संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १३२ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १३२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३२ Translation - भाषांतर श्रीनारायण उवाच-यदा यदा महालक्ष्मि! सायाह्नो वेधसो भवेत् ।तदा तदा लये नित्ये दश लोकाः स्वरादयः ॥१॥पातालान्ता लयं यान्ति पूर्वसृष्टौ यथा ह्यभूत् ।तथा तथा लये काले बीजरक्षणहेतवे ॥२॥हरिर्गृह्णाति मात्स्यं वै रूपं सलिलसञ्चरम् ।प्रथमं ब्रह्मणः सायं वर्षशतमवग्रहः ॥३॥वृष्ट्यभावात् सुदुर्भिक्षाद्देहिनो यान्ति नाशताम् ।जलं शुष्कायते सर्वमुद्भिज्जा यान्ति नाशताम् ॥४॥सूर्यतापेन पृथिवी रुक्षा भवति सर्वथा ।बीजानि भर्जितान्येव भवन्ति क्रमशस्तदा ॥५॥कन्दमूलानि नश्यन्ति प्राणिजातं च नश्यति ।शतवर्षं क्रमादेव वृष्टिहीनं प्रतापितम् ॥६॥भवत्यतः समुद्रा वै शुष्कायन्ते समन्ततः ।तदा तत्स्थं प्राणिजातं सर्वं नश्यति सर्वथा ॥७॥सूर्या द्वादश चोत्तप्ता उग्रास्तपन्ति कृत्स्नशः ।तेनेयं शतवर्षेषु पृथ्वी सतलपर्वता ॥८॥दग्धा भस्मसमा सर्वा जायते हि समन्ततः ।आपातालाच्च आस्वर्गात् सर्वेपि जन्तवो मृताः ॥९॥सूक्ष्मशरीरसहिता तदा यान्ति महर्तलम् ।महर्लोके च ते सर्वे तिष्ठन्ति पुण्यरश्मिभिः ॥१०॥मेघास्ततः प्रवर्षन्ति शतवर्षाणि सर्वदा ।आदशभुवनं यावत् सर्वं जलमयं भवेत् ॥११॥आस्वर्गं वै जलं तत्र पूर्यते प्रलये बहु ।एवं सायाह्नमारभ्य प्रातःपर्यन्तमेव ह ॥१२॥दशलोकविनाशोऽयं नित्यप्रलय उच्यते ।पुनः प्रातः स्वयं ब्रह्मा सृजति दशभूस्तरान् ॥१३॥स्वर्गमारभ्य पातालान् सृष्ट्वा सृष्टिं करोति सः ।पूर्वं पूर्वं तदा स्मृत्वा यथापूर्वमकल्पयत् ॥१४॥प्राप्ते पुनश्च सायाह्ने पुनर्वै विलयो भवेत् ।लयकाले तदा देवः स्वयं नारायणो हरिः ॥११॥सर्वसद्बीजरक्षार्थं मत्स्यरूपो भवत्यपि ।वेधोदिनावसाने स स्वयमेव दयानिधिः ॥१६॥समागत्य सुरक्षार्हं रक्षत्येव कृपावशात् ।दिनावसाने सायं वै ब्रह्मा सन्ध्यार्थमुत्थितः ॥१७॥कमण्डलुं स्वमादाय पुष्करं प्रति गच्छति ।स्नात्वा कमण्डलौ वारि भृत्वा तीरं समासीनः ॥१८॥आचमनाय यावद्वै गृह्णात्यम्बु कमण्डलोः ।हस्ततले तदा मत्स्यरूपं स्वल्पं ददर्श सः ॥१९॥यवबीजसमं ह्रस्वं यथा वै क्षुद्रजन्तुकम् ।जले जलांजलिं यावन् क्षिपत्येव पितामहः ॥२०।तावद्वितस्तिमात्रं तद् भूत्वोत्प्लुत्याऽपतत्तटे ।प्राह मां रक्ष देवानां पितामह कमण्डलौ ॥२१॥तथा करोत्यजो यावन्ममौ नैव कमण्डलौ ।ततः प्राह तिमिस्तं वै नालं मे भवति प्रभो ॥२२॥देहो मे वर्धते द्राग्वै तस्मात्कूपे तु मां क्षिप ।ब्रह्मणा वै ततः कूपे निक्षिप्तोऽपि प्रववृधे ॥२३॥कूपे मातुं न योग्योऽभूत् स प्राह वेधसं ततः ।न कूपोऽयमलं मे स्यात् पितः सरसि माक्षिप ॥२४॥उद्धृत्य ब्रह्मणा कूपात् पुष्करे सरसि धृतः ।तावत्पुष्करदेहोऽयं महान् बभूव तत्क्षणात् ॥२५॥पुष्करे न ममौ सोपि पुनराह पितामहम् ।नालं मे पुष्करं जातं समुद्रे मां क्षिपेष्टकृत् ॥२६॥ब्रह्मणा तु ततो नीत्वा समुद्रे विनिपातितः ।उक्तश्च कस्त्वमत्रासि वदाश्चर्यं करोषि माम् ॥२७॥समुद्रे वर्धितो मत्स्यस्तदोवाच पितामहम् ।अहं नारायणः साक्षाज्जगद्रक्षणहेतवे ॥२८॥मत्स्यरूपं सुधृतवान् सायं तेऽह्नो भवत्यतः ।दशलोकास्तापशुष्का जलमग्ना द्रुतं मताः ॥२९॥तस्माद्बीजानि मुख्यानि चतुःखनिगतानि वै ।गृहीत्वाऽयं मनुश्चतुर्दशो नावि प्रतिष्ठतु ॥३०॥नौरपि कोटिगव्यूतिदीर्घा गभीरभूमिका ।शतभूमिर्दृढा पूरणीया बीजैः प्ररोहणैः ॥३१॥ऋषीन्मुनींस्तथा देवान् गोहस्तियानवाहनम् ।उद्भिज्जातीनि बीजानि पृथ्वीं देवीं च भूसुरान् ॥३२॥यद्यत्पुनस्तव प्रातरुपयुक्तं सृजौ भवेत् ।तत्सर्वं बीजरूपं वै नीत्वा संस्थाप्य नावि तत् ॥३३॥मनुं सत्यं तत्र वै त्वं प्रतिष्ठाप्य व्रज स्वकम् ।सत्यलोकं ततोऽहं वै नादं शृंखलयाञ्चिताम् ॥३४॥मम शृंगे निबध्यैव भ्रमिष्यामि महाजले ।अवग्रहे सूर्यतापे वर्षणे शतवार्षिके ॥३५॥महापातालवारीणां निधौ नावं निनाय च ।रक्षिष्यामि च तान्सर्वानारात्रिप्रलयावधिम् ॥३६॥आप्रातस्तान्पोषयिष्ये मम दिव्यबलान्ननु ।मा त्वं खेदं कुरु ब्रह्मन् प्रातर्दास्ये पुनर्धनम् ॥३७॥करिष्यति ततो दशलोकानां सृष्टिमेव ताम् ।इत्याज्ञप्तस्ततो ब्रह्मा मनुं प्राह चतुर्दशम् ॥३८॥बीजान्यर्पय्य सदेवमुनिबीजान्तराणि च ।नावं समर्पयामास मत्स्याय केशवाय सः ॥३९॥ब्रह्मा तु गतवान् सत्यं लोकं रात्रिर्बभूव ह ।सन्ध्याकाले तदा युगसहस्रान्ते युगक्षये ॥४०॥सदा जाता अनावृष्टिस्तदा सा शतवार्षिकी ।सप्तरश्मिरथो भूत्वा ह्युदतिष्ठद्विभावसुः ॥४१॥तस्य ते रश्मयः सप्ताऽपिबन्नम्भो महार्णवात् ।ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा ॥४२॥साद्रिनद्यर्णवा सर्वा विस्नेहा समपद्यत ।तीक्ष्णप्रदीप्तकिरणैरेकज्वालं बभूव ह ॥४३॥ततः संवर्तको घोरो लोकान् जहार पावकः ।निर्दह्य सर्वपातालानूर्ध्वम ददाह वै दिवम् ॥४४॥ततो गजकुलाकारास्तडिद्भिः समलंकृताः ।उत्तिष्ठन्ति स्म वै घोरा व्योम्नि संवर्तका घनाः ॥४५॥नीलाः श्वेताश्चांजनाश्च धूम्राः पीताः पयोधराः ।घोररूपा घोरनादाः पूरयन्ति स्म वृष्टिभिः ॥४६॥सुघोरमशिवं सर्वं शमयन्ति स्म पावकम् ।नष्टे चाग्नौ वर्षशते जलपूर्णं नभस्तलम् ॥४७॥इत्यम्भसाऽऽवृते लोके सर्वमेकार्णवं जगत् ।जलं विना तदानीं वै प्राज्ञायत न किंचन ॥४८॥चतुर्युगसहस्रान्ते रात्रिं स्म कुरुते प्रभुः ।मत्स्यावतारो भगवान्नावं रक्षति सर्वथा ॥४९॥शतवर्षे सुदुर्भिक्षे महाकालानलान्तरे ।स्वस्याऽमृतप्रतापेन नावं रक्षति स प्रभुः ॥५०॥रात्रौ रक्षति चैवाऽयं तमस्येकार्णवे जले ।ततो रात्रिक्षये प्राप्ते प्रतिबुद्धः प्रजापतिः ॥५१॥रचयामास विविधान् दशलोकान् यथाप्रजान् ।एवं लयं करोति स्म प्रतिसायाह्नमेव हि ॥५२॥सृष्टिं पुनः करोति स्म प्रतिप्रातः सदैव सः ।सोऽयं दैनन्दिनः प्रोक्तः प्रलयो दशलोकिनाम् ॥५३॥एवं वर्षशतान्ते वै ब्रह्माण्डं ब्रह्मणा सह ।नश्यते स तु संप्रोक्तो लयो नैमित्तिकोऽपरः ॥५४॥ततोऽपि मूलमायायाश्चतुर्विंशतिमूर्तयः ।विलीयन्ते तदा बोध्यः प्राकृतप्रलयो महान् ॥५५॥जीवस्य तु प्रभोः सम्यग्योगाद् भक्तेश्च भावतः ।यदा मोक्षो भवेत् सोऽयं वोध्यस्त्वात्यन्तिको लयः ॥५६॥प्रलये तत्र रात्रौ तु सृष्ट्यभावान्न वाऽवनम् ।अवनार्थं मनूनां च नैवावश्यकतास्ति यत् ॥५७॥अतो मन्वन्तराणां वै रात्रौ सृष्टिर्न विद्यते ।अन्तिमो यो मनुः प्रोक्तो बीजानि ऋषयस्तथा ॥५८॥महानौकास्थितास्तेषां निद्रावृत्तिसुवर्तिनाम् ।विष्णोर्नारायणेच्छाया बलान्मृत्युर्न विद्यते ॥५९॥आप्रातस्ते तु जीवन्ति सृष्टेर्बीजतया स्थितेः ।चिरंजीवास्तु ये सर्वे ब्रह्मनारायणेहया ॥६०॥प्रातः सृष्टिं पुनः कृत्वा स्वयं ब्रह्म हि ताँस्ततः ।लीनीकरोति तत्रैव सृष्टौ वै नान्यथा क्वचित् ॥६१॥इत्येवं मत्स्यरूपाणि जायन्ते मे सहस्रशः ।अवतारा यथाकार्यं लक्ष्मि! जानामि तानहम् ॥६२॥एवं दितेरपत्यं यो हिरण्याक्षोऽभवन्महान् ।असुरः स तदा सृष्टेः प्रारंभे कर्दमस्थितिम् ॥६३॥जलान्तःस्थां महापृथ्वीं भुंक्ते राजाधिराजवत् ।तमहं ब्रह्मणो नस्तः संभूय नाशयामि वै ॥६४॥वाराहरूपमास्थाय नयामि यमसादनम् ।असुरं तं तदा हत्वा पृथ्वीं कृत्वा सुपिण्डिकाम् ॥६५॥नायाम्युपरि वारां तां स्थापयामि च सुस्थिराम् ।एवं वाराहरूपाणि सहस्राणि भवन्ति मे ॥६६॥यदा यदाऽऽवश्यकत्व भवेत् क्रोडो भवाम्यहम् ।इति ते सर्वमाख्यातं किमन्यत् कथयाम्यनु ॥६७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणः सायाह्ने नित्यप्रलये सबीजनौकारक्षणार्थं मत्स्यावतारधारणहिरण्याक्षहृतपृथिव्युद्धारणार्थवराहरूपधारणादिकथननामा द्वात्रिंशदधिकशततमोऽध्यायः ॥१३२॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP