यथ ।अकृतश्राद्धनिचया गच्छध्वं श्रीहरेः पदम् ॥४७॥प्रातः कार्तिकशु्क्लाऽस्ति त्वेकादशी प्रबोधिनी ।यास्तूपोष्य हरेर्धाम विधूय पापजालकम् ॥४८॥कुरुध्वं श्रीहरेः पूजामात्मवित्तेन मानवाः ।वस्त्रैः पुष्पैर्धूपदीपैर्वरचन्दनकुंकुमैः ॥४९॥नैवेद्यैश्च फलैर्यष्ट्वा गच्छध्वं श्रीहरेः पदम् ।यो न कुर्याद्वचो रुक्मांगदस्य हरिधामदम् ॥५०॥स मे दण्ड्यश्च वध्यश्च धर्मांगदो ब्रवीम्यहम् ।इति श्रुत्वा पटहस्य धर्म्यां वै घोषणां स्वकाम् ॥५१॥रुक्मांगद उदतिष्ठन्मोहिनीशयनाद् द्रुतम् ।प्राह प्रातर्हरेरह्नि भविष्यत्यघनाशनम् ॥५२॥संयतोऽहं भविष्यामि क्षम्यतां क्षम्यतामिति ।इयमेकादशी कार्या बन्धछेत्री गतिप्रदा ॥५३॥मया सह विशालाक्षि त्वं चापि तमधोक्षजम् ।आराधय हृषीकेशमुपवासपरायणा ॥५४॥येन यास्यसि निर्वाणं दाहप्रलयवर्जितम् ।पुना राज्यं पुनः स्वर्गं पुनर्यद्वा प्रमोक्षणम् ॥५५॥मोहिन्युवाच साधूक्तं त्वया व्रतार्चनं हरेः ।जन्ममृत्युजराछेदि करिष्ये वै तवाऽज्ञया ॥५६॥प्रतिज्ञा या त्वया पूर्वं कृताऽस्मिन् रैवते गिरौ ।करप्रदानसहिता भवता सुकृतांऽकिता ॥५७॥तस्यास्तु समयः प्राप्तो दीयतां सहि मे त्वया ।अन्यथाऽऽजन्मनः पुण्यं सर्वं ते नाशमेष्यति ॥५८॥श्रुत्वा स्मृत्वाऽऽह रुक्मांगः कर्ताऽस्मि त्वन्मनोगतम् ।नाऽदेयं विद्यते किञ्चित्तुभ्यं मे जीवितावधि ॥५९॥किं पुना राज्यनगरं वित्तं वाऽन्यच्च भामिनि ।मोहिन्युवाच संप्राप्तं ज्ञात्वा ह्यवसरं शुभम् ॥६०॥नाथ कान्त प्रिय राजन् जीवितेश रतिप्रिय! ।नोपोष्यो वासरो विष्णोर्भोक्तव्या यद्यहं प्रिया ॥६१॥विनाभूता भविष्यामि त्वत्संयोगं विना नृप! ।तस्मान्मां यदि वाञ्छेथा भोक्तुमाजीवनं प्रियाम् ॥६२॥मयाऽवश्यं च वस्तव्यमामृत्युं त्वद्गृहे नृप ।तदा त्यजोपवासं वै भुज्यतां हरिवासरे ॥६३॥एष एव वरो देयो मया संप्रार्थितः पुरा ।न चेद् दास्यसि मोहाद्वा भूत्वाऽनृतवचा भवान् ॥६४॥यास्यते नरके घोरे यावदाभूतसम्प्लवम् ।पत्नीहानौ व्रतहानौ वचोहानौ बलाबले ॥६५॥दृष्टाऽदृष्टौ वृषाऽधर्मौ विचार्येष्टतमं कुरु ।राजोवाच त्वया सुभ्रु रुद्धः कार्तिकसद्व्रते ॥६६॥रोधयसि पुनरेकादश्यामपि कथं प्रिये ।व्रतपुण्येन सुखिनौ जातौ स्व इति चिन्तय ॥६७॥धर्मस्वसा विधेः पुत्री भूत्वैवं त्वयि नोचितम् ।धर्मरक्षाकरो भूत्वा धर्मविघ्नं करोषि किम् ॥६८॥जन्मप्रभृत्यहं नैव भुक्तवान् हरिवासरे ।स चाऽद्याऽहं तवाऽधीनः कथं भोक्ता हरेर्दिने ॥६९॥अन्तिमे स्वायुषो भागे स्वर्णरेखाप्रसेवनम् ।भजनं पूजनं युक्तं नित्यं च हरिसेवनम् ॥७०॥न कृतं यन्मया बाल्ये यौवने वैभवे सति ।तदहं वनमध्येऽद्य कथं कुर्यां जुगुप्सितम् ॥७१॥मा कुरुष्व व्रतं भंगं मा कुरुष्वाग्रहं तथा ।यदन्यदिच्छसि सुभ्रु दाताऽहं राज्यसम्पदाम् ॥७२॥विमानं संगृहाणेदं दोलां व्योमविहारिणीम् ।कल्पलतारसं भुंक्ष्व मा व्रते विघ्नमाचर ॥७३॥आत्ममांसं नरो भुंक्ते यो भुंक्ते हरिवासरे ।त्रैलोक्यघातिनः पापं मैथुने हरिवासरे ॥७४॥गोचारलोपे यत्पापं यत्पापं कूटसाक्षिके ।निक्षेपहारके चापि तथा विश्वासघातके ॥७५॥हत्याकारिणि यत्पापं यत्पापं गुरुनिन्दके ।तत्सर्वं पातकं त्वन्ने संस्थितं हरिवासरे ॥७६॥एवं जानन् विशालाक्षि कथं भोक्ष्यामि पातकम् ।एवं ज्ञानवती त्वं च कथं नाशयसि व्रतम् ॥७७॥मोहिन्युवाच तच्छ्रुत्वा बाधधर्मान् नृपं प्रति ।एकभुक्तेन नक्तेन यद्वा त्वयार्चितेन च ॥७८॥फलैर्वातूपवासेन द्वादशीं न विलंघयेत् ।गुर्वीणीना गृहस्थानां क्षीणानां रोगिणां तथा ॥७९॥शिशूनां वलिगात्राणां संग्रामक्षितिसेविनाम् ।यज्ञभोगोद्यतानां च पातिव्रत्याढ्ययोषिताम् ॥८०॥युवतीस्त्रीपतीनां च न युक्तं समुपोषणम् ।किमन्यैर्बहुभिर्भूप वाक्यालापकृतैर्मया ॥८१॥भोजनेऽत्र कृते प्रीतिरेकादश्यां त्वया मम ।न प्रीतिर्यदि मे छित्वा शिरः स्वं हि प्रयच्छसि ॥८२॥न करिष्यसि चेद् राजन् भोजनं हरिवासरे ।तदा त्वसत्यवचसो देहं न स्पर्शयामि ते ॥८३॥सत्येन सूर्यस्तपति शशी सत्येन शोभते ।सत्यधर्मस्थिता भूमिः सर्वं धारयते जगत् ॥८४॥वायुर्वात्यपि सत्येन सत्येन ज्वलतेऽनलः ।सत्याधारमिदं सर्वं यथाकार्यं व्यवस्थितम् ॥८५॥सिन्धुर्न चलते सत्याद् विन्ध्यः सत्यान्न वर्धते ।वृक्षाः सत्यसमाचारा ऋतुमासाद्य पुष्पिणः ॥८६॥अश्वमेधाऽयुतेभ्योऽपि सत्यमेव विशिष्यते ।असत्यवचसो राजन् सर्वं शीघ्रं विनश्यति ॥८७॥मा भूत् तादृक् च ते राजन्शोचामि बहुलाभकृत् ।बहूनां भोजने लाभो दृश्यतेऽतो हठो मम ॥८८॥मत्पित्रापि तथैवोक्तं सत्येनैवोच्यते मया ।यदि चेत्ते न विश्वासो यथेच्छसि तथा कुरु ॥८९॥मोहिनीत्थमभिधाय पितृकार्यप्रसाधिनी ।विरराम यदा लक्ष्मि! राजा चिन्तां जगाम वै ॥९०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रुक्मांगदस्य समाहात्म्यकार्तिंकव्रतेच्छायां मोहिन्या तन्निरोधनं पुनश्च स्वपटहघोषणायां प्रबोधिनीव्रतानुमतियाचनायां मोहिन्या कृतस्तद्विरोध इत्यादिनिरूपणनामाऽष्टाशीत्यधिकद्विशततमोऽध्यायः ॥२८८॥ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP