संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २५० कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २५० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५० Translation - भाषांतर श्रीलक्ष्मीरुवाच-लोके च प्राणिनां रीतिर्नैसर्गिकी तु केशव ।भक्ष्ये पाने तथाऽऽनन्देऽलंकारे विषये प्रिये ॥१॥मानवास्तु तथा मर्त्ये विधिं विस्मृत्य मानवम् ।यान्ति ते पाशवे मार्गे देहेन्द्रियाऽसुतर्पणाः ॥२॥तेषां मुक्तिकरं सौम्यं व्रतं नारायण प्रभो! ।एकादश्या व्रतादन्यन्नास्ति द्राङ् मोक्षदं खलु ॥३॥श्रुत्वैतन्मानसं मेऽतिप्रसन्नं भवति प्रभो ।श्रोतुमिच्छामि माहात्म्यं विधिं प्रपूजनं व्रतम् ॥४॥ज्येष्ठकृष्णैकादशिकातिथेस्तद् वद् केशव ।किं नाम्न्येकादशी कोऽस्या देवः पूज्यश्च किं फलम् ॥५॥नारायण उवाच-एकादशी त्वपराख्या महापातकनाशिनी ।ज्येष्ठकृष्णदलीया वै पुत्रपौत्रप्रदायिनी ॥६॥अस्या अधिपतिर्देवो हरिः स्वयमधोक्षजः ।पत्न्या त्रय्याख्यया युक्तः पूजनीयो विधानतः ॥७॥केतकैरर्चनीयोऽसौ तथाऽन्यैः कुसुमैः शुभैः ।अर्घ्ये बहुफलं देयं दुग्धौदनादि भोजने ॥८॥शार्करं तु जलं शीतं पानार्थं देयमुत्तमम् ।सवत्सायाश्च गोर्दानं गुरवेऽत्र प्रकीर्तितम् ॥९॥दशम्यामेकभुक्तेन नक्तेन निर्वहेद् व्रती ।रात्रौ भूशयनं कुर्याद् रक्षयेद् ब्रह्मचारिताम् ॥१०॥एकादश्यां समुत्थाय ब्राह्मकाले हरिं स्मरेत् ।स्वर्णकेशं पद्मनेत्रं तिलपुष्पसुनासिकम् ॥११॥सकुण्डलं समुकुटं केयूरकटकान्वितम् ।रक्ताधरं सुचिबुकं वर्तुलाननशोभितम् ॥१२॥हसन्तं कुन्दकलिकापंक्तिभासुरदन्तकम् ।प्रोद्भिन्नयौवनोपेतं तेजोमण्डलमण्डितम् ॥१३॥हाररत्नाभरणादिभूषितं सेवितं जनैः ।रूपानुरूपावयवं प्रसन्नमुखपंकजम् ॥१४॥चेतो हरन्तं भक्तस्य कटाक्षशरकारिणम् ।दिव्यानन्दभरं कृष्णं कोटिकन्दर्पसुन्दरम् ॥१५॥ध्यायेदेवं हरिं कृष्णं परमात्मानमीश्वरम् ।ततः स्नात्वा पूजयेच्च विधिना स्वामिनं प्रभुम् ॥१६॥आवाहनादिषोडशविधानैः पूजयेत्प्रभुम् ।पुष्पांजलिप्रपर्यन्तं नैत्यकं पूजनं व्रती ॥१७॥विधाय प्रार्थयेदन्ते व्रतविघ्नप्रशान्तये ।अपराया व्रतं त्वद्य करिष्ये परमेश्वर ॥१८॥अविघ्नं तत्प्रपूर्णं मे भवत्विति ततो व्रती ।मण्डलं सर्वतोभद्रं कारयेदक्षतादिभिः ॥१९॥घटं संस्थाप्य सौवर्णं सजलं ताम्रमित्यथ ।पञ्चरत्नादिसंयुक्तं वस्त्रपल्लवशोभितम् ॥२०॥पूजयेत्तं च तीर्थानि जले त्वावाहयेत् ततः ।मूर्तिं त्रय्या सहाऽधोक्षजस्य कुन्दननिर्मिताम् ॥२१॥घटमूर्ध्नि तिलपात्रे प्रसंस्थाप्य प्रपूजयेत् ।आवाहनात्समारभ्य यथा विसर्जनावधिम् ॥२२॥स्नानालंकारसौगन्ध्यनैवेद्यजलवीटिकाम् ।आरार्त्रिकस्तुतिपुष्पांजलिक्षान्तिसमर्थनाम् ॥२३॥निर्वर्तयित्वा दानानि विविधानि तु दापयेत् ।मध्याह्नेऽपि तथा कुर्यात् पूजनं होममित्यपि ॥२४॥त्रय्याऽधोक्षजनाम्ना वै ह्यष्टोत्तरशतं व्रती ।नैवेद्यं मिष्टमर्पय्य ताम्बूलादि समर्पयेत् ॥२५॥सायं तु मण्डपं रम्यं हरितं कदलीकृतम् ।नवपल्लवपुष्पाढ्यफलयुक्तोरणान्वितम् ॥२६॥सवितानं सुरंगालिचित्रशोभाचमत्कृतम् ।कारयेत् तत्र दोलायामान्दालयेत्तु माधवम् ॥२७॥जलफुव्वारसंसिक्तशीतलोद्यानमध्यगम् ।सिंहासनस्थितं चाधोक्षजं विञ्ज्यात् ततो व्रती ॥२८॥कृत्वैवं तु महापूजां हरेर्निशि प्रकारयेत् ।आरार्त्रिकादिकं चाथ नैवेद्यं दधिशर्करम् ॥२९॥आम्रमिष्टरसाढ्यं च पूरिकादियुतं शुभम् ।अर्पयेत् नक्तभोज्यं च ताम्बूलादि समर्पयेत् ॥३०॥कल्पयेच्छयनार्थं च पर्यंकं प्रेंखयान्वितम् ।निम्बवृक्षप्रशाखायां व्योम्नि बद्धं सुदोलकम् ॥३१॥कोमलं गेन्दुकाद्यं चास्तरणं चापि कल्पयेत् ।भगवन्तं घृतदीपप्रकाशे तत्र दोलयेत् ॥३२॥नृत्यं गीतं कीर्तनं च स्मरणं भजनं तथा ।कुर्युर्जागरणं भक्ता मिलित्वा हरिसन्निधौ ॥३३॥एकादश्याः कथां तत्र शृणुयाच्च पठेच्च वा ।लीलादीनि हरेस्तत्र श्रावयेद् वदनादिना ॥३४॥अखण्डनामभजनं सशब्दं निशि कारयेत् ।भक्तेभ्यो मिष्टसलिलं तथा फलादि चार्पयेत् ॥३५॥पयो दद्यात्कण्ठशान्त्यै दद्यात्त्वन्यदपेक्षितम् ।साधूनां च सतीनां च साध्वीनां योगिनां तथा ॥३६॥सेवनं पादसंवाहं कुर्याच्छ्रमापनोदनम् ।एवं जागरणं कुर्यान्निन्दां कुत्सां विवर्जयेत् ॥३७॥दिव्यां दृष्टिं प्रकुर्याच्चाऽधोक्षजं चिन्तयेद्धृदि ।शुभं सर्वं चरेदेकादशीजागरणव्रती ॥३८॥आलस्यपृष्ठभंगादि नाशयेद् रासकर्मणा ।कूर्दनं गायनं नृत्यं हास्यं कुर्यात्पुनः पुनः ॥३९॥निद्राऽऽलस्यविनाशार्थं धावनं सप्रदक्षिणम् ।कुर्याच्च खेलनं भक्तो भक्तेषु समवर्तिषु ॥४०॥कृष्णलीलां रासलीलां दानिलीलां प्रखेलयेत् ।गोपीलीलां राधया संविहारं च वनेऽटनम् ॥४१॥पद्मया सह लग्नं च भार्गव्या रमया सह ।नारायणस्य लग्नं च प्रोत्सवात्मकमाचरेत् ॥४२॥रात्रौ महोत्सवं कुर्यात् कृष्णस्य गोपिकाकृतम् ।पार्वत्या प्रभया माणिक्या लक्ष्म्या साकमेव वा ॥४३॥वैवाहिकोत्सवं कुर्याद् ब्रह्मणः परमात्मनः ।प्रगायेज्जन्मपद्यानि शक्त्युत्पत्त्युत्सवाँस्तथा ॥४४॥कीर्तयेज्जागरणे च प्रातः स्नात्वा प्रपूजयेत् ।षोडशकोपचाराद्यैः पूजयेच्चाप्यधोक्षजम् ॥४५॥त्रयीं त्वेकादशीं चापि गुरुं प्रपूजयेत्ततः ।गुरोस्तु मस्तके कृष्णमस्तक वर्तते सदा ॥४६॥गुरोर्नेत्रे कृष्णनेत्रं गुर्वास्ये त्वाननं हरेः ।गुरोः कर्णे कृष्णकर्णः हरेर्जिह्वा गुरोर्मुखे ॥४७॥गुरोः कण्ठे हरेः कण्ठो गुर्वोष्ठे माधवाधरः ।गुरोर्वक्षसि कृष्णोरो ह्युदरैक्यं हरेर्गुरोः ॥४८॥गुरोर्हस्ते हरेर्हस्तो गुरोः कट्यां हरेः कटिः ।गुरोः पृष्ठे हरेः पृष्ठं हृदयैक्यं हरेर्गुरोः ॥४९॥गुरोर्बुद्धौ हरेर्बुद्धिर्गुरोर्वाचि हरेस्तु वाक् ।गुरोर्गुप्ते हरेर्गुप्तं गुरोः सक्थ्नोर्हरेरुरू ॥५०॥गुरोस्त्वक्षु हरेस्त्वग् वै गुरोर्देहे हरेर्बलम् ।गुरोर्जान्वोर्हरेर्जानू नखैक्यं च गुरोर्हरेः ॥५१॥गुरोः पादे कृष्णपादो नखैक्यं च गुरोर्हरेः ।गुरौ कृष्णः स्वयं त्वास्ते नान्यः कृष्णो गुरोः परः ॥५२॥गुरुः कृष्णः कृष्णो गुरुस्तस्मै श्रीगुरवे नमः ।इति ध्यात्वा गुरुं सम्यक् पूजयेत् कृष्णभावतः ॥५३॥अर्पयेच्चापि गुर्विष्टं गुरौ तुष्टे स तोषितः ।गुरोस्तु सेवने कृष्णसेवापुण्यं भवेद्ध्रुवम् ॥५४॥बोध्यं गुर्वर्पणं कृष्णार्पणं नास्त्यत्र संशयः ।अहं लक्ष्मि! प्रशिष्याणां गुरुरूपो भवामि हि ॥५५॥गुरौ स्थित्वा दिव्यसेवां गृह्णामि भत्तसत्कृताम् ।येन केन प्रकारेण दानेनाऽभ्यर्चनेन वा ॥५६॥नमनेनार्पणेनापि सेवनेन स्तवेन च ।पादसंवाहनेनापि प्रियवस्त्वर्पणेन वा ॥५७॥गृहादिकं समर्प्यापि तोषणीयो गुरुः सदा ।तस्मादेकादशीवस्तुदानं श्रीगुरवेऽर्पयेत् ॥५८॥पतिं पत्नीं सुतं पुत्रीं कुटुम्बं सर्वमित्यपि ।तारयेद्धि गुरुस्तुष्टस्तस्मात्कृष्णात्मको गुरुः ॥५९॥एवं ज्ञात्वा द्वादश्यां वै दानं तु गुरवेऽर्पयेत् ।पारणां कारयेद् विप्रान् साधून् साध्वीश्च भोजयेत् ॥६०॥बालान् कन्या भोजयेच्च दद्याद् दानानि भूरिशः ।एवं व्रती भुवि स्वर्गे वैराजकेऽपि वा ॥६१॥ऐश्वरेऽव्याकृते चापि शाश्वतं सुखमाप्नुयात् ।लोके प्रसिद्धतां याति त्वपरां यस्तु सेवते ॥६२॥ब्रह्महत्यागोत्रहत्याभ्रूणहत्याकरस्तथा ।स्त्रीहत्यामित्रहत्यादिपापकृन्मुच्यते व्रतात् ॥६३॥परापवादनिरतः परस्त्रीरतिकस्तथा ।अपराव्रतलाभेन विपाप्मा जायते जनः ॥६४॥कूटसाक्षी कूटमाता कूटकपटकारकः ।कूटवाक् पिशुनश्चैते मुच्यन्ते पापतो द्रुतम् ॥६५॥कूटवेदः कूटशास्त्रः कूटज्योतिर्गणस्तथा ।कूटायुर्वेदको वैद्यो मुच्यतेऽस्या व्रतेन वै ॥६६॥ब्राह्मणा ब्रह्मपतिताः क्षत्रिया रक्षणाच्च्युताः ।वैश्याः पराङ्मुखा दानान्मुच्यन्तेऽस्या व्रतेन ते ॥६७॥धर्मबहिष्कृताः शूद्राः शिष्या गुर्वादिनिन्दकाः ।पुत्रो मातापितृहापि मुच्यन्तेऽस्या व्रतेन वै ॥६८॥मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम् ।काश्यां च प्राप्यते पुण्यं शिवरात्र्या व्रतेन यत् ॥६९॥गयापिण्डेन पुण्यं यत् पितॄणां तृप्तिदं मतम् ।सिंहस्थिते बृहस्पतौ गोदावर्यां च यत्फलम् ॥७०॥केदारदर्शनात्पुण्यं बदरीतीर्थजं फलम् ।कुरुक्षेत्रे रविग्राहे सर्वतीर्थप्रसेवनात् ॥७१॥गजाश्वहेमदानेन यज्ञं कृत्वा सदक्षिणम् ।यत्फलं तत्फलप्राप्तिरपराव्रतसेवनात् ॥७२॥अघवृक्षकुठारीयं दोषारण्यदवानलः ।पापाऽन्धकारतरणिर्दुरितमृगसिंहिका ॥७३॥मुक्तिदा भुक्तिदा यावदिष्टदा ह्यपरा मता ।अस्या व्रतेन यत्पुण्यं परं यस्मान्न शिष्यते ॥७४॥अपरा कृष्णयोगात्सा सार्थका व्रतकारिणाम् ।अन्यासां तु व्रतैरत्र खण्डपुण्यं हि लभ्यते ॥७५॥अपराया व्रतेनात्र सार्वभौमफलं भवेत् ।नास्ति यद्व्रतिनश्चात्राऽलभ्यं किञ्चिद् भवेदिति ॥७६॥श्रोता च पाठको लक्ष्मि! गोसहस्रफलं लभेत् ।व्रती पापानि निर्धूय विष्णुलोके महीयते ॥७७॥पराश्चान्या यदग्रे वै स्वल्पा भवन्ति तेजसा ।अपरा सा यतः प्रोक्ता नास्ति यस्याः परं परम् ॥७८॥अपरां समुपोष्यैव पूजयित्वा त्वधोक्षजम् ।त्रयीपत्न्या सहितं च वज्रलेपात्प्रमुच्यते ॥७९॥निष्कृतिशून्यपापानां निष्कृतिरियमुच्यते ।अगतिकस्य जीवस्य गतिरेवाऽपराव्रतम् ॥८०॥शृणु लक्ष्मि! समाख्यानं शलभायाः कृते युगे ।यतिन्याः संबभूवाश्चर्यान्वितं मोक्षदं शुभम् ॥८१॥शलभानामयतिनी दीक्षां भागवतीं गता ।साध्वी नारायणं देवं भजत्येव दिवानिशम् ॥८२॥अरण्ये पर्वते सा चाऽर्बुदाख्ये पुष्करान्तिके ।विचरत्यनिशं त्वेकाकिनी योगबलात्तु सा ॥८२॥आबाल्यात्सा सनकस्याऽभवच्छिष्यातियोगिनी ।लक्षवर्षे गते काले यौवनेऽतिबले गते ॥८४॥वने वनपशुसिंहसिंहिकामैथुनक्रियाम् ।वीक्ष्य चान्यारण्यवासिकामयोगान् पुनः पुनः ॥८५॥कामदेवस्य सौख्येऽस्या मनोवृत्तिरजायत ।वानरं रक्तवर्णं वै वन्यं सा स्वाश्रमस्थितम् ॥८६॥धृत्वा तं रमयामास नित्यदा कामभावतः ।वानरस्य तु योगेन गर्भो जातो व्यवर्धत ॥८७॥पशोर्योगेन सांकर्यं पातकं मुक्तिनाशनम् ।श्रुत्वा वशिष्ठशिष्यात्सा वेदश्रुताभिधात्तदा ॥८८॥पश्चात्तापं पर प्राप्ता सनकस्याश्रमं गता ।शिष्यायास्त्वन्तर्वत्नीत्वं दृष्ट्वाऽऽह सनकस्तु ताम् ॥८९॥किमिदं वै सुते जातं ब्रह्मचर्यं विलोपितम् ।तथापि गुरवे सर्वं ह्यकापट्येन वर्णितम् ॥९०॥संकरीकरणस्यास्य पातित्वस्याऽप्यघस्य तु ।येन नाशो भवेच्छुद्धिर्यथा जायेत तद्वद ॥९१॥इत्यभ्यर्थ्य सगर्भा सा रुरोद खिन्नमानसा ।गर्भपातेऽतिपापित्वं भ्रूणहत्यादिपातकम् ॥९२॥कथं मे मम गर्भस्य नैर्दोष्यं संभवेदिति ।विचा ' विदधानां तां सनकः प्राह संशृणु ॥९३॥ज्येष्ठकृष्णाऽपरैकादश्या व्रतं निर्जलं कुरु ।पातकं ते विनष्टं स्यात्प्रारब्धं पूर्णतां व्रजेत् ॥९४॥मुक्तिश्चापि सुलभा स्यात्प्रसवात् प्राग् व्रतं कुरु ।इति श्रुत्वा गुरुं नत्वा गत्वा स्वाश्रममर्बुदे ॥९९॥चकार विधिवत्सर्वम् अपराया व्रतं शुभम् ।तेन शुद्धिं गता तस्याः पातित्यं विलयं गतम् ॥९६॥आयुश्च सान्तमभवत् स्थिरवृत्त्या त्वधोक्षजे ।आत्मानं योजयित्वा च ब्रह्मरन्ध्रेण सा ततः ॥९७॥ब्रह्मलोकं गता नीत्वा गर्भाधानस्थचेतनम् ।देहं त्यक्त्वा परां मुक्तिमपराव्रततो गता ॥९८॥अपराया व्रतं त्वेवं पापसांकर्यनाशनम् ।कर्तव्यं सर्वथा लक्ष्मि! सदा नार्याऽपि शुद्धये ॥९९॥यतिना ब्रह्मनिष्ठेन योगिना न्यासिनाऽपि च ।संकरीकरणाऽघस्य शान्तये कार्यमेव तत् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ज्येष्ठकृष्णाऽपरैकादशीव्रतमाहात्म्यं संकरीकरणादिपातकनाशकैतद्व्रतकरणेन वानरयोगात् गर्भवत्याः शलभायतिन्या निर्दोषता मुक्तिश्चेत्यादिनिरूपणनामा पंचाशदधिकद्विशततमोऽध्यायः ॥२५०॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP