संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १९३

कृतयुगसन्तानः - अध्यायः १९३

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! तदा रंगे भंगोऽभून्मेनकाकृते ।
शांकरे दर्शने रौद्रे शोकाब्धिः सुलभोऽभवत् ॥१॥
कपालयोः करौ कृत्वा नेत्रे प्रमृज्य खेदतः ।
भग्नहृदा भावहीनवचनान्यवदन्मुहुः ॥२॥
यैश्च याभिश्च शर्वाय देया पुत्रीति भाषितम् ।
प्रस्तावितं ज्ञापितं च वाऽङ्गीकारितमित्यथ ॥३॥
अवगमितं प्रयतितं तत्तथाऽप्यनुमोदितम् ।
तान् सर्वानतिसंक्षुब्धा तिरस्करोमि वै शठान् ॥४॥
नारद त्वं परिणामे क्लेशदोऽसि शठोऽसि च ।
त्वया स्वर्णसमा पुत्री कर्दमे विनिपातिता ॥५॥
फलं चैतन्मया दृष्टं विपरीतमनर्थकम् ।
प्रसह्य प्रेरिता चापि सर्वथा वञ्चिता त्वया ॥६॥
फलं त्वस्य तवापि स्याच्छपामि त्वां पुनःपुनः ।
सति योगेऽपि लग्नस्य मा कन्यां लभ दुर्मुख! ॥७॥
अहो पुत्रि तपस्तप्त्वा त्वीदृशो वानरः कथम् ।
आराधितोऽसह्यरोषो भूतप्रेतपिशाचराट् ॥८॥
किं कार्यं त्वद्य संजाते समाजे चाऽऽगते गृहम् ।
तथाप्यहं सुतामाता समर्थाऽस्मि व्यपोहितुम् ॥९॥
यदि पुत्री प्रकथयेन्नाऽयं योग्योऽस्ति मे वरः ।
मया कृतेऽपि यत्ने च पुत्री न मनुते यदि ॥१०॥
सर्वं कृतं मम व्यर्थं किं करोमि कुपुत्रिके ।
कुलादिकं विनष्टं मे विहितं जीवनं मम ॥११॥
क्व गताः ऋषयस्तेषां श्मश्रूणि त्रोटयामि वै ।
क्वाऽस्ति धूर्ताऽरुन्धती सा यया सर्वं विषीकृताम् ॥१२॥
ईदृशाः स्वार्थकपटाः नान्यनाशं प्रचक्षते ।
तस्मात्कन्याजन्मदात्री स्वयं गत्वा विलोकयेत् ॥१३॥
वरं गृहं तथा स्मृद्धिं समाचरणमित्यपि ।
नान्यविश्वासमालम्ब्य कन्या देया क्वचिज्जनैः ॥१४॥
रे पुत्रि पद्मपत्रास्ये ग्रावा वै राधितस्त्वया ।
क्रीतः काचो हेम दत्वा किं त्वया गवयोऽर्थितः ॥१५॥
त्यक्त्वा तु चन्दनं पुत्रि ह्यर्थितः क्लेदकर्दमः ।
अदृष्ट्वा हंसवयाँश्च काकः सर्वोत्तमो मतः ॥१६॥
हित्वा दुग्धाब्धिकाऽऽस्वाद क्षाराब्धिस्वाद अर्थितः ।
सूर्यं हित्वा च खद्योतस्तपसोऽन्तेऽर्थितस्त्वया ॥१७॥
हित्वा बीजानि सत्पुत्रि किं कृतं तुषभक्षणम् ।
आज्यमिष्टान्नमामुक्त्वा करीषं भुक्तमादितः ॥१८॥
हरिच्छायामनादृत्य शिवाछायामधिश्रिता ।
मुक्त्वा ब्रह्ममयीं विद्यां भाण्डविद्याऽर्थिता त्वया ॥१९॥
यज्ञभूतिमनालम्ब्य चिताभस्माऽवलम्बितम् ।
अरे चिन्तामणिं त्यक्त्वा कथं वै कंकरो धृतः ॥२०॥
दुग्धपाकं परित्यज्य पीतो नीम्बरसः कथम् ।
अहो पुत्रि कुबुद्धिस्ते पञ्चवर्षसहस्रकम् ॥२१॥
तपस्तप्तं त्वया चाऽस्य श्मशानस्थस्य लब्धये ।
नारीबुद्धिर्न वै बुद्धिर्नारीबुद्धिः पराश्रया ॥२२॥
सगुणो वा निर्गुणो वा यः श्लिष्यति सोऽस्या महान् ।
तस्मात्कन्या न स्वबुद्ध्या संविवहेत्कदाचन ॥२३॥
विवाहयेत् पिता माता कन्यां दृष्ट्वाऽनुयुग्वरम् ।
तपो बुद्धिं च चरितं रूपं वृत्तं तवाऽस्तु धिक् ॥२४॥
नारदं च ऋषीन् पितामहं सुराँस्तथाऽस्तु धिक् ।
मत्कुलं मे क्रियादाक्ष्यं धिक्कृतं च यशस्त्वया ॥२५॥
कुलं दग्धं त्वया विवाहयेयं न म्रियेऽत्र वै ।
सप्तर्षयो नारदश्च हिमाद्रिश्च पितामहः ॥२६॥
केऽपि माऽऽयान्तु निकटे दर्शयन्तु मुखानि न ।
किमत्र साधितं श्रेष्ठं प्रत्युत घातितं कुलम् ॥२७॥
मिलित्वा कालकवले पातिता मम पुत्रिका ।
वरमस्मात्तु वन्ध्यात्वं वरं वा गर्भगालनम् ॥२८॥
वरं वा जन्मतो मृत्युर्वरं वा राक्षसाऽदनम् ।
कुमारीत्वं चापि वरं न श्रेष्ठं कुवराऽर्पणम् ॥२९॥
गृहं समागता नग्नभूतपस्य तु वाहिनी ।
दहेयं वा म्रियेयाऽत्र गच्छेयं वा क्रियेऽत्र किम् ॥३०॥
न दातव्या न दातव्या वरो यातु निजालयम् ।
जनवाहास्तु गच्छन्तु प्राघूणिकाः प्रयान्त्वपि ॥२१॥
अहं तु पुत्रिकां नीत्वा गच्छामि मम पैतृकम् ।
यान्तु सर्वे विशीर्यन्तां रिक्तं कुर्वन्तु मद्गृहम् ॥३२॥
हिमालयो वनं यातु न देयाऽस्मै तु पार्वती ।
इति विलप्य पुत्रीं स्वां गत्वाऽऽश्लिष्य मुहुर्हृदि ॥२३॥
वक्षस्याकृष्य हस्ताभ्यां दृढीकृत्य स्थिता गृहे ।
हाहाकारो महानासीत् तदा प्राघूणिकेषु वै ॥३४॥
श्रुत्वैतत्प्रथमं तत्र जगाम तु पितामहः ।
द्राक् दृष्ट्वा होलिकाशब्दान् ब्रह्माणं प्राह मेनका ॥३५॥
गच्छ दुष्ट मत्तबुद्धे पुष्प प्रज्वालितं त्वया ।
निर्लज्जो नस्कटो भूत्वा कन्यानाशाय यत्नितः ॥३६॥
का आह्वयति त्वामत्र जरं विश्वासघातिनम् ।
ब्रह्मा स्तब्धोऽभवच्छ्रुत्वा चण्डीमाताऽपि चण्डिका ॥३७॥
इति विचार्य मौनोऽभूत् तावत्सप्तर्षयो ययुः ।
देवाश्चाग्रप्रपूज्याश्चाऽऽगता मेनाप्रशान्तये ॥३८॥
ऊचुर्मेनां रुद्ररूपं शंभोर्नास्तीति वास्तवम् ।
लीलया संधृतं चैतत् क्षणिकं नहि शाश्वतम् ॥३९॥
पश्योत्तिष्ठ हठं त्यक्त्वा देहि पुत्रीं शिवाय च ।
अयं वै परमो लाभः परंब्रह्म सदाशिवः ॥४०॥
कृष्णपुत्रः कृष्णरूपश्चागतस्तव मन्दिरम् ।
दानपात्रं तव पुत्र्या तपसां फलमर्जितम् ॥४१॥
श्रुत्वैतन्मेनका प्राह शठाः सर्वे प्रपंचिताः ।
रूपमस्या जीवनं च व्यर्थीकर्तुं समुद्यताः ॥४२॥
शस्त्राद्यैर्घातयिष्येऽहं न दास्ये घोरकर्मणे ।
दूरं गच्छत सर्वेऽस्मान्नागन्तव्यं ममान्तिके ॥४३॥
वरः शठो बहुरूपी वरवाहाः शठास्तथा ।
शठैः शठाः सम्मिलिताः प्राणहाराः परस्य वै ॥४४॥
श्रुत्वा सर्वे मुखांऽगुल्योऽभवन् स्तब्धाः पतन्मुखाः ।
हिमालयस्तदा प्रायाद् बोधनाय सुताकृते ॥४५॥
बहुश्रेष्ठजनमध्ये पतिं नोवाच किंच सा ।
शुश्राव शैलराडुक्तं मृदु सामयिकं वचः ॥४६॥
शृणु प्रिये यथादृष्टस्तादृग्भवेद्वरो यदि ।
न देया दयिता पुत्री नोचेद् देया विचारय ॥४७॥
श्रीकृष्णब्रह्मविष्ण्वर्कचन्द्रसूर्येन्द्रदेवताः ।
ऋषयः पितरः साध्याः सुराणां गुरवस्तथा ॥४८॥
देव्यश्च कोटिशो महालक्ष्म्याद्याः साध्व्य आदरात् ।
लोकपाला दिशांपाला राजाधिराजकेश्वराः ॥४९॥
नागच्छेयुर्निम्नशंभोर्वाहिन्यां मेनकागृहम् ।
विचारयेति वै पत्नि यस्य वाहे त्विमे गताः ॥५०॥
स कीदृशो भवेच्छ्रेष्ठः संपश्य हृदि सुन्दरि! ।
शिवा जानाति तं शर्वं प्राग्भवात् सहचारिणी ॥५१॥
तयोः प्रीतिः शाश्वती चेत्तत्र का वेदना तव ।
सुस्मृद्धावपि चेत्पत्न्या मनो नो रम्यते वरे ॥५२॥
विषवज्जीवनं तस्या गुणरूपाड्यकेऽपि किम् ।
मया दृष्टं तव पुत्री सुख्यस्ति स्यात् सुखी सदा ॥५३॥
यस्यास्ति देया तस्मै सा विकला मा भव प्रिये ।
केके समागता गेहं पश्य मा निन्द तान् प्रिये ॥५४॥
एनं द्वारगतं शंभुं दिव्यरूपधरं प्रिये ।
पश्य कृष्णसमं रूपे उत्तिष्ठ कीर्तिवर्धिनि ॥५५॥
विररामाऽथ शैलेन्द्रस्तं मेना प्राह तत्क्षणम् ।
मया दृष्टो यथा रुद्रस्तादृशो यदि चेद्भवेत् ॥५६॥
धृत्वा कण्ठे सुबध्वा तां कर्तास्म्यधःप्रपातनम् ।
त्वं तु पुत्रीं च मां नीत्वा दयां त्यक्त्वाऽथ सागरे ॥५७॥
निमज्ज्य सुखी स्याश्च दास्ये पुत्रीं हराय न ।
प्रसह्य दास्यसि तस्मै त्यक्ष्याम्यद्य कलेवरम् ॥५८॥
अथ सा पार्वती मातुर्दृष्ट्वा दुःखमपारगम् ।
किन्त्वकारणमौढ्योत्थं विचार्यांकस्थिता शनैः ॥५९॥
नेत्राश्रूणि प्रमृज्यैव स्नेहं कृत्वा रुदीहि मा ।
शान्तिं लभेत संप्रोच्य प्राह मिष्टं यथा भवेत् ॥६०॥
मातर्वरः सुरूपोऽस्ति सर्वेशोऽस्ति हरेः परः ।
सर्वाश्च स्मृद्धयस्तस्य सहस्रगुणिताः परात् ॥६१॥
यथा दृष्टः स्वयं कृष्णो महाविष्णुर्विलोकितः ।
विष्णुर्यथा त्वया दृष्टः सूर्यश्चन्द्रः सुरेश्वरः ॥६२॥
तथा ततोऽप्युत्तमोऽस्ति रूपसैन्यसमृद्धिभिः ।
मया दुष्टो हि कैलासो वैकुण्ठादपि शिष्यते ॥६३॥
यौवनं षोडशवर्षं रूपं कृष्णाद्विशिष्यते ।
अत्र त्वया तु यद् दृष्टं न तद्दृष्टं मया क्वचित् ॥६४॥
न जाने दर्शितं कस्मात् रूपं ते विकृतं बहु ।
नानारूपधरश्चायं महाकालोऽपि जायते ॥६५॥
संहृत्य विश्वनेतॄँश्च दीव्यति रमते शुभः ।
धर्मावलम्बना भूत्वा मा वाग्धर्मं जहाहि यत् ॥६६॥
अत्राऽऽगतास्तु ये देवाः किंकरा हि शिवस्य ते ।
तव द्वारि मदर्थं सोत्सवास्ते किमतः परम् ॥६७॥
देहि मां त्वं शिवायाऽस्मै जीवितं सफलं कुरु ।
मनोवाङ्कर्मभिर्मातर्मया वृतो वृतो हरः ॥६८॥
सिंहभागो व्रजेत् सिंहं न वृणेऽन्यमहं वरम् ।
म्रियेय दास्यसि नो चेत् यथेच्छसि तथा कुरु ॥६९॥
एवं श्रुत्वा विपरीतं पुत्र्युक्तं सर्वसन्निधौ ।
मेना धबाक् धबाक् पुत्रीं मुष्टिभिः कूर्परैस्तथा ॥७०॥
ताडयामास तां दिव्यां महारोषान्विता तदा ।
ऋषयस्तां परिच्छिद्य निन्युर्दूरं तु पार्वतीम् ॥७१॥
मेना प्रसार्य पादौ च हस्तौ चापि शिरोरुहान् ।
उत्पाट्य क्ष्मां शिरः स्वस्या घातयामास मत्तवत् ॥७२॥
जल्पयामास बहुधा मारयिष्ये सुतां स्वकाम् ।
दास्ये वा गरलं कूपे क्षेप्स्ये छेत्स्येऽथ खण्डशः ॥७३॥
मरिष्याम्यपि कन्यां न दास्ये विकटरूपिणे ।
अनया दुष्टया चाटः कीदृशो मार्गितो वरः ॥७४॥
मातुः पितुः कुले चोग्र उपहासः प्रकारितः ।
न माता न पिता त्वस्य नाऽनुजो नाऽग्रजस्तथा ॥७५॥
न कुटुम्बं न वै गोत्रं न गृहं रूपमार्जवम् ।
न भूषा न च वस्त्राणि वाहनं स्वसमो वृषः ॥७६॥
न धनं न वयो योग्यं न विद्या च पवित्रता ।
किं विलोक्य मया पुत्री देयाऽस्मै दुःखिदेहिने ॥७७॥
ब्रह्मा सिद्धाश्च सनकादिका देवाः प्रजेश्वराः ।
व्यर्थीकुर्वन्ति मत्पुत्र्या जीवनं रुद्रकोटरे ॥७८॥
स्वहस्तैर्हन्यतां पुत्री शान्तिर्भवकृता भवेत् ।
न देया न च वै देया न दातव्या कदाचन ॥७९॥
शववाहाय घोराय दरिद्राय च भङ्गिने ।
श्मशानस्थाय नग्नाय मलिनाय न चार्प्यते ॥८०॥
सर्वे प्रपञ्चिनः पुत्रीं मारयितुं समुद्यताः ।
वृषभाय महीषाय बहुरूपधराय च ॥८१॥
पाषण्डिने न वै देया न देया सर्वखण्डिने ।
वियान्तु मे गृहद्वारात् किं ह्यनाथा विलोकिता ॥८२॥
इति प्रजल्प्य मौनाऽभूत् रुरोदोच्चैश्च विह्वला ।
पार्वत्यपि मातृवत्सा तदाऽश्रूणि व्यमुञ्चत ॥८३॥
तदा ब्रह्मादयः सर्वे चकिता विस्मयं गताः ।
निराशा अभवन्सर्वे तावद्विष्णुः समागतः ॥८४॥
प्राह मातस्त्यज शोकं कुर्महे तव सम्मतम् ।
यादृशश्च त्वया शंभुर्दृष्टो वै तादृशो भवेत् ॥८५॥
तदा पुत्री न वै देया ममास्ति सम्मतिस्तथा ।
मातः शृणु कथं तादृग्रूपं शर्वेण दर्शितम् ॥८६॥
प्रथमं यादृशं दिव्यं श्रीकृष्णसममुज्ज्वलम् ।
सुस्मृद्धं रूपमत्यर्थाऽऽनन्दसन्दोहदायकम् ॥८७॥
दृष्टं त्वयाऽस्ति चेत् तादृक् दर्शयेच्च तथा पुनः ।
तदा त्वं त्वत्पतिश्चैव प्रेमभक्तिप्रपूरितौ ॥८८॥
आत्मनिवेदिनौ भूत्वाऽकरिष्यतं सुतार्पणम् ।
तत्प्रदानप्रभावेण शुद्धौ भूत्वा भुवः स्थलम् ॥८९॥
परित्यज्य ब्रह्मधामाऽगमिष्यतं सुमुक्तिके ।
तदा पृथ्वी शैलहीना देवस्थानलयंकरा ॥९०॥
ओषधिनाशिनी तद्वत् कैलासनाशिनी भवेत् ।
तन्मा भूदिति कृत्वैव कारणं तु विचार्य च ॥९१॥
जामातुः शंकरस्यैव द्रोहो यथा भवेत्तथा ।
रूपं तु शंभुना धार्यं सर्वं भयंकरं परम् ॥९२॥
अमनस्कतया पुत्रीदाने मोक्षो न वै फलम् ।
तदन्यत्तु फलं दशपुत्रोद्वाहकृतं भवेत् ॥९३॥
तत्फलं ते भवेन्मेने न वै मोक्षफलं भवेत् ।
तत्स्वावगुणदोषस्य ग्राहार्थं शंभुना तथा ॥९४॥
दर्शितं विकटं रूपं नास्ति तादृक् तु शाश्वतम् ।
एहि पश्य महादेवं महादेवगणाँस्तथा ॥९५॥
सर्वे विष्णुसमाकाराः सुस्मृद्धाः सन्ति सर्वथा ।
एवं प्रबोधिता मेना कथंचित्कोमलाऽभवत् ॥९६॥
अथापि विष्णुना निदर्शनैः संबोधिता पुनः ।
यूयं च क पर्णः- स्थो वै पाषाणरूपधारिणः ॥९७॥
तथापि कीदृशाः सौम्या देवरूपधरास्त्विह ।
क्वचित् सम्राट्स्वरूपाश्च क्वचित्पक्षधरास्तथा ॥९८॥
एवं विष्णुरहं मत्स्यवाराहसिंहरूपधृक् ।
यथा धर्मो वृषभोऽपि यमोऽपि भवति क्वचित् ॥९९॥
यथा नद्यो जलरूपा नारीरूपा भवन्ति च ।
यथा मेना पक्षिरूपा पर्वतात्मापि जायते ॥१००॥
इदानीं त्वं प्रमदाऽसि तथा सर्वे भवन्ति वै ।
कामरूपधराः सर्वे भवामो देवजातयः ॥१०१॥
मोहस्तत्र न कर्तव्यः शोकोऽपि त्यज्यतां तथा ।
पश्य शंकरसैन्यानां रूपाणि शंकरस्य च ॥१०२॥
कार्यार्थं तादृशं रूपं धारयत्यखिलेश्वरः ।
मयापि शिवमोहार्थं मोहिनीरूपमाप्यते ॥१०३॥
नरोपि प्रमदाभावं गृह्णामि कार्यसिद्धये ।
तथा विद्धि च मातस्त्वं हठ त्यक्त्वा च शं कुरु ॥१०४॥
पार्वत्या यत्तपस्तप्तं तद्धि योग्यं कृतं तया ।
शंकरस्तोषितो वरं ददौ योग्यं कृतं तथा ॥१०५॥
वाग्दानं च कृतं पुत्र्यास्तदेतद् योग्यमित्यपि ।
शंकरश्चापि गृह्णाति सुतां ते योग्यमेव तत् ॥१०६॥
शंकरो ह्यभवद्रौद्रो योग्यं तेनापि तत्कृतम् ।
त्वया पुत्र्यर्थमात्मा स्वस्तापितो योग्यमेव तत् ॥१०७॥
माता यदि स्वीयपुत्र्याः कृते योग्यं करोति न ।
तदाऽन्ये के करिष्यन्ति हठो योग्यः कृतस्त्वया ॥१०८॥
अथापि देवताः सर्वेऽधिक्षिप्ताश्च त्वया हि यत् ।
तदपि योग्यमेवैतद् वैवाहिके तु कर्मणि ॥१०९॥
अथापि पश्य देवेशं सुरूपं शंकरं पुनः ।
यदि स्मृद्धः सुरूपश्च त्वन्मतेऽभिमतो भवेत् ॥११०॥
तदा पुत्री त्वया देया नान्यथा तु कदाचन ।
यदि त्वं शंकरायैव नैव दातुं समिच्छसि ॥१११॥
तदाऽहं संग्रहीष्ये ते पुत्रीहस्तं शुचं त्यज ।
इतिबहुप्रकारेण बोधिता मेनका ततः ॥११२॥
स्वस्थाऽभवत् समुत्थाय द्रष्टुं शंभुं गता बहिः ।
उवाच च हरिं मेना यदि रम्यतनुर्हरः ॥११३॥
सर्वथा सपरिकरो ममाभिप्रायतो भवेत् ।
तदा सुता मया देया नाऽन्यथा कोटियत्नकैः ॥११४॥
एतस्मिन्नन्तरे विष्णुर्नारदं पैरयद् द्रुतम् ।
अनुकूलयितुं शंभुं गत्वा सोऽबोधयद्धरम् ॥११५॥
सन्देशं प्राप्य धृतवान् शंमभू रूपमलौकिकम् ।
विष्णोरप्यधिकं रूपो यौवने षोडशाब्दिकम्॥ ११६॥
मृदुत्वे पार्वतीसाम्यं तनुत्वे सुघटं शुभम् ।
पुष्टत्वे योग्यसापेक्षं तैजसे कृष्णतोऽधिकम् ॥११७॥
लावण्ये चाथ सौन्दर्ये कोटिमन्मथतोऽधिकम् ।
भूषासु वस्त्रवेषे च सर्वेभ्यश्चाधिकं परम् ॥११८॥
परिकरेषु सर्वेषु सैन्येष्वपि ततोऽधिकम् ।
सर्वं भूतावलीरूपं तिरोधाय नवं नवम् ॥११९॥
गोलोकस्थं यथारूपं वैकुण्ठस्य यथापरम् ।
वैराजस्थं यथा श्रेष्ठं सूर्यचन्द्रेन्द्रवैभवम् ॥१२०॥
तत्सर्वं च ततोऽप्यति दर्शयामास शंकरः ।
तदानीं तत्र वाहिन्योरुभयोः पक्षयोरपि ॥१२१॥
नास्ति कश्चिच्च येनोपमीयेत शंकरं तदा ।
सन्ति केचिन्न वै यैश्चोपमीयेत च तज्जनम् ॥१२२॥
तावन्मेना चन्द्रशालामायाच्च सह विष्णुना ।
ददर्श शिवरूपं तत्परमानन्दसंभृतम् ॥१२२॥
कोटिसूर्य प्रतीकाशं महत्सौन्दर्यभाजनम् ।
दिव्यवस्त्रविभूषाढ्यं हासलावण्यवर्षि यत् ॥१२४॥
देवीनां क्षोभकं जातं मोहिन्या अपि मोहकृत् ।
अधैर्याः स्खलितास्तत्र देव्यो मायाविडम्बिताः ॥१२५॥
सूर्येण छत्रितं चामरितं चन्द्रेण मस्तके ।
भूषितं च कुबेरेण धर्मेण वाहितं तदा ॥१२६॥
व्यजितं गंगया यम्या नर्तितं सिद्धिभिस्तदा ।
उत्तेजितं तथा देवैर्जयेतिभाषितं गणैः ॥१२७॥
गायितं च विश्वावस्वप्सरोव्रातैः शिवाग्रतः ।
गृणितं च परंब्रह्म मुनिभिः ऋषिभिस्तथा ॥१२८॥
नारायणायितं सर्वैर्गणैश्च सैनिकैस्तदा ।
चतुर्भुजायितं तैश्च तथा समुकुटायितम् ॥१२९॥
भूतप्रेतपिशाचाद्यैस्तिरोभूतायितं तदा ।
यावद्भिः शंकरसैन्यैर्विष्णुजनायित तदा ॥१३०॥
यावतीभिश्च नारीभिर्लक्ष्मीरमायितं तदा ।
वाहनैश्चापि सर्वैश्च सद्गरुडायितं तदा ॥१३१॥
किमहं वर्णये लक्ष्मि! सर्वं मदायितं तदा ।
दृष्ट्वा तु मेनका शोकं विसस्माराऽतिहर्षिता ॥१३२॥
हरिः प्राह विना भानं त्वया शोकायितं वृथा ।
पश्य शर्वं वरं मेने! किं देया वा न वा सुता ॥१३३॥
मेना प्राह प्रसन्नास्मि देया देया ध्रुवं ध्रुवम् ।
अथाऽऽजगाम त्वरिता शैलद्वार्यभिशंकरम् ॥१३४॥
वर्धस्वेति च संभाष्य संस्तूय शंकरं ततः ।
दुःखहान्यंजलिभिश्च समाशीर्भिः प्रयुज्य च ॥१३५॥
क्षमस्वेति च संप्रार्थ्य मेना लज्जापराऽभवत् ।
पुरवासिन्य आपुस्तं दृष्ट्वा नेत्रफलं तदा ॥१३६॥
ऊचुश्चाहो तपत्या वै साधितः कीदृशः पतिः ।
यदीदं युगलं ब्रह्मा न युञ्ज्याच्छिवयोस्तदा ॥१३७॥
कृतोऽपि सफलोऽप्यस्य श्रमो निष्फलतां व्रजेत् ।
इत्थमुक्त्वा नु वनिताश्चन्दनैश्चाऽक्षतैस्तदा ॥१३८॥
शिवं सम्पूजयामासुर्लाजान्ववृषुरादरात् ।
अथ शंभुर्गिरेर्धाम प्रविवेश सुरैः सह ॥१३९॥
मेनापि चंचला शीघ्रं स्वगृहाऽऽभ्यन्तरं ययौ ।
नीराजनार्थं शंभोश्च दीपपात्रकरा सती ॥१४०॥
वनिताभिः सह चाभिजगाम द्वारमादरात् ।
दृष्ट्वा चम्पकवर्णाभं चैकवस्त्रं किरीटिनम् ॥१४१॥
ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ।
मालतीमालया युक्तं वलयांगदभूषितम् ॥१४२॥
स्वर्णचमत्कृतिदिव्यवस्त्रोत्तमातिराजितम् ।
चन्दनाऽगुरुकस्तूरीचारुकुंकुमभूषितम् ॥१४३॥
अतीव तरुणं साक्षाद्विष्णुतुल्यं चतुर्भुजम् ।
कामिनीकान्तचन्द्रास्यं कोटिकन्दर्पमोहनम् ॥१४४॥
दृष्ट्वा दृष्ट्वा पुनर्दृष्ट्वा मेना मेने कृतार्थताम् ।
प्रशशंस स्वकं भाग्यं पुत्रीभाग्यं गिरेः कुलम् ॥१४५॥
नीराजनं चकारादौ जहर्ष च पुनः पुनः ।
परं विस्मयमापन्ना पुनः स्वगृहमाविशत् ॥१४६॥
कन्यकाः कामयामासुरीदृशोऽस्मत्पतिर्भवेत् ।
जगुर्गन्धर्वमूर्धन्या ननृतुश्चाप्सरोगणाः ॥१४७॥
वादका बहुवाद्यानि वादयामासुरीश्वराः ।
हिमाचलस्तदा स्निग्धो द्वाराचारमथाऽकरोत् ॥१४८॥
मेना कृत्वा परपुच्छां मुदिता स्वगृहं ययौ ।
शर्वो निवेदिनं स्थानं जगाम जनवाहकैः ॥१४९॥
तदा नार्यश्च कन्याश्च वनिता द्रष्टुमीश्वरम् ।
स्थिरनेत्रा राजमार्गपार्श्वतस्तस्थुरादृताः ॥१५०॥
स्थानं प्राप्य विशश्राम पानताम्बूलभोजनम् ।
जग्राह योगनिद्रां च स्वीचकार हरः क्षणम् ॥१५१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मेनकायाः परमोद्वेगप्रयुक्तप्रलापाः, मेनाशोकनाशाय विष्णुना सदृष्टान्तबहुरूपधरत्वं सहेतुकमित्युपदिष्टम्, हरस्य विष्णुरूपता गणानां वैष्णवरूपता परावर्तिता, मेनाशैलकृतवर्धनादिद्वाराचारश्चेत्यादिनिरूपणनामा त्रिनवत्यधिकशततमोऽध्यायः ॥१९३॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP